समाचारं

संजाल अवलोकन丨रॉकेट पुनर्चक्रण! “बिग् हार्ट्” “मेड इन सिचुआन्” इति अपेक्षा अस्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:44
वयं सर्वे प्लास्टिकस्य पुनःप्रयोगस्य, गृहोपकरणस्य पुनःप्रयोगस्य च परिचिताः स्मः, परन्तु एषः रॉकेटः पुनःप्रयोगः अपि कर्तुं शक्यते वा? यथा कथ्यते, स्वामी निजीक्षेत्रे एव निहितः अस्ति, मम देशस्य निजीव्यापारिकविमानक्षेत्रस्य उद्यमः-इण्टरस्टेलर ग्लोरी च एतादृशे अन्वेषणे निरतः अस्ति। "सिचुआन् न्यूज नेटवर्क्" इत्यनेन १० अगस्त दिनाङ्के सिचुआन्-नगरे स्टार ग्लोरी इत्यस्य विन्यासस्य, रॉकेट-इञ्जिन-परीक्षण-बेन्च्-निर्माणस्य त्वरिततायाः च वार्तायां ध्यानं दत्तम्
यदा वयं रॉकेटप्रक्षेपणं पश्यामः तदा प्रायः सेनापतिं "प्रथमद्वितीयपदं पृथक्" इति वदति इति शृणोमः । रॉकेटस्य प्रथमः चरणः भूमौ समीपस्थः भागः भवति । अयं ९ इञ्जिनैः सुसज्जितः अस्ति, इन्धनेन च पूरितः अस्ति, यत् सम्पूर्णस्य रॉकेटस्य भारस्य ७०% अधिकं भागं भवति । प्रथमचरणस्य रॉकेटः अस्ति यस्य पुनः प्राप्तिः आवश्यकी अस्ति ।
पारम्परिकरॉकेट्-प्रक्षेपणानन्तरं प्रायः रॉकेटस्य प्रथमः चरणः समुद्रे अथवा अनिवासी-भूमौ पतति । रॉकेट-इञ्जिनस्य मूल्यं प्रायः एककोटि-युआन् भवति यद्यपि महत् अस्ति तथापि वयं केवलं तत् विमोचयितुं शक्नुमः । परन्तु यदि पुनः प्रयोगः कर्तुं शक्यते तर्हि किम् ? गतवर्षे इन्टरस्टेलर ग्लोरी इत्यनेन प्रथमचरणस्य रॉकेटस्य ऊर्ध्वाधर-उड्डयन-अवरोहणस्य, सटीक-अवरोहणस्य, पुनः प्रक्षेपणस्य च प्रयोगः सफलतया सम्पन्नः, पुनः उपयोगयोग्य-रॉकेट्-विकासे प्रमुखं कदमम् अङ्गीकृतवान्
भवन्तः जानन्ति, रॉकेटस्य आकाशं प्रति उड्डीयेतुं प्रबलस्य चोदनस्य आवश्यकता भवति, तथा च सुचारुतया अवतरितुं विपरीत-प्रहारस्य आवश्यकता भवति, एतेषां सर्वेषां चालनं तस्य "बृहत् हृदयेन" भवितुमर्हति, यत् रॉकेट-इञ्जिनम् अस्ति वर्तमान समये इन्टरस्टेलर ग्लोरी "स्वस्य महतीं चालनं निरोधयति" यत् पुनः उपयोगयोग्यं रॉकेटं दृढं "हृदयं" सज्जीकर्तुं १०० टनभारस्य द्रव-आक्सीजन-मीथेन-रॉकेट-इञ्जिनं विकसितुं शक्नोति नव इञ्जिनाः रॉकेटप्रक्षेपणस्य, पुनर्प्राप्ति-अवरोहणस्य च आवश्यकतानां पूर्तये ७०० टन-अधिकं चोदनं उत्पादयितुं शक्नुवन्ति ।
सम्प्रति ते मियान्यांग्-नगरे रॉकेट-इञ्जिन-परीक्षण-शय्यायाः निर्माणं कुर्वन्ति, यत् अस्मिन् वर्षे तृतीयत्रिमासे सम्पन्नं कृत्वा उपयोगाय स्थापयितुं शक्यते तदनन्तरं ते रॉकेट-इञ्जिन-उत्पादन-रेखां अपि अत्र स्थानान्तरयिष्यन्ति, येन "बृहत् हृदयम् " "मेड इन सिचुआन्" इति अपेक्षा अस्ति!
अन्ते सर्वेषां चिन्ता यस्य प्रश्नस्य उत्तरं दातुं यत् यदि रॉकेट् पुनःप्रयोगः भवति तर्हि अन्तरिक्षं "टैक्सी" गृह्णन्तः उपग्रहाः, अन्वेषकाः, अन्तरिक्षयानानि च "मालवाहनं" सस्तां भविष्यति वा? उद्योगस्य अन्तःस्थजनाः अस्मान् अवदन् यत् मध्यमाकारस्य रॉकेटस्य शिपिङ्गव्ययः सम्प्रति प्रतिकिलोग्रामं प्रायः ७०,०००-८०,००० युआन् भवति, यदि पुनः उपयोगयोग्यः रॉकेट् १० वारं प्रक्षेपणं कर्तुं शक्यते तर्हि तस्य शिपिङ्गव्ययः प्रतिकिलोग्रामं २०,००० युआन् इत्यस्मात् न्यूनः भविष्यति इति अपेक्षा अस्ति चिन्तयन्तु, भवतु भविष्ये रॉकेट-उड्डयनं, अन्तरिक्ष-पर्यटनं च "व्यवस्था" कर्तुं शक्यते!
अधिकं द्रष्टुं क्लिक् कुर्वन्तु:सिचुआन न्यूज नेटवर्क|आधुनिकीकरणसुधारस्य अग्रे गभीरीकरणस्य लंगरीकरणम् - सिचुआन: नवीनताजीवनशक्तिं उत्तेजितुं विज्ञानप्रौद्योगिकीव्यवस्थायाः सुधारं व्यापकरूपेण गभीरीकरणं
प्रतिवेदन/प्रतिक्रिया