समाचारं

रूससीमायां स्थितिः वर्धते! आपत्कालः "संघीयस्तर" यावत् उन्नतः अभवत् ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:13
अधुना रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः निरन्तरं वर्धमानः अस्ति । एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते रूसीसेना ९ दिनाङ्के उक्तवती यत् पश्चिमरूसदेशस्य कुर्स्कसीमाक्षेत्रे आक्रमणं कर्तुं प्रयतमाना युक्रेनसेनायाः सह अद्यापि युद्धं कुर्वती अस्ति। तदतिरिक्तं ८ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं रूस-युक्रेन-देशयोः अपि परस्परं बृहत्-प्रमाणेन ड्रोन्-आक्रमणं कृत्वा चोटः, सम्पत्तिक्षतिः च अभवत् ओलिपेत्स्क्-प्रान्तस्य सैन्यविमानस्थानकस्य उपरि आक्रमणं कृतम् ।रूसस्य रक्षामन्त्रालयेन ९ दिनाङ्के उक्तं यत् तस्मिन् दिने रूसीसङ्घस्य क्षेत्रे आक्रमणं कर्तुं प्रयतमाना युक्रेनदेशस्य सशस्त्रसेनाः रूसीसