समाचारं

उपग्रहसंकेतान् विना स्वतन्त्रतया कार्यं कर्तुं शक्नुवन्तः सुरङ्गानाम् कृते मानवरहितं आपत्कालीन-उद्धार-व्यवस्था सफलतया विकसिता अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य द्वितीय-अकादमी-एरोस्पेस्-विज्ञान-उद्योग-निगमात् ९ अगस्त-दिनाङ्के संवाददाता ज्ञातवान् यत् अकादमी-द्वितीय-विभागेन सह सम्बद्धा एयरोस्पेस्-विज्ञान-उद्योग-अनुकरण-प्रौद्योगिकी-कम्पनी-लिमिटेड्-इत्यनेन स्वायत्त-सुरङ्ग-सञ्चारं, रडार-परिचयः, बाधा-परिहारः च क्रमशः विजयी अभवत् , स्वतन्त्रमार्गनियोजनं, सुरङ्गसञ्चारसंचरणं, अति-कम-उच्चतायां अग्निशामकं च, तथा च स्वतन्त्रबौद्धिकसम्पत्त्याः अधिकारैः सह मानवरहितसुरङ्ग-आपातकालीन-उद्धार-प्रणालीं सफलतया विकसितवती
चित्रे उपग्रहसंकेतान् विना सुरङ्गद्वारा स्वायत्तरूपेण गच्छन्तं मानवरहितं यन्त्रं दृश्यते । (चीन एयरोस्पेस् विज्ञानं उद्योगनिगमेन च प्रदत्तं छायाचित्रम्)
चीनस्य द्वितीय-अकादमीयाः वायु-अन्तरिक्ष-उद्योग-निगमस्य द्वितीयविभागस्य विशेषज्ञानाम् अनुसारं मार्ग-उद्धारस्य तुलने सुरङ्ग-आपातकालीन-उद्धारस्य जटिल-भूभागः, न्यूनीकृत-बोध-स्थितयः, उपग्रह-संकेत-समर्थनस्य अभावः, स्थले सीमित-प्रवेशः, तथा मार्गदर्शनपद्धतीनां अभावः।
इयं सुरङ्ग मानवरहित आपत्कालीन उद्धारप्रणाली उपग्रहसंकेतरहितसुरङ्गेषु स्वायत्तमार्गदर्शनं साक्षात्करोति, अग्निस्रोतानां कर्मचारिणां च बुद्धिपूर्वकं पहिचानं स्थानं च ददाति, उद्धारसाधनं वा अग्निशामकसामग्री वा समीचीनतया वितरति, प्रारम्भिकपदे अग्निना शीघ्रं नियन्त्रयति, राजमार्गस्य समस्यायाः समाधानं करोति यदा क सुरङ्गे अग्निः भवति, उपग्रहसंकेतः नास्ति, मार्गस्य जामः, दुर्घटनास्थलस्य स्थितिः समये प्राप्तुं शीघ्रं नियन्त्रयितुं च असमर्थता इत्यादीनि समस्यानि सन्ति
वर्तमान समये एषा प्रणाल्याः सुरङ्गसु स्वायत्तमार्गदर्शनं, स्वायत्तबाधापरिहारः, अग्निशामकबम्बवितरणपरीक्षाः च सम्पन्नाः, दीर्घसंकीर्णसुरङ्गादिषु विशेषवातावरणेषु उपग्रहमार्गदर्शनसंकेतानां विना च ड्रोनस्य उड्डयनस्थिरतायाः सत्यापनम् अस्य उपयोगः भविष्यति राजमार्गे अग्निशामक इत्यादिषु अनेकक्षेत्रेषु विभिन्नेषु आपत्कालीन-उद्धार-परिदृश्येषु प्रचारितः प्रयुक्तः च। (संवाददाता सोङ्ग चेन्) २.
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया