समाचारं

हाङ्गकाङ्ग, मकाओ, ताइवानदेशेभ्यः ३८ महाविद्यालयस्य छात्राः चाइना साउथर्न् पावर ग्रिड् इत्यत्र स्वस्य इण्टर्न्शिप् सम्पन्नवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, गुआंगझौ, ९ अगस्त (रिपोर्टरः फाङ्ग वेइबिन् वाङ्ग हुआ च) चीनदक्षिणविद्युत् ग्रिडनिगमेन हाङ्गकाङ्ग-मकाओ-महाविद्यालयस्य छात्राणां कृते "युवाः खाड़ीक्षेत्रं प्रकाशयितुं स्वप्नानां पीछा" २०२४ ग्रीष्मकालीन-इण्टर्न्शिप-परियोजनायाः सारांशसभायाः आयोजनं कृतवान् तथा च... ९ दिनाङ्के ताइवानस्य युवानः, दशाधिकविश्वविद्यालयानाम् प्रतिभागिभिः सह कम्पनीयां हाङ्गकाङ्ग, मकाओ, ताइवान इत्यादीनां ३८ महाविद्यालयस्य छात्राणां प्रशिक्षणं सफलतया समाप्तम्।
छात्राणां विविध-इण्टर्नशिप-आवश्यकतानां पूर्तये अस्मिन् वर्षे चीन-दक्षिण-विद्युत्-जालेन गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-बे-क्षेत्रे षट्-नगरेषु ९ शाखा-कम्पनीनां कवरं कर्तुं इण्टर्न्शिप-स्थानानां व्याप्तिः विस्तारिता अस्ति: हाङ्गकाङ्ग, ग्वाङ्गझौ, शेन्झेन्, डोङ्गगुआन्, फोशान्, झुहाई च। इण्टर्न्शिप् इत्यत्र भागं गृह्णन्तः हाङ्गकाङ्ग-मकाओ-महाविद्यालयस्य छात्राणां आर्धाधिकाः हाङ्गकाङ्ग-मकाओ-देशयोः स्थानीयविश्वविद्यालययोः सन्ति ।
हाङ्गकाङ्ग, मकाओ, ताइवानदेशेभ्यः महाविद्यालयस्य छात्राः चीनदक्षिणविद्युत्जालस्य प्रशिक्षणं कुर्वन्ति । छायाचित्रं चीनदक्षिणविद्युत्जालस्य सौजन्येन
"हेङ्गकिन् मकाऊ-नगरेण सह निकटतया सम्बद्धः अस्ति। एतत् एव मुख्यकारणं यत् मया ग्वाङ्गडोङ्ग-विद्युत्-जालस्य झुहाई हेङ्गकिन्-विद्युत्-आपूर्ति-ब्यूरो-इत्यत्र इण्टर्न्शिप्-कृते आवेदनं कृतम्, मकाऊ-विश्वविद्यालयस्य मकाऊ-छात्रः लिआङ्ग-झियी-इत्यनेन उक्तं यत्, चाइना-दक्षिण-नगरे इण्टर्न्शिप्-कार्यं कृतम् पावर ग्रिड् न केवलं तस्याः व्यावसायिकस्तरस्य रोजगारस्य च सुधारं कर्तुं साहाय्यं कृतवान् प्रतिस्पर्धा अपि तां भविष्ये गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया इत्यस्य निर्माणे भागं ग्रहीतुं तृष्णायाः पूर्णं करोति तथा च हेङ्गकिन् इत्यस्य भविष्यस्य विकासे आत्मविश्वासेन परिपूर्णा करोति गुआंगडोंग-मकाओ गहन सहयोग क्षेत्र।
बृहत्संख्यायां खुले पदाः, वैज्ञानिकाः नवीनाः च इण्टर्न्शिपव्यवस्थाः तथा च "एकैकं" युवामार्गदर्शनव्यवस्था चीनदक्षिणविद्युत्जालनिगमस्य हाङ्गकाङ्ग-मकाओ-महाविद्यालयस्य छात्राणां ताइवान-युवानां च कृते ग्रीष्मकालीन-इण्टर्नशिपस्य मुख्यविशेषताः सन्ति for intenship positions पूर्ववर्षाणाम् अपेक्षया अधिकं उत्साहपूर्णम् अस्ति।
तदतिरिक्तं चीन दक्षिणी पावर ग्रिड् कम्पनी हाङ्गकाङ्ग-मकाओ-महाविद्यालयस्य छात्राणां व्यावसायिकपृष्ठभूमिं कार्याभिलाषां च आधारीकृत्य व्यावसायिक-इण्टर्न्शिप-पदानां व्यवस्थां करोति, तथा च अनुभविभिः युवानां मार्गदर्शकैः सह एक-एकं मेलनं करोति यत् तेषां व्यावसायिकक्षेत्रं गभीरं कर्तुं अन्वेषणं च कर्तुं नेतुं शक्नोति अधिकानि करियरसंभावनानि।
ज्ञातं यत् हाङ्गकाङ्ग-मकाओ-विश्वविद्यालयस्य छात्राणां देशस्य समग्रविकासे तथा च सुधारस्य उद्घाटनस्य च नूतनायाः तरङ्गस्य च उत्तमतया एकीकृत्य सहायतार्थं चीनदक्षिणविद्युत्जालनिगमेन हाङ्गकाङ्ग-मकाओ-विश्वविद्यालयस्य छात्राणां कृते ग्रीष्मकालीन-इण्टर्नशिप-क्रियाकलापानाम् आयोजनं कृतम् अस्ति चतुर्णां वर्षाणां कृते क्रमशः, तथा च क्रियाकलापानाम् आतिथ्यं गुआङ्गडोङ्ग पावर ग्रिड् निगमेन क्रियते । तदतिरिक्तं ताइवानस्य युवानां स्वप्नानां अनुसरणं, निर्माणं, साकारीकरणाय च मुख्यभूमिं प्रति आगन्तुं सहायतार्थं चीनदक्षिणविद्युत्जालेन ताइवानदेशस्य युवानां कृते त्रिवारं ग्रीष्मकालीनप्रशिक्षणं प्रारब्धम्।
"मम इण्टर्न्शिप्-काले युवानां मार्गदर्शकैः सहकारिभिः च दत्तस्य व्यावसायिकमार्गदर्शनस्य सल्लाहस्य च मम बहु लाभः अभवत्। यद्यपि अहं पत्रकारितायां संचारविषये च मुख्यशिक्षणं प्राप्तवान्, तथापि चीन दक्षिणी पावर ग्रिड् इत्यस्य विकास-इतिहासस्य, अभिनव-उपार्जनानां, ब्राण्ड्-अवधारणानां च गहन-अवगमनस्य अनन्तरं मया ज्ञातं यत् ऊर्जा-शक्ति-उद्योगः मूल्यवान् अस्ति अन्वेषणार्थं एतावन्तः स्थानानि सन्ति, येन मम रुचिः अस्य क्षेत्रस्य अनुसरणं कर्तुं प्रेरितवती" इति ज़ियामेन् विश्वविद्यालयस्य ताइवान-देशस्य महाविद्यालयस्य छात्रः वाङ्ग युटिङ्ग् अवदत् (उपरि)
प्रतिवेदन/प्रतिक्रिया