समाचारं

युक्रेनदेशस्य चित्रकारस्य शेरी रेज्निचेन्को इत्यस्याः बिम्बतैलचित्रं मादकरूपेण सुन्दरम् अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



शेरी रेज्निचेन्को(सेर्हिय रेज्निचेन्को) इति चित्रकारः १९६८ तमे वर्षे अक्टोबर्-मासस्य ३० दिनाङ्के युक्रेन-देशस्य सर्कासियन-क्षेत्रे जन्म प्राप्य अमूर्तशैल्याः कृतीनां कृते कलाजगति सुप्रसिद्धः अस्ति तस्य कलात्मकयात्रा सेण्ट् पीटर्स्बर्ग्-नगरस्य वीरामुखिनाराज्यकला-औद्योगिक-अकादमीयां आरब्धा, यत्र सः स्मारकचित्रकलायां मुख्यशिक्षणं प्राप्तवान् ।



रेज्निचेन्को इत्यस्य कलात्मकसृष्टिः उत्तराधुनिकशैल्या प्रस्तुता अस्ति तस्य कृतयः न केवलं दृश्यमूर्तव्यञ्जनानि, अपितु भावानाम् विचाराणां च संप्रेषणम् अपि सन्ति । तस्य चित्राणि प्रायः वास्तविकतायाः अनन्तकालस्य च सीमां धुन्धलं कुर्वन्ति, दर्शकं सङ्गतिभिः पूर्णे कलाजगति, déjà vu इत्यस्य भावेन च आनयन्ति अस्मिन् जगति वर्णाः, रेखाः, आकाराः च परस्परं संलग्नाः भूत्वा जटिलं बहुस्तरीयं संरचनां निर्मान्ति ।

चरित्रमाला







रेज्निचेन्को इत्यस्य सृजनात्मकप्रक्रिया अस्माकं जगति व्याप्तानाम् बिम्बानां, मनोभावानाम्, भावानाम् च प्रकाशनरूपेण, प्रकाशनरूपेण द्रष्टुं शक्यते । तस्य चित्राणि न केवलं कस्यापि कथायाः संकेतं ददति, अपितु दर्शकस्य कल्पनाशक्तिं आव्हानं कुर्वन्ति, प्रेरयन्ति च । यथा कला-इतिहासकारः नतालिया कोस्मोलिन्स्का वर्णयति, रेज्निचेन्को इत्यस्य सृजनात्मकप्रक्रिया शब्दरहितसञ्चारस्य अस्ति, अस्माभिः सह वक्तुं वर्णस्य आकारस्य च उपयोगः भवति ।









रेज्निचेन्को इत्यस्य कृतीनां संग्रहणं बहुभिः प्रसिद्धैः कलासंस्थाभिः कृतम् अस्ति, यथा ल्विव् कलासंग्रहालयः, ल्विव् राष्ट्रियसङ्ग्रहालयः, ल्विव् कलामहलः, युक्रेनदेशस्य समकालीनकलासंग्रहालयः (कीव्) च एते संग्रहाः न केवलं तस्य कृतीनां कलात्मकं मूल्यं सिद्धयन्ति, अपितु अन्तर्राष्ट्रीयकलाजगति तस्य प्रभावं अपि प्रदर्शयन्ति ।







तस्य चित्राणि कलाविपण्ये अपि अतीव लोकप्रियाः सन्ति, यथा तस्य कृतयः "Nudes", "Nude. Paris 4", "Nude. Paris 6", इत्यादयः, ये Artsy इत्यत्र प्रदर्शिताः सन्ति prices.







रेज्निचेन्को इत्यस्य कलात्मकसृष्टयः एकस्याः शैल्याः विषये वा सीमिताः न सन्ति तस्य विभागः चित्रात् आरभ्य स्थिरजीवनपर्यन्तं समृद्धः विविधः च अस्ति, येषु प्रत्येकं तस्य अद्वितीयं कलात्मकदृष्टिकोणं गहनं भावात्मकं अभिव्यक्तिं च प्रदर्शयति तस्य चित्राणि जीवनस्य गहननिरीक्षणस्य, कलायाः अविरामस्य च अनुसन्धानस्य परिणामाः सन्ति ।











समग्रतया सेर्हिय रेज्निचेन्को बहुमुखी रचनात्मकः च कलाकारः अस्ति यस्य कृतीः भावनात्मकगहनतायाः दृश्यप्रभावेन च परिपूर्णाः अमूर्तशैल्याः कृते प्रसिद्धाः सन्ति तस्य कलात्मकसाधनाः कलाजगत्, संग्राहकैः च अत्यन्तं स्वीकृताः सन्ति, तस्य सृजनात्मकप्रक्रिया, कृतयः च कलाप्रेमं जीवनस्य गहनबोधं च प्रदर्शयन्ति



























अद्यापि जीवन श्रृङ्खला