समाचारं

एप्पल् इत्यस्य नूतनाः नियमाः EU DMA प्राधिकरणं, Spotify, Epic Games च मिलित्वा तस्य विरुद्धं युद्धं कर्तुं चुनौतीं ददति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ११ दिनाङ्के ज्ञापितं यत् यूरोपीयसङ्घस्य डिजिटल मार्केट् एक्ट् (DMA) इत्यस्य विषये एप्पल् इत्यस्य प्रतिक्रियायाः कारणात् विकासकानां मध्ये प्रबलं असन्तुष्टिः उत्पन्ना । पूर्वं यूरोपीयसङ्घस्य नियामकाः प्रारम्भे एप्पल् इत्यनेन डीएमए-उल्लङ्घनं कृतम् इति निर्णयः कृतः यतः कम्पनी एप् विकासकान् सामग्री-सेवाक्रयणार्थं उपयोक्तृभ्यः अन्यचैनलेषु मार्गदर्शनं कर्तुं न अनुमन्यते स्म


चित्र स्रोतः Pexels

दबावस्य सम्मुखे एप्पल् इत्यनेन केचन रियायताः कृताः, येन विकासकाः एप्स्-अन्तर्गतं लिङ्क् योजयितुं शक्नुवन्ति येन उपयोक्तृभ्यः क्रयणार्थं अन्यमञ्चेषु मार्गदर्शनं भवति । परन्तु एप्पल् इत्यस्य “समझौते” पृष्ठे नूतनाः चार्जिंग्-जालाः निगूढाः सन्ति इति विकासकाः आविष्कृतवन्तः ।

IT House इत्यस्य अनुसारम् अस्मिन् शरदऋतौ आरभ्य यूरोपीयसङ्घस्य विकासकाः स्वस्य अनुप्रयोगानाम् अन्तः लिङ्क् योजयितुं शक्नुवन्ति येन उपयोक्तृभ्यः क्रयणं पूर्णं कर्तुं अन्यमञ्चेषु मार्गदर्शनं भवति। एप्पल् इत्यनेन उक्तं यत् विकासकाः अन्येषु एप् स्टोर्स्, अन्येषु एप्स् अथवा वेबसाइट् इत्यत्र क्रयणार्थं उपलभ्यन्ते इति उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति। एतानि लिङ्कानि एप्लिकेशनात् बहिः अथवा एप्लिकेशनस्य अन्तः जालदृश्यद्वारा प्राप्तुं शक्यन्ते ।

परन्तु समस्या अस्ति यत् एप्पल् इत्यनेन नूतनं "भण्डारसेवाशुल्कम्" अपि प्रवर्तयितम्, अर्थात् उपयोक्त्रा एप्लिकेशनं संस्थापनानन्तरं प्रथमवर्षस्य अन्तः कस्यापि मञ्चस्य माध्यमेन डिजिटलवस्तूनि वा सेवां वा विक्रयन्तः विकासकाः एप्पल् इत्यस्मै शुल्कस्य निश्चितं प्रतिशतं दातुं प्रवृत्ताः सन्ति . तस्य अर्थः अस्ति यत् एप्पल् उत्पादस्य कटं प्राप्नोति यद्यपि उपयोक्ता अन्यस्मिन् एप् स्टोर् अथवा डेवलपर वेबसाइट् इत्यत्र उत्पादं क्रयति, विण्डोज सङ्गणके अपि। किं च, यदि उपयोक्ता एप् पुनः संस्थापयति अथवा अद्यतनं करोति तर्हि एकवर्षीयं बिलिंग् चक्रं पुनः आरभ्यते।

एप्पल् इत्यस्य चार्जिंग मानकानि निम्नलिखितरूपेण सन्ति: केवलं एप् स्टोर् इत्यत्र सूचीकृतानां एप्स् कृते २०% कमीशनं प्लस् अन्यशुल्कं तदतिरिक्तं, ये उपयोक्तारः ततः परं कस्मिन् अपि मञ्चे डिजिटल् उत्पादाः क्रियन्ते installing the app मालस्य सेवानां च कृते एप्पल् अतिरिक्तं ५% शुल्कं गृह्णीयात्। अस्य अर्थः, .एप्पल् उपयोक्तृभिः एप् डाउनलोड् कृत्वा एकवर्षस्य अन्तः २५% यावत् क्रयणं ग्रहीतुं शक्नोति

स्पोटिफाई इत्यस्य प्रवक्त्री जीन् मोरन इत्यस्याः कथनमस्ति यत् "वयं एप्पल् इत्यस्य प्रस्तावस्य मूल्याङ्कनं कुर्मः यत् जनान् जानी-बुझकर भ्रमितुं शक्नोति। एप्पल् इत्यनेन पुनः डिजिटल मार्केट्स् एक्ट् इत्यस्य मूलभूतानाम् आवश्यकतानां प्रकटतया अवहेलना कृता। यूरोपीय-आयोगेन तत् स्पष्टं कृतम् अस्तिमूल्यनिर्धारणं, लिङ्क् इत्यादिषु मूलभूततत्त्वेषु द्वितीयकशुल्कं आरोपयितुं अस्वीकार्यम् अस्ति. वयं आयोगं आह्वानं कुर्मः यत् सः अन्वेषणं शीघ्रं करोतु, दैनिकदण्डं दातुं, डीएमए-प्रवर्तनं करोतु। " " .


एप्पल् इत्यस्य तर्कः आसीत् यत् एप् स्टोर् विकासकानां कृते यूरोपीयसङ्घस्य उपभोक्तृभिः सह सम्बद्धतां प्राप्तुं मूल्यं प्रदाति, येन प्रारम्भिकं अधिग्रहणशुल्कं आवश्यकं भवति, यदा तु स्टोर सेवाशुल्कं एप्पल् विकासकानां कृते प्रदाति सततं सेवां कार्यक्षमतां च प्रतिबिम्बयति परन्तु एपिक् गेम्स् इत्यस्य मुख्यकार्यकारी टिम स्वीनी, संगीतस्य स्ट्रीमरः स्पोटिफाई इत्यादयः बहवः प्रसिद्धाः विकासकाः अस्य प्रबलविरोधं कृतवन्तः ।

अस्य विवादस्य प्रति यूरोपीयसङ्घस्य नियामकसंस्थाः कथं प्रतिक्रियां दास्यन्ति इति बहु ध्यानं आकर्षितम् अस्ति ।