समाचारं

ट्विट्टर् इत्यस्य पूर्वाध्यक्षः मस्क इत्यस्य विरुद्धं मुकदमान् अकरोत् यत् सः यूट्यूबस्य पूर्वसीईओ "अवतार ३" मृतः;

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीक्स् पूर्वमेव जानन्ति स्म

५मिनिट् पठन्तु

ट्विट्टर् इत्यस्य पूर्वाध्यक्षः मस्क इत्यस्य विरुद्धं २० मिलियन अमेरिकीडॉलर् इत्यस्य स्टॉक् इत्यस्य बकाया इति मुकदमान् कृतवान् "अवतार ३" आधिकारिकतया विमोचितः;

झाओ युकियन२०२४/०८/११


संक्षेपः

BMW इत्यनेन संयुक्तराज्ये एकलक्षाधिकाः काराः स्मरणं कृतम्, तथा च केषुचित् मॉडलेषु अग्निसंकटाः सन्ति SMIC: उच्चस्तरीयाः मोबाईल-फोन-चिप्सः प्रायः घरेलुनिर्मातृभिः क्रीताः सन्ति CATL CMO: काराः न निर्मास्यन्ति वा न विक्रीयन्ते


पूर्वः ट्विट्टर् अध्यक्षः मस्क् इत्यस्य उपरि आरोपं करोति यत् सः द्विकरोड डॉलरात् अधिकं मूल्यस्य स्टॉकं न दत्तवान्

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये ट्विट्टर् (अधुना एक्स इति नामकरणं कृतम्) इत्यस्य पूर्वाध्यक्षः ओमिड् कोर्डेस्तानी इत्यनेन सामाजिकमञ्चकम्पनीयाः विरुद्धं मुकदमा कृतः यत् तस्याः स्वामिना टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन तस्य ऋणं कृत्वा २० मिलियन डॉलरात् अधिकं मूल्यस्य स्टॉकं नगदं कर्तुं न अस्वीकृतम् .

कोर्डेस्तानी २०१५ तः २०२० पर्यन्तं ट्विट्टर्-सङ्घस्य कार्यकारी-अध्यक्षरूपेण कार्यं कृतवान्, यावत् मस्कः ४४ अरब-डॉलर्-मूल्येन मञ्चं न प्राप्तवान् तावत् यावत् वर्षद्वयं अपि बोर्ड्-मध्ये कार्यं कृतवान् । कोडेस्तानी शिकायतया अवदत् यत् तस्य अधिकांशं क्षतिपूर्तिः स्टॉक् मध्ये अस्ति, यत् मस्कः दातुं न अस्वीकृतवान् । (स्रोतः : जिमियन न्यूज)


पूर्व ट्विट्टर् अध्यक्षः कोल डेस्तानी


BMW U.S.देशे एकलक्षाधिकानि वाहनानि स्मरणं करोति, केषाञ्चन मॉडल्-मध्ये अग्नि-संकटाः सन्ति

अगस्तमासस्य १० दिनाङ्के समाचारानुसारं बीएमडब्ल्यू-संस्था स्टार्टर-मोटरस्य सम्भाव्य-अति-तापनस्य समस्यायाः समाधानार्थं अमेरिका-देशे एकलक्षाधिक-वाहनानि पुनः आह्वयिष्यति कथ्यते यत् पुनः आह्वानं २०१९ तथा २०२० BMW X5, X7, 3 Series, 7 Series च सहितं कुलम् १४ मॉडल् सम्मिलितम् अस्ति । अमेरिकीनियामकाः वदन्ति यत् यदि स्टार्टरमोटरः विफलः भवति तर्हि पुनः पुनः वाहनस्य आरम्भस्य प्रयासः स्टार्टरमोटरस्य अतितापं जनयितुं शक्नोति, दुर्भाग्येन च इञ्जिनकक्षे अग्निः उत्पद्येत (स्रोतः फाइनेन्शियल एसोसिएटेड् प्रेस)


अमेरिकी-विधायकाः टेस्ला-सङ्घस्य अध्यक्षाय लिखितवन्तः यत् - ते चिन्तिताः सन्ति यत् मस्कः स्वकम्पनीनां लाभं प्राप्तुं टेस्ला-सम्पदां दुरुपयोगं करोति इति

म्यासाचुसेट्स् डेमोक्रेटिक सिनेटर एलिजाबेथ वारेन (एलिजाबेथ वारेन) अद्य टेस्ला अध्यक्षाय रोबिन् डेन्होल्म् (रोबिन् डेन्होल्म्) इत्यस्मै पत्रं प्रेषितवती यत् किं निदेशकमण्डलेन स्वस्य मुख्यकार्यकारी एलोन् मस्कस्य अन्वेषणं कृतम् यत् सः स्पेसएक्स् इत्यादिकम्पनीभिः सह सेवां प्रदातुं कम्पनीसंसाधनानाम् उपयोगं कृतवान्, यत्र xAI, लाभार्थम् ।

वारेनः पत्रे अवदत् यत् - "टेस्ला-संचालकमण्डलं टेस्ला-शेयरधारकाणां प्रति स्वस्य विशवास-कर्तव्यं निर्वहणं कर्तुं असफलः इति दृश्यते तथा च कम्पनीयाः मुख्यकार्यकारी-मस्कस्य स्पष्टहित-द्वन्द्वं सम्बोधयितुं असफलः अभवत्, टेस्ला-इत्यस्य अतिरिक्तं मस्कः सोशल-मञ्चं अपि चालयति X, मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी Neuralink तथा सुरङ्ग-निर्माण-कम्पनी The Boring इति । (स्रोतः वैश्विकबाजारप्रतिवेदनम्)

CATL CMO Luo Jian: अहं कदापि कारं न निर्मास्यामि न विक्रयिष्यामि

अगस्तमासस्य १० दिनाङ्के सिचुआन्-नगरस्य चेङ्गडु-नगरे CATL New Energy Lifestyle Plaza इति आधिकारिकतया प्रारम्भः अभवत् ।

"CATL काराः न निर्मातुं दृढनिश्चयः अस्ति। एतत् निश्चितम् अस्ति तथा च कार्यान्वितं कर्तव्यम् अस्ति वा CATL New Energy Life Plaza इत्यस्य उद्घाटनसमारोहे उपस्थितः CATL CMO Luo Jian इत्यनेन स्पष्टं कृतम्। (स्रोतः : शङ्घाई प्रतिभूति समाचारः)


एसएमआईसी : उच्चस्तरीयमोबाइलफोनचिप् उत्पादनक्षमता अल्पा अस्ति, सा प्रायः घरेलुनिर्मातृभिः क्रीतवती अस्ति

१० अगस्तदिनाङ्के समाचारानुसारं मुख्यभूमिचीनदेशस्य प्रमुखा वेफर फाउण्ड्री एसएमआईसी इत्यनेन कालमेव २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम्, यत्र विक्रयराजस्वं १.९०१३ अरब अमेरिकीडॉलर् (टिप्पणी: वर्तमानकाले प्रायः १३.६३५ अरब युआन्) अस्ति, यस्य अनुमानं १.८४ अरब अमेरिकीडॉलर् अस्ति, वर्षे वर्षे २१.८% वृद्धिः अभवत् ।

द्वितीयत्रिमासे एसएमआईसी इत्यस्य विक्रयराजस्वं सकललाभमार्जिनं च पूर्वप्रदर्शनमार्गदर्शनात् उत्तमम् आसीत्, यत् अर्धचालकउद्योगस्य पुनर्प्राप्तेः तर्कं अपि प्रतिबिम्बयति। द्वितीयत्रिमासे एसएमआईसी-संस्थायाः क्षमता-उपयोग-दरः महतीं वृद्धिं प्राप्नोत्, तस्य मासिक-उत्पादन-क्षमता अपि वर्धिता ।

एसएमआईसी इत्यस्य सह-सीईओ डॉ. झाओ हैजुन् इत्यनेन कम्पनीयाः कार्यप्रदर्शनसभायां उक्तं यत् उच्चस्तरीयस्मार्टफोनानां कृते आवश्यकानां चिप्-उत्पादानाम् कृते, भवेत् तत् डीडीआईसी वा सीएमओएस वा, घरेलुचिप्-कारखानेषु प्रायः कोऽपि इन्वेण्ट्री नास्ति, अस्मिन् वर्षे च माङ्गलिका आपूर्तितः अधिका अस्ति अतः Q4-सम्बद्धा माङ्गलिका अद्यापि वर्धते इति अपेक्षा अस्ति । अन्येषां सामान्यतया प्रयुक्तानां चिप्-समूहानां यथा वाई-फाई-इत्यस्य कृते Q4-माङ्गं "निर्मातारः आगामिवर्षस्य कृते पूर्वमेव स्टॉक्-अपं कर्तुम् इच्छन्ति वा" इति विषये निर्भरं भवति । (स्रोतः IT Home)


गूगलस्य पूर्वकार्यकारी, यूट्यूबस्य पूर्वकार्यकारी च सुसान वोजसिक्की इत्यस्याः मृत्युः अभवत्

