समाचारं

युक्रेनदेशस्य भूसैनिकाः वर्षद्वयेन प्रथमवारं रूसीभूमौ आक्रमणं कृत्वा अमेरिकननिर्मितशस्त्राणां उपयोगं कृतवन्तः! यथा यथा सम्मुखीकरणं वर्धते तथा तथा रूस-युक्रेन-शान्तिवार्ता कियत् दूरं गमिष्यति?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः स्थितिः पुनः अस्थिरः अभवत् । सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये रूसस्य आपत्कालीनस्थितिमन्त्रालयेन घोषितं यत् कुर्स्क् ओब्लास्ट् संघीयस्तरस्य आपत्कालस्य स्थितिं प्रविष्टवान् तथा च कुर्स्क ओब्लास्ट् इत्यत्र संघीयस्तरीयप्रतिक्रियातन्त्रं स्थापितवान्।

दिनत्रयपूर्वं युक्रेनदेशेन अप्रत्याशितरूपेण कवचसैनिकानाम् उपयोगेन दुर्बलतया रक्षितस्य कुर्स्क्-प्रदेशस्य आक्रमणं कृतम् । वर्षद्वयात् पूर्वं रूस-युक्रेन-सङ्घर्षात् परं प्रथमवारं युक्रेन-देशस्य भू-सैनिकाः रूस-मुख्यभूमिं प्रति पूर्वाक्रमणं कृतवन्तः इति कथ्यते अधुना युक्रेनदेशेन कुर्स्क्-नगरस्य स्थितिः प्रतिक्रिया न दत्ता ।

रूसदेशः दावान् अकरोत् यत् सः कुर्स्क्-क्षेत्रे युक्रेन-सेनायाः अग्रेसरणं अवरुद्धवान्, युक्रेन-देशस्य ७५ ड्रोन्-यानानि च निपातितवान् । तस्मिन् एव काले रूसदेशेन अपि उक्तं यत् युक्रेनदेशस्य सेना कुर्स्क्-प्रान्तस्य आक्रमणे अमेरिकननिर्मितशस्त्राणां उपयोगं करोति स्म । तदतिरिक्तं सीसीटीवी-वार्तायां उक्तं यत् रूसदेशः प्रथमवारं खेरसोन्-क्षेत्रे काखोव्का-नगरस्य उपरि युक्रेन-देशस्य एफ-१६-युद्धविमानं दृष्टवान् । तस्य प्रतिक्रियारूपेण अमेरिकी-पञ्चगनस्य प्रवक्ता प्रत्यक्षतया प्रतिक्रियां न दत्तवान्, केवलं यत् अमेरिका-देशः युक्रेन-देशस्य आक्रमणात् स्वस्य रक्षणार्थं प्रयत्नस्य समर्थनं करोति इति

युक्रेन-सेनायाः आक्रमणस्य प्रयोजनस्य विषये चीनीय-सामाजिक-विज्ञान-अकादमीयाः रूसी-पूर्वीय-यूरोपीय-मध्य-एशिया-संस्थायाः शोधकर्त्ता झाङ्ग-हाङ्गः "दैनिक-आर्थिक-वार्ता"-पत्रिकायाः ​​संवाददात्रे अवदत् यत् युक्रेन-देशस्य अप्रत्याशित-कार्याणि सेना अग्रयुद्धक्षेत्रे दबावस्य निवारणं कर्तुं उद्दिश्यते स्म । चीन-यूरोपीय-समाजस्य निदेशकः, शङ्घाई-यूरोपीय-सङ्घस्य उपमहासचिवः च शिन् हुआ इत्यस्य मतं यत् सम्प्रति अमेरिका-युरोप-देशयोः नेतृत्व-संक्रमणं भवति, युक्रेन-देशः च स्वस्य इच्छाशक्तिं बलं च दर्शयितुं शक्नोति संयुक्तराज्यसंस्था यूरोपदेशश्च ये अद्यापि मञ्चे न पदानि न गतवन्तः, अधिकसमर्थनसहायतां च प्रयतन्ते।

अस्मिन् छापे रूस-युक्रेन-देशयोः शान्तिवार्तायां अनिश्चितता आगतवती अस्ति, उपरि उल्लिखितौ विशेषज्ञौ शान्तिवार्ता असम्भाव्यम् इति अवदताम्। शीन् हुआ इत्यनेन अपि स्पष्टतया उक्तं यत् शान्तिवार्तायाः समयः अस्य शरदस्य अनन्तरं यावत् न स्यात्।

रूसदेशः कथयति यत् प्रथमवारं युक्रेनदेशस्य एफ-१६ युद्धविमानं दृष्टवान्! अमेरिकादेशः युक्रेनस्य कार्याणि स्वीकुर्वति

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसदेशे युक्रेनस्य आकस्मिकं आक्रमणस्य वर्णनं कृतवान् यत्, “युक्रेनदेशस्य सशस्त्रसेनानां कुर्स्क-प्रान्तस्य उपरि आक्रमणम् अन्यत् 'बृहत् उत्तेजनम्' अस्ति।

क्रेमलिन-जालस्थलस्य अनुसारं रूसीसेनायाः प्रमुखः जनरल् गेरासिमोवः पुटिन् इत्यस्मै भिडियोद्वारा सूचनां दत्तवान् यत् ६ दिनाङ्के प्रातः ५:३० वादने प्रायः सहस्रं युक्रेन-सशस्त्रसेनाः कुर्स्क-प्रान्तस्य उपरि सुजा-प्रदेशस्य आक्रमणं कृतवन्तः जिला प्रथम पंक्ति। कुर्स्क्-क्षेत्रे आक्रमणस्य प्रयासे ३१५ युक्रेन-सैनिकाः मृताः, क्षतिग्रस्ताः च अभवन्, येषु न्यूनातिन्यूनं १०० जनाः गोलिकाभिः मारिताः

कथ्यते यत्, .वर्षद्वयात् पूर्वं रूस-युक्रेन-सङ्घर्षात् परं प्रथमवारं युक्रेन-देशस्य भू-सैनिकाः रूस-मुख्यभूमिं प्रति पूर्वाक्रमणं कृतवन्तः

रूसस्य रक्षामन्त्रालयेन उक्तं यत्, कुर्स्क-प्रदेशे युक्रेन-सेनायाः अग्रिमः अवरुद्धः अस्ति । ८ दिनाङ्कस्य सायंकालात् ९ तमे स्थानीयसमये प्रातःकाले यावत् रूसीवायुरक्षाव्यवस्था ७५ युक्रेनदेशस्य ड्रोन्-यानानि अनेकस्थानेषु अवरुद्ध्य निपातितवती

चित्रस्य स्रोतः : प्रत्येकं Warp Drawing

युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणस्य प्रतिक्रियारूपेण अमेरिका-देशे रूस-राजदूतः एण्टोनोव्-इत्यनेन उक्तं यत्, युक्रेन-सेना यदा कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती तदा अमेरिकन-निर्मित-शस्त्राणां प्रयोगं कृतवती सीसीटीवी-वार्तापत्रानुसारं रूसदेशः प्रथमवारं खेरसोन्-क्षेत्रे काखोव्का-नगरस्य उपरि युक्रेन-देशस्य एफ-१६-युद्धविमानं दृष्टवान् ।

अमेरिकी-पञ्चकोणस्य प्रवक्ता प्रत्यक्षतया प्रतिक्रियां न दत्तवान् यत् युक्रेन-सेना अमेरिकन-निर्मित-शस्त्राणां उपयोगं करोति वा इति आक्रमणाधीनप्रयत्नात् स्वस्य रक्षणार्थं युक्रेनदेशस्य समर्थनं करोति।

संयुक्तराष्ट्रसङ्घस्य महासचिवस्य उपप्रवक्ता हकः अवदत् यत् एताः सर्वाः आपत्कालाः द्वन्द्वस्य वर्धनस्य जोखिमं वर्धयन्ति, संयुक्तराष्ट्रसङ्घः वर्तमानस्थितिं न्यूनीकर्तुं आशास्ति।

वू किमर्थं आक्रमणं कृतवान् ? अग्रयुद्धक्षेत्रस्य दबावं न्यूनीकरोतु

अधुना युक्रेनदेशेन कुर्स्क्-नगरस्य स्थितिः प्रतिक्रिया न दत्ता ।

युक्रेनदेशस्य रूसदेशे आकस्मिकं आक्रमणस्य विषये सन्दर्भवार्तानुसारं बीबीसी इत्यनेन तत् ज्ञापितम्केचन सैन्यविशेषज्ञाः अपि प्रश्नान् उत्थापितवन्तः यतोहि युद्धक्षेत्रे युक्रेनदेशस्य एकः बृहत्तमः समस्या जनशक्तिः अस्ति । अतः युक्रेनदेशस्य सैनिकानाम् प्रेषणं रूसदेशे एव केषाञ्चन जनानां दृष्टौ प्रतिकूलम् अस्ति ।

झाङ्ग हाङ्गः "दैनिक आर्थिकवार्ता" इत्यस्य संवाददात्रेण सह साक्षात्कारे सूचितवान् यत् "रूस-युक्रेनयोः मध्ये स्थितेः दृष्ट्या पूर्वीय-युक्रेन-देशस्य युद्धस्य स्थितिः गतिरोध-स्थितौ अस्ति । युक्रेन-देशः निष्क्रिय-रक्षात्मक-स्थितौ अस्ति, निरन्तरं च अस्ति being eroded in a war of attrition and tug-of-war अस्मिन् समये उज्बेकिस्तानस्य सेना वास्तविकस्थितिं परिहरितुं प्रतिकूलवातावरणस्य लाभं ग्रहीतुं च चयनं कृतवती ।एतत् अप्रत्याशितसैन्यकार्यं कृत्वा अग्रयुद्धक्षेत्रे दबावः किञ्चित्पर्यन्तं निवारयितुं शक्यते ।"सः मन्यते स्म यत् सामरिकदृष्ट्या युक्रेन-सेनायाः कार्याणां निश्चितः प्रभावः अवश्यमेव भवति" इति ।

अस्मिन् विषये चीनीय-यूरोपीय-सङ्घस्य निदेशकः, शङ्घाई-यूरोपीय-सङ्घस्य उप-महासचिवः च शिन् हुआ-इत्यनेन पत्रकारैः उक्तं यत्, अन्तर्राष्ट्रीय-स्थितौ परिवर्तनस्य कारणात् युक्रेन-देशेन अस्मिन् समये आक्रमणं कर्तुं चितम्।

सः अग्रे विश्लेषितवान् यत् वर्तमानकाले अमेरिकादेशे यूरोपीयसङ्घस्य च राजनैतिकनेतृत्वस्य परिवर्तनं अतीव महत्त्वपूर्णं कालखण्डं प्रविष्टम् अस्ति .अस्मिन् समये युक्रेनस्य आक्रमणं नूतनानां अमेरिकी-यूरोपीय-नेतृणां कृते स्वस्य इच्छाशक्तिं च प्रदर्शयितुं शक्नोति ये अद्यापि मञ्चे न प्रकटितवन्तः, नूतन-अमेरिका-यूरोपीय-नेतृत्वस्य रूस-युक्रेन-सङ्घर्षस्य सम्भावनायाः अवगमनं आकर्षयितुं, आकारं च दातुं शक्नोति, आकारं च दातुं शक्नोति it into a favorable situation for Ukraine Study and judge, येन वू पश्चिमतः समर्थनं सहायतां च निरन्तरं प्राप्तुं शक्नोति।

रूस-युक्रेन-देशयोः शान्तिवार्तायाः कियत् दूरम् अस्ति ?

युक्रेनदेशस्य रूसदेशे आक्रमणेन पक्षद्वयस्य शान्तिवार्तायां अनिश्चिततायाः स्पर्शः अपि अभवत् ।

रूसीसङ्घस्य सुरक्षापरिषदः सचिवः सर्गेई शोइगुः अगस्तमासस्य ६ दिनाङ्के अवदत् यत् युक्रेनदेशे द्वन्द्वस्य समाधानार्थं अस्मिन् वर्षे जूनमासे रूसीराष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन प्रस्तावितानां शर्तानाम् प्रति कीवस्य प्रतिक्रिया नास्ति। शोइगु इत्यनेन अपि उक्तं यत् रूसीसैन्यं विशेषसैन्यकार्यक्रमस्य लक्ष्यं सफलतया साधयति एव।

तस्मिन् समये पुटिन् उक्तवान् यत् युक्रेनदेशः डोनेत्स्क्, लुहानस्क्, जापोरोझ्ये, खेर्सन्-प्रदेशेभ्यः स्वसैनिकं निष्कास्य नाटो-सङ्घटनं न करिष्यति इति घोषणां कृत्वा यथाशीघ्रं रूस-देशः युद्धविरामस्य घोषणां करिष्यति, वार्ताम् आरभेत |. तस्य प्रतिक्रियारूपेण युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अद्यैव "शान्तियोजनायाः" प्रचारस्य विषये स्वस्य स्थितिः पुनः उक्तवती, तथा च रूसदेशः युक्रेनदेशेन दावान् कृतेभ्यः सर्वेभ्यः प्रदेशेभ्यः निवृत्तः भवतु, १९९१ तमे वर्षे स्वातन्त्र्यानन्तरं युक्रेनदेशस्य सीमाः पुनः स्थापयितुं च आग्रहः कृतः

शान्तिवार्तायाः विषये शीन् हुआ पत्रकारैः सह उक्तवान् यत् - "रूस-युक्रेनयोः मध्ये वर्तमानः संघर्षः अद्यापि सारभूतवार्तालापस्य चरणं न प्राप्तवान् । उभयतः समग्ररूपेण कोऽपि तीव्रः अशान्तिः न अभवत् । गतिरोधस्य, सङ्घर्षस्य च गतिरोधस्य स्थितिः निरन्तरं भविष्यति , तथा स्थानीयमोर्चानां विस्तारः संकुचनं च भविष्यति।" एतेन युद्धस्य समग्रस्थितिः न परिवर्तिता।”

"स्पष्टतया, रूसस्य वर्तमानस्य 'सर्वोच्चप्राथमिकता' सुरक्षाविषयाणां समाधानं, तस्य स्थितिं स्थिरीकरणं च अस्ति। वयं दृष्टवन्तः यत् रूसीसेना विगतदिनद्वये युक्रेनदेशस्य सुमी-प्रान्तस्य बम-प्रहारं वर्धितवती, यस्य उद्देश्यं युक्रेन-सेनायाः रसद-आपूर्तिं कटयितुं भवति line in Kursk.Okursk Oblast इत्यस्य अग्रपङ्क्तौ युक्रेन-सेनायाः आक्रमणस्य वेगं बाधित्वा” इति झाङ्ग हाङ्गः सूचितवान्, इदानीं, इदं प्रतीयते ।शान्तिवार्ता उभयपक्षस्य “प्राथमिकविकल्पः” इति न दृश्यते ।

शीन् हुआ इत्यनेन अपि उक्तं यत् सम्प्रति पक्षद्वयस्य मध्ये शान्तिवार्तायाः सम्भावना नास्ति।अस्य पतनस्य अनन्तरं यावत् शान्तिवार्ता न भवितुं शक्नोति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया