समाचारं

शिजुइशान्-नगरस्य हुइनोङ्ग-जिल्ला-श्रमिकसङ्घ-सङ्घस्य "प्रतिभा-रात्रि-बाजारः" इति कार्यमेला आयोजितः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक: शिजुइशान सिटी हुइनोंग जिला ट्रेड यूनियन महासंघ "प्रतिभा रात्रि बाजार" नौकरी मेला आयोजित
श्रमिक दैनिक-चीन उद्योग संजाल संवाददाता मा ज़ुएली ली जिंगनन संवाददाता कौ जिंग
"यथार्थतः अप्रत्याशितम् अस्ति यत् अहं केवलं लापरवाहीपूर्वकं रात्रौ विपण्यां विहारं कृत्वा मम बालकस्य कृते एकं कार्यं प्राप्तवान् यत् प्रमुखस्य सङ्गतिं करोति तथा च उत्तमं वेतनं प्रस्तावयति स्म!" अद्यतने 2024 "प्रतिभा रात्रिबाजार" विशेषं कार्यमेला हुइनोङ्ग जिला फेडरेशन आफ् ट्रेड यूनियन्स तथा शिजुइशान् सिटी, निंगक्सिया हुई स्वायत्त क्षेत्र के रोजगार तथा उद्यमिता सेवा ब्यूरो द्वारा आयोजित होंगगुओजी नगरस्य नवनागरिक उद्यमिता स्ट्रीट् इत्यत्र आयोजितः आसीत्।
अवगम्यते यत् अयं कार्यमेला अभिनवरूपेण "प्रतिभा + रात्रौ विपण्य" इति प्रतिरूपं स्वीकुर्वति, यत् प्रभावीरूपेण दिवसे उच्चतापमानं व्यस्तकालं च परिहरति, तथा च नियोक्तृभ्यः कार्यान्वितेभ्यः च "शून्यदूरे" वार्तालापस्य अवसरं प्रदाति आयोजनस्य रात्रौ निंगक्सिया जियानलोङ्गसमूहः, चीन टिएटोङ्ग शिजुइशान् शाखा, शिजुइशान् हुआहाओ रसायन उद्योगः च सहितस्य १२ कम्पनीनां मानवसंसाधनविशेषज्ञाः स्तम्भस्वामिनः अभवन्, कार्यालयस्य लिपिकः, स्वचालन-इञ्जिनीयराः, फोर्कलिफ्टचालकाः, क्षेत्रीयसेवाप्रबन्धकाः च सहितं सेवां प्रदत्तवन्तः , SPC Corporation, इत्यादिषु सहितं 281 कार्यस्थानेषु 300 तः अधिकाः कार्यार्थिनः परामर्शार्थं आगन्तुं आकर्षिताः, 50 कार्यार्थिनः च कम्पनीयाः सह प्रारम्भिकरोजगारस्य अभिप्रायं प्राप्तवन्तः तदतिरिक्तं रात्रौ मार्केट्-नौकरी-मेलायां भागं गृहीतवन्तः संघस्य कर्मचारिणः अपि रोजगार-अन्वेषकाणां नाइट-बाजार-दर्शकानां च कृते संघस्य कार्याणां परिचयं दत्तवन्तः, संघस्य विशेषसेवानां प्रचारं कृतवन्तः, आयोजितेषु विविध-कौशल-प्रशिक्षणेषु तथा च आयोजितेषु सांस्कृतिक-क्रीडा-क्रियाकलापेषु सक्रियरूपेण भागं ग्रहीतुं आमन्त्रितवन्तः संघेन, तथा च तेषां अनुशंसितवान् यत् तेभ्यः अधिकानि व्यक्तिगतं सटीकं च सेवां प्रदातुं "Staff Home APP" डाउनलोड् कुर्वन्तु।
हुइनोङ्ग-जिल्ला-व्यापार-सङ्घस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् "प्रतिभा-रात्रि-बाजारेण" रोजगारं प्राप्तुं इच्छुकानां कार्यान्वितानां, कार्याणां आवश्यकतां विद्यमानानाम् नियोक्तृणां च मध्ये "संयोजक-सेतुः" स्थापितः अस्ति मुक्त-आराम-रात्रि-बाजार-वातावरणे, कार्य-अन्वेषकाणां कृते कार्य-अवकाशाः "प्रेष्यन्ते", येन कार्य-अन्वेषकानाम्, भर्ती-एककानां च मध्ये "द्विपक्षीय-धावः" प्रवर्धितः भवति
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया