समाचारं

उष्णग्रीष्मकालस्य नवीनक्रीडाः नूतनजीवनशक्तिं प्रेरयन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज (फोकस इन्टरव्यू) : प्रतिवर्षं ग्रीष्मर्तौ बहवः जनाः यात्रां कुर्वन्ति, विशेषतः येषां गृहे बालकाः सन्ति, येषां विविधक्रियाकलापानाम् व्यवस्था कर्तव्या भवति। अस्मिन् ग्रीष्मकाले उष्णं भवति, ग्रीष्मकालस्य क्रियाकलापाः अपि उष्णतराः सन्ति । "फोकस इन्टरव्यू" इत्यनेन "हॉट् समर" इति श्रृङ्खलायाः आरम्भः कृतः अद्यतनस्य प्रथमे प्रकरणे अस्मिन् वर्षे ग्रीष्मकालीनयात्रायाः अवलोकनं कुर्मः। यदि भवान् निम्नलिखितनामानि पश्यति तर्हि भवान् ज्ञास्यति यत् अस्मिन् ग्रीष्मकाले पर्यटनं कियत् लोकप्रियम् अस्ति : अध्ययन-भ्रमणं, मातापितृ-बाल-भ्रमणं, ग्रीष्मकालीन-अवकाशः, सांस्कृतिक-सङ्ग्रहालय-भ्रमणं, ग्रामीण-भ्रमणं, क्रीडा-उत्साहिनां कृते "इवेण्ट्-भ्रमणं", "मनोरञ्जन-भ्रमणं च वृद्धानां कृते "यांग्यो" इति क्रमेण विविधाः नूतनाः क्रीडायाः मार्गाः उद्भवन्ति, ये जीवनशक्तिपूर्णाः सन्ति । अतः सर्वेषां कुत्र गन्तुं रोचते ? केचन नूतनाः अनुभवाः के सन्ति ? अस्मिन् ग्रीष्मकाले सांस्कृतिकपर्यटनस्य उपभोगस्य नूतनानि विशेषतानि कानि सन्ति?

नीलगगनं, श्वेतमेघाः, तृणभूमिः, गायनम्, हास्यं च... किं कारणं यत् झिन्जियाङ्ग-नगरस्य गहने स्थितं, पर्यटकैः दुर्लभतया गच्छन्तं च लघु-प्रान्तं अल्टा-नगरं अस्मिन् ग्रीष्मकाले सहसा सजीवं जातम्?

अस्मिन् वर्षे मेमासे अष्टप्रकरणीयः लघुश्रृङ्खला प्रसारिता आसीत् अस्मिन् ग्रीष्मकाले अनेकेषां जनानां प्रियं स्थलं जातम् ।

हुआ वेई बीजिंगनगरस्य अस्ति, सः कार्यालयस्य कार्यकर्ता अस्ति । अनेकेषां दर्शकानां इव सा अपि अस्याः टीवी-मालायां भावविह्वलतां प्राप्तवती, स्वयमेव तस्य अनुभवं कर्तुं सिन्जियाङ्ग-नगरं गन्तुं विचारं च आगता अतः ग्रीष्मकालीन-अवकाशस्य लाभं गृहीत्वा हुआ वेइ कतिपयैः मित्रैः सह नियुक्तिम् अकरोत्, अत्रैव वाहनं च गता विशेषतया चेक इन कर्तुं।