समाचारं

कृत्रिमबुद्धिः गणितेन सह मिलति! बीजिंग-नगरस्य विदेशेषु च मध्यविद्यालयस्य छात्राः संयुक्तरूपेण विज्ञानस्य प्रौद्योगिक्याः च सीमां अन्वेषयन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युवागणितं कृत्रिमबुद्धिग्रीष्मकालीनशिबिरस्य समापनसमारोहः अगस्तमासस्य ८ दिनाङ्के बीजिंग १०१ मध्यविद्यालये अभवत्। अयं ग्रीष्मकालीनशिबिरः "बृहत्-मध्यम-आकारस्य विश्वविद्यालयानाम् माध्यमेन अभिनव-प्रतिभानां संवर्धनम्" इति अन्वेषणार्थं, गणितस्य कृत्रिम-बुद्धेः च क्षेत्रेषु शीर्ष-नवीन-प्रतिभानां संवर्धनार्थं नूतनानां प्रतिमानानाम् सक्रियरूपेण अन्वेषणार्थं नूतनं व्यावहारिकं मञ्चम् अस्ति अध्ययनस्य ११ दिवसेषु बीजिंग-नगरस्य अन्तः बहिश्च २० तः अधिकानां विद्यालयानां १२७ मध्यविद्यालयस्य छात्राः कृत्रिमबुद्धेः अन्वेषणस्य अद्भुतयात्रायाः कृते बीजिंगनगरे एकत्रिताः अभवन्
ग्रीष्मकालीनशिबिरपाठ्यक्रमेषु ऑनलाइन-अफलाइन-भागाः सन्ति । प्रारम्भिकपदे बीजिंग-युवा-नवाचार-संस्थानं, सिंघुआ-विश्वविद्यालयस्य किउझेन्-अकादमी च ऑनलाइन-पाठ्यक्रमस्य समन्वयं कृतवन्तः, संयुक्तरूपेण च चर्चां कृतवन्तः, तथा च, बीजिंग-नगरस्य शीर्ष-नवीन-प्रतिभा-प्रशिक्षण-आधारात् प्रथम-शिक्षकाणां समूहस्य आयोजनं कृतवन्तः, येन शिविरार्थिनः कृते सप्ताहद्वयं यावत् 10 ऑनलाइन-संक्रमणकालीन-पाठ्यक्रमाः उद्घाटिताः | समयात् पूर्वं ठोसः आधारः। "वयं छात्रान् अधिकं अत्याधुनिकं आधुनिकगणितीयज्ञानं ज्ञातुं प्रोत्साहयामः, ततः कृत्रिमबुद्धेः अध्ययनं वा अनुसन्धानं वा प्रति विस्तारं कुर्मः यस्मिन् तेषां रुचिः भवति झोउ युआन्, ग्रीष्मकालीनशिबिरपाठ्यक्रमस्य नेता तथा किउ चेङ्गटोङ्गगणितविज्ञानकेन्द्रस्य सहायकप्रोफेसरः of Tsinghua University, said that offline courses include Introduction to artificial intelligence, basic machine learning models and their mathematical theories, etc. पाठ्यक्रमः एकं शिक्षणप्रतिरूपं स्वीकुर्वति यत् गणितीयसिद्धान्तशिक्षणस्य व्यावहारिकपरियोजनानां च संयोजनं करोति येन छात्राः गणितस्य कृत्रिमस्य च सम्बन्धं अवगन्तुं शक्नुवन्ति बुद्धिः च स्वस्य नवीनताक्षमतायां वैज्ञानिकसंशोधनसाक्षरतायां च सुधारं कुर्वन्ति।
युवा गणित एवं कृत्रिम बुद्धि ग्रीष्मकालीन शिविर का समापन समारोहग्रीष्मकालीनशिबिरे समागताः छात्राः गणितस्य, कृत्रिमबुद्धेः च विषये अधिकं अनुरागिणः भवन्ति । समापनसमारोहे उत्कृष्टछात्राणां उत्कृष्टानां परियोजनादलानां च प्रमाणपत्राणि प्रदत्तानि। बीजिंग-मध्यविद्यालयस्य छात्रः ली तियानक्सिङ्ग् अवदत् यत् - "ग्रीष्मकालीनशिबिर-पाठ्यक्रमाः मम उन्नत-गणित-विज्ञानं व्यवस्थितरूपेण ज्ञातुं साहाय्यं कर्तुं शक्नुवन्ति, अपि च बीजिंग-हुइवेन्-मध्यविद्यालयस्य छात्रेण सह विश्वविद्यालयस्य प्राध्यापकैः सह संवादं कर्तुं, जिज्ञासां कर्तुं च अवसरान् प्रदातुं शक्नुवन्ति , said: "ग्रीष्मकालीनशिबिरस्य माध्यमेन अहं स्वयमेव केचन सरलाः कृत्रिमबुद्धि-अल्गोरिदम्-लेखनं कर्तुं शक्नुवन् अस्मिन् क्षेत्रे अध्ययनं निरन्तरं कर्तुं भविष्ये अस्मिन् उद्योगे कार्यं कर्तुं च मम दृढनिश्चयः अपि गभीरः अभवत्।”.
प्रशंसा सत्र"प्रभाविणी शिक्षा आपूर्तिः छात्राणां कृते उपयुक्ता भवितुमर्हति येन ते अवशोषितुं परिवर्तनं च कर्तुं शक्नुवन्ति। अयं ग्रीष्मकालीनशिबिरः एकं उत्तमं उदाहरणं प्रददाति।" उक्तवान् यत् एतया कृत्रिमबुद्ध्या तथा च गणितस्य क्षेत्रे "हिम-भङ्ग-यात्राम्" आरम्भबिन्दुरूपेण गृहीत्वा, भविष्ये बीजिंग-नगरं प्रशिक्षण-स्थानस्य विस्तारं निरन्तरं करिष्यति, अधिकक्षेत्रेषु अन्वेषणं च करिष्यति यत् शीर्ष-स्थानस्य कृते स्वतन्त्र-प्रशिक्षण-व्यवस्थायाः निर्माणं करिष्यति | अभिनवप्रतिभाः ये जैविकरूपेण उच्चविद्यालयान् महाविद्यालयान् च संयोजयन्ति येन छात्राणां अधिकप्रभावी शिक्षा प्रदातुं शक्यते। “अहम् आशासे यत् छात्राः राजधानीयां शैक्षिकसम्पदां सदुपयोगं करिष्यन्ति, अधिकानि स्वतन्त्राणि अन्वेषणं च करिष्यन्ति, येन विज्ञानस्य बीजानि स्वतन्त्रशिक्षणस्य जागरूकता च तेषां हृदयेषु मनसि च गभीरं प्रविष्टुं शक्नोति।”.
प्रतिवेदन/प्रतिक्रिया