समाचारं

झेङ्गझौनगरस्य हुइजीमण्डले युक्सिउ रोड् प्रयोगात्मकप्राथमिकविद्यालयः अस्मिन् ग्रीष्मकालीनगृहकार्य्ये बालकान् स्वस्थभोजनं शिक्षयति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी समाचारस्य संवाददाता ली शुहेङ्गः, संवाददाता जू शुआइशुआइ/पाठः चित्राणि च

ग्रीष्मकालस्य सुखदः अवकाशः छात्रान् शारीरिकरूपेण मानसिकरूपेण च आरामं करोति। परन्तु प्रायः छात्राणां अतिभोजनस्य, अस्वस्थभोजनस्य च कारणेन अपचः, उदरवेदना, स्थूलता इत्यादयः रोगाः अपि भवन्ति । छात्राणां पाचनतन्त्रं अवगन्तुं, उचितभोजनाभ्यासान् विकसितुं, स्वस्थशरीरं निर्वाहयितुं च सहायतार्थं हुइजीमण्डले, झेङ्गझौनगरस्य युक्सिउ रोड् प्रयोगात्मकप्राथमिकविद्यालयेन छात्राणां वैज्ञानिकज्ञानं संयोजयित्वा पाचनतन्त्रे अन्वेषणात्मकक्रियाकलापस्य डिजाइनं व्यवस्थापनं च कृतम्।

यदा उदरे स्वादिष्टानि भोजनानि खादन्ति तदा अन्ते भोजनं कुत्र गच्छति? छात्राः पाचनतन्त्रस्य विषये तस्य अङ्गानाम् कार्याणि च किं जानन्ति इति दर्शयितुं चित्रं आकर्षयन्ति ।

किं प्रकारस्य दुर्भोजनस्य आदतयः शारीरिकस्वास्थ्यं प्रभावितं करिष्यन्ति?पाचनतन्त्रस्य रक्षणार्थं कथं यथोचितरूपेण भोजनं कर्तव्यम्? स्वस्य दुष्टाहारस्य विषये चिन्तयन्तु, उचितभोजनव्यवहारस्य सारांशं च वदन्तु।

जिज्ञासाक्रियाणां माध्यमेन छात्राः पाचनतन्त्रस्य ज्ञानस्य अन्वेषणस्य अद्भुतयात्राम् अकुर्वन्, ते मानवस्य पाचनतन्त्रस्य विषये ज्ञातवन्तः, स्वस्य दुर्भोजनस्य आदतं ज्ञातवन्तः, स्वस्थभोजनस्य विषये जागरूकतां निर्मितवन्तः, मानवस्य संरचनायाः विषये जिज्ञासापूर्णाः च आसन् शरीरं।

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया