समाचारं

ग्रामीणपर्यटनं प्रफुल्लितं भवति, जनानां जेबं च प्रफुल्लितं भवति! अनिङ्गमण्डले "लान्ये सांस्कृतिकपर्यटन" ग्रामीणपुनर्जीवनप्रदर्शनक्षेत्रस्य निर्माणस्य पर्यावरणसौन्दर्यं लाभश्च उत्तमः अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पूर्वं अस्माकं ग्रामे मार्गाः उत्तमाः न आसन्। वर्षा अभवत् ततः परं वयं पङ्के पदानि स्थापयामः। अधुना पश्यन्तु, एतत् बहु सुचारुतरम् अस्ति!" गृहस्य पुरतः ऋजुमार्गं दर्शयित्वा प्रसन्नतया उक्तवान्। यचुआन् ग्रामे पदानि स्थापयित्वा मार्गस्य उभयतः हरितवृक्षाः, सुव्यवस्थिताः गृहाणि, स्वच्छानि व्यवस्थितानि च प्राङ्गणानि च द्रक्ष्यन्ति, समग्रः ग्रामः च जीवनशक्तिः, जीवनशक्तिः च परिपूर्णः अस्ति

यचुआन् ग्रामः, झोन्घे टाउन, एनिंग मण्डले, एनिंग् मण्डले "लान्ये सांस्कृतिकपर्यटन" ग्रामीणपुनरुत्थानप्रदर्शनक्षेत्रे स्थितः अस्ति । अधुना एव संवाददातारः राष्ट्रियराजमार्गेण १०९ उत्तरदिशि गत्वा ग्रामीणपुनरुत्थानप्रदर्शनमेखलानां तरङ्गस्य निर्माणेन आगतानां प्रचण्डपरिवर्तनानां अनुभवं कृतवन्तः।

"लान्ये सांस्कृतिकपर्यटन" ग्रामीणपुनर्जीवनप्रदर्शनक्षेत्रं राष्ट्रियराजमार्गं १०९ तथा यिनझोङ्गराजमार्गं स्वस्य अक्षरूपेण गृह्णाति, यत् ४ प्रशासनिकग्रामेषु (फेङ्गडेङ्गग्रामं, पिंगक्सियनग्रामं, याचुआन्ग्रामं, लिउहेग्रामं) विकीर्णं करोति, यस्य कुलदीर्घता १० किलोमीटर् अस्ति तथा च १३४ व्याप्तिः अस्ति वर्गकिलोमीटर् । एनिंग् मण्डलेन "लान्ये सांस्कृतिकपर्यटन" ग्रामीणपुनरुत्थानप्रदर्शनक्षेत्रस्य कार्यान्वयनद्वारा ग्रामीणजीवनवातावरणस्य, औद्योगिकविकासस्य, आधारभूतसंरचनानिर्माणस्य, शासनस्तरस्य च सुधारं प्रवर्तयितुं सर्वप्रयत्नाः कृतः अस्ति

जीवनपर्यावरणस्य उन्नयनं कृत्वा सौहार्दपूर्णं सुन्दरं च ग्राम्यक्षेत्रं निर्मातुं

"अस्माकं जीवनपर्यावरणं सुदृढं भवति। अधुना मार्गाः सुमज्जिताः सन्ति, हरितीकरणं च उत्तमम् अस्ति। पूर्वापेक्षया बहु उन्नतिः अभवत्। यदा अहं बहिः गत्वा मार्गे गच्छामि तदा वृक्षाः पुष्पाणि च सन्ति, मार्गः च स्वच्छः अस्ति। केवलं तत् दृष्ट्वा एव मम मनसि अतीव सहजता भवति।" चुआन्कुन् नम्बर 1 समुदायस्य ग्रामवासी ज़ौ जियुन् मुखेन स्मितं कृत्वा अवदत्।