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये यूट्यूबस्य पूर्वसीईओ सुसान वोजचिक्की इत्यस्याः ५६ वर्षे निधनम् अभवत् । तस्याः पतिः डेनिस् ट्रोपरः सामाजिकमाध्यममञ्चे एतां वार्ताम् अघोषितवान् ।


वोजसिक्की १९९९ तमे वर्षे गूगल-सङ्घस्य प्रथमविपणनकार्यकारीरूपेण सम्मिलितः, गूगलस्य चित्रसन्धानस्य आरम्भिकविकासस्य नेतृत्वं च कृतवान् । २०१४ तमे वर्षे वोज्सिक्की यूट्यूबस्य मुख्यकार्यकारीरूपेण नियुक्तः । २०२३ तमे वर्षे सा राजीनामा दत्तवती परन्तु ततः परं सा कम्पनीयाः सल्लाहकारः एव अस्ति ।

९ दिनाङ्के सायं गूगलस्य अल्फाबेट् च मुख्यकार्यकारी अधिकारी पिचाई इत्यनेन वोज्सिक्की इत्यस्य स्मरणार्थं सन्देशः प्रकाशितः यत् सा गूगलस्य इतिहासे एकः मूलभूतः व्यक्तिः अस्ति, तस्याः विना जगत् कीदृशं भविष्यति इति कल्पयितुं कठिनम्” इति : जिमियन समाचार) २.


iPhone 16 स्टॉकिंग् कृते महत्त्वपूर्णकालं प्रविशति: Foxconn बहुधा भर्तीं करोति, साक्षात्काराः च पङ्क्तिबद्धाः सन्ति

एप्पल् इत्यस्य नूतनस्य iPhone 16 श्रृङ्खलायाः प्रक्षेपणस्य उल्टागणना आरब्धा इति अगस्तमासस्य १० दिनाङ्के कुआइ टेक्नोलॉजी इत्यनेन ज्ञापितम्।फॉक्सकॉन्-क्लबः शिखर-स्टॉकिंग्-ऋतुः प्रविष्टः अस्ति, बृहत्-प्रमाणेन जनान् नियुक्तं च कुर्वन् अस्ति ।मीडिया-रिपोर्ट्-अनुसारं फॉक्सकॉन्-झेङ्गझौ-विज्ञान-प्रौद्योगिकी-उद्याने घण्टा-घण्टा-वेतनं २ युआन्-पर्यन्तं वर्धितं भविष्यति, तथा च छूट-कर्मचारिणां (येषां ९० दिवसान् यावत् घण्टां स्थापयितुं आवश्यकम्) छूटं २०० युआन्-पर्यन्तं वर्धितं भविष्यति सम्प्रति मूलतः प्रतिदिनं कार्याणां साक्षात्कारं कुर्वतां जनानां दीर्घाः पङ्क्तयः सन्ति इति एजेन्सी अवदत् यत् "९०% जनाः साक्षात्कारं उत्तीर्णं कर्तुं शक्नुवन्ति" इति ।

उद्योगस्य अनुमानं सूचयति यत् नूतनस्य iPhone 16 श्रृङ्खलायाः प्रारम्भिकं स्टॉकिंग्-आयतनं वर्षे वर्षे 10% वर्धमानं 90 मिलियन यूनिट् यावत् भविष्यति, अपि च 95 मिलियन यूनिट् यावत् अपि भवितुम् अर्हति, यत् iPhone-सम्बद्धानां आपूर्तिशृङ्खलानां कार्यप्रदर्शने सहायकं भवति यथा वर्षस्य उत्तरार्धे होन् है, टीएसएमसी, लार्गन् च। (स्रोतः कुआइ प्रौद्योगिकी)


नूतनः पेटन्टः संकेतं ददाति यत् एप्पल् टिप्पणी-ग्रहण-अनुप्रयोगानाम् भविष्यस्य अन्वेषणं कुर्वन् अस्ति, एआइ-इत्यस्य उपयोगेन उपयोक्तारः सुन्दर-क्षणानाम् अभिलेखनं कर्तुं शक्नुवन्ति

संयुक्तराज्यसंस्थायाः व्यापारचिह्न-पेटन्ट-कार्यालयेन (USPTO) प्रकाशितस्य नवीनतम-सूचिकायाः ​​अनुसारं एप्पल्-संस्थायाः नूतन-पेटन्ट्-आवेदनं कृतम् अस्ति, येन सूचितं यत् तस्य नोट्स्-एप् शीघ्रमेव एप्पल्-इंटेलिजेन्स्-उन्नयनं प्रवर्तयिष्यति मीडिया एतस्य पेटन्टस्य व्याख्यां कृत्वा विश्वासं कृतवान् यत् एप्पल् एप्पल् इन्टेलिजेन्स इत्यस्य परिनियोजनेन अधिकं व्यक्तिगतं विचारणीयं च टिप्पणीकरणस्य अनुभवं प्रदातुं आशास्ति।


यथा, उपयोक्ता दैनिकं व्यायामं सम्पन्नं कृत्वा अथवा एकस्मिन् स्थाने बहुविधं छायाचित्रं गृहीतवान् ततः परं प्रणाली सक्रियरूपेण उपयोक्तारं Notes एप् मध्ये स्मृतिं अभिलेखयितुम् आह तदतिरिक्तं एप्पल्-कम्पनी Notes-एप्-इत्येतत् कैलेण्डर्-इवेण्ट्-इत्येतयोः स्मरणयोः च सह एकीकृत्य अपि योजनां करोति ।

ज्ञातव्यं यत् अस्मिन् नवीनतमे पेटन्टे एप्पल् नूतनं समयरेखा-अन्तरफलकं दर्शयति । केवलं आवरणं लघुपाठं च युक्तं कार्डं दर्शयितुं स्थाने उपयोक्तारः गपशपवत् एकस्मिन् एव दिने एव घटनाः द्रष्टुं शक्नुवन्ति । (स्रोतः : Zhongguancun Online)


BYD इत्यस्य प्रथमं पिकअप-वाहनं SHARK इति चीनदेशे प्रक्षेपणं कर्तुं शक्यते

अगस्तमासस्य १० दिनाङ्के समाचारानुसारं BYD इत्यनेन सह निकटसम्बद्धः ब्लोगरः "Xiangbei Nonstop Power" इत्यनेन कालमेव BYD इत्यस्य प्रथमस्य पिकअप ट्रकस्य SHARK इत्यस्य घरेलुपूर्वावलोकनचित्रद्वयं प्रकाशितम्, येन सूचितं यत् एतत् कारं घरेलुविपण्ये अवतरति। अतः पूर्वं मेमासे मेक्सिकोदेशे BYD SHARK इति संस्थायाः प्रारम्भः अभवत् । (स्रोतः IT Home)




"अवतार ३" आधिकारिकतया २०२५ तमस्य वर्षस्य डिसेम्बर्-मासस्य १९ दिनाङ्के प्रदर्शितं भविष्यति

१० अगस्तदिनाङ्के समाचारानुसारं जेम्स् कैमरन् इत्यस्य "अवतार ३" इति चलच्चित्रस्य आधिकारिकं शीर्षकं "अवतार: फायर एण्ड् एश" इति पुष्टिः अभवत् । "अवतार" श्रृङ्खलायाः तृतीयं चलच्चित्रं २०२५ तमस्य वर्षस्य डिसेम्बर्-मासस्य १९ दिनाङ्के आधिकारिकतया प्रदर्शितं भविष्यति इति अपेक्षा अस्ति ।


D23 इवेण्ट् इत्यस्मिन् जेम्स् कैमरन् इत्यनेन अपि प्रकटितं यत् चलच्चित्रे उच्चाः भावनात्मकाः जोखिमाः (कथायां पात्राणां भावाः बहु प्रभाविताः भवितुम् अर्हन्ति) अप्रत्याशित-मोड़ाः च सन्ति

ज्ञातव्यं यत् २०२३ तमस्य वर्षस्य नवम्बरमासे एकस्मिन् साक्षात्कारे जेम्स् कैमरन् इत्यनेन प्रकाशितं यत् "अवतार ३" इति चलच्चित्रं व्यस्तं उत्तरनिर्माणपदे प्रविष्टम् अस्ति, तस्य निर्माणार्थं वर्षद्वयं यावत् समयः भवितुं शक्नोति इति अपेक्षा अस्ति अस्य कारणात् २०२५ तमस्य वर्षस्य डिसेम्बरमासे अस्य चलच्चित्रस्य प्रदर्शनं निर्धारितम् अस्ति ।

तृतीयभागे प्रथमयोः अपेक्षया समृद्धतरः भावात्मकः वर्णः अस्ति पाण्डोरा-उपरि नूतनाः संस्कृतिः, बायोम्, वातावरणानि च भविष्यन्ति ये पूर्वं कदापि न दृष्टाः। (स्रोतः कुआइ प्रौद्योगिकी)

कस्तूरी अवतार bmw