समाचारं

महाविद्यालयस्य छात्राः "ग्राम्यक्षेत्रेषु विधिं प्रेषयन्ति" तथा च "भविष्यस्य" वृद्धेः रक्षणार्थं परस्परं हस्तं धारयन्ति।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इवेण्ट् साइट्।
स्वयंसेवकाः बालकान् प्रासंगिकं कानूनीज्ञानं व्याख्यायन्ते।
रेड नेट मोमेंट न्यूज, ९ अगस्त(संवाददाता झोउ मिन) नाबालिगानाम् कानूनस्य शासनस्य विषये जागरूकतां अधिकं वर्धयितुं नाबालिगानां आत्मरक्षणक्षमतायां प्रभावीरूपेण सुधारं कर्तुं च 9 अगस्त दिनाङ्के चाङ्गशानगरस्य तियानक्सिन् जिलान्यायब्यूरो इत्यस्य दातुओपु न्यायिककार्यालयः क्षिंगलाङ्गग्रामे आगतः पुस्तकालयः " "ग्रामीणक्षेत्रेषु कानूनप्रेषणम्" प्रचारस्वयंसेवाक्रियाकलापेन नाबालिगानां कृते विधिराज्यस्य विषये सुलभं व्याख्यानं प्रदत्तम्
कक्षायां वैधानिकलोकप्रियीकरणस्वयंसेवकाः महाविद्यालयस्य छात्रस्वयंसेवकाः च चीनगणराज्यस्य नागरिकसंहिता, "मादकद्रव्यविरोधी", "लेई-रक्षणार्थं तलवाराः" इत्यादीनां प्रासंगिकज्ञानस्य विषये व्याख्यानानि दत्तवन्तः महाविद्यालयस्य छात्रस्वयंसेवकाः सरलतया व्याख्यातवन्तः यत् चीनगणराज्यस्य नागरिकसंहिता किम्, चीनगणराज्यस्य नागरिकसंहिता का उत्पत्तिः, चीनगणराज्यस्य नागरिकसंहिता नाबालिगानाम् रक्षणं कथं करोति इति घटनास्थले छात्राणां आयुः तथा मनोवैज्ञानिकलक्षणं, परिसरस्य उत्पीडनं तथा नाबालिगानां व्यक्तिगतसुरक्षा इत्यादिषु उष्णविषयेषु केन्द्रीकृत्य, विस्तृतव्याख्यां प्रदाति, तथा च विद्यालयानां, मातापितृणां, सहपाठिनां च तत्तत्-अधिकारं, दायित्वं, कानूनी-दायित्वं च स्पष्टीकरोति यदा उल्लङ्घनक्षतिः परिसरे भवति।
व्याख्यानानि दत्त्वा स्वयम्सेवकाः दुग्धचायस्य, जिलेबी, बिस्कुटस्य इत्यादीनां वेषेण नूतनानां औषधानां प्रकाराणां लक्षणानाञ्च व्याख्याने अपि ध्यानं दत्तवन्तः, युवानां लक्षणं यथा तेषां उच्चजिज्ञासा, दुर्बलविवेकक्षमता च केन्द्रीकृत्य प्रकरणाधारितव्याख्यानद्वारा मादकद्रव्यापराधानां व्याख्यानार्थं वास्तविकप्रकरणाः व्यवहारानां प्रकाराः कानूनीपरिणामाः च बालकानां मादकद्रव्यजागरूकतायाः, निवारणस्य, अस्वीकारस्य च जागरूकतां निर्मातुं साहाय्यं कुर्वन्ति। अन्ते, क्रियाकलापेन पुरस्कारैः सह अन्तरक्रियाशीलप्रश्न-उत्तर-सत्रस्य माध्यमेन बालकानां शिक्षण-छापः गभीरा अभवत्, तथा च बालकाः अल्पवयस्कात् एव रक्षणस्य भावः विकसितुं स्वस्य आत्म-निवारण-क्षमतायां सुधारं कर्तुं च प्रोत्साहिताः
"एतया कानूनी सुरक्षाशिक्षायाः प्रचारस्य च क्रियाकलापेन बालकानां कानूनीजागरूकतां सुरक्षाजागरूकतां च वर्धिता, तेषां निवारणस्य आत्म-उद्धारस्य च क्षमतायां अधिकं सुधारः अभवत्। प्रौढानां कृते "रक्षात्मकजालम्" प्रेम्णा हृदयेन तेषां स्वस्थवृद्धेः रक्षणं करोति ।
प्रतिवेदन/प्रतिक्रिया