समाचारं

"मैग्पाई ब्रिज पार्टी" इत्यस्य मञ्चनं पर्ल् नदीयां कृतम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वधूः पारम्परिकं विवाहवेषं धारयित्वा आगता

याङ्गचेङ्ग इवनिंग् न्यूजस्य संवाददाता फू चाङ्गः, प्रशिक्षुः हुआङ्ग जिकिङ्ग्, संवाददाता च काओ यिचुन् इत्यनेन ज्ञापितं यत् : १० अगस्तदिनाङ्के २०२४ तमे वर्षे "मोतीनद्याः पूर्णा" चीनीयशैली ग्वाङ्गझौ तियानहे जिलासंस्कृतिः, रेडियो, दूरदर्शनं, पर्यटनं, क्रीडा च सह-प्रायोजितम् आसीत् ब्यूरो तथा कैण्टन टावर पर्यटनं संस्कृतिविकासकम्पनी लिमिटेड् सामूहिकविवाहः हैक्सिन्किआओ इत्यत्र भव्यरूपेण आयोजितः, यत्र १४ दम्पतयः भागं गृहीतवन्तः।

प्रातः ९:५० वादने पारम्परिकविवाहवस्त्रधारिणः १४ दम्पतयः आगताः । वरः हैक्सिन् सेतुस्य उत्तरतः सेतुम् उपरि गच्छति, वधूः च हैक्सिन् सेतुतः दक्षिणतः गच्छति, तथा च हैक्सिन् सेतुस्य मध्ये मिलित्वा अद्वितीयं "मैग्पाई सेतुसमागमम्" साक्षात्करोति नवविवाहिताः क्रमेण विविधान् संस्कारान् सम्पादयन्ति ।

"अहं बहु प्रसन्ना अस्मि यत् आयोजकेन अस्मान् एतादृशः अवसरः दत्तः, जीवने एकवारं प्राप्तः अनुभवः च दत्तः, अस्मान् अनेकानि बहुमूल्यानि स्मृतयः त्यक्त्वा, कोऽपि पश्चातापः नास्ति" इति प्रतिभागी सूर्यमहोदया अवदत्।

मोतीनद्याः समीपे एतत् सुन्दरं रोमान्टिकं च क्षणं सामान्यजनाः दृष्टवन्तः । नागरिका ली चाची अवदत् यत् एतादृशे विशाले चीनशैल्याः विवाहे भागं ग्रहीतुं प्रथमवारं भागं गृहीतवती, सा च प्रसन्ना, निश्चिन्तता च अभवत्

समाचारानुसारम् अस्य आयोजनस्य स्थलं हैक्सिन्शा, हैक्सिन् सेतु, कैण्टन् टॉवर इत्यादिषु गुआङ्गझौ-सांस्कृतिकस्थलेषु गच्छति, हाइक्सिन् सेतुः अद्वितीयलिङ्गनन्-लक्षणैः सह "नव-मैग्पाई-सेतुः" भवितुम् अर्हति आयोजकस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते चीनीयवैलेण्टाइन-दिवसस्य रात्रौ सर्वे नवविवाहिताः अपि "नवविवाहितानां रीतिरिवाजानां दूताः" इति कार्यं कृतवन्तः, "अस्माकं" इत्यस्य प्रारम्भसमारोहे भागं ग्रहीतुं झुकुन् चीनीयवैलेन्टाइन-दिवसस्य चतुष्कं गतवन्तः महोत्सव· चीनी वैलेंटाइन दिवस" ​​विषयक सांस्कृतिक आयोजन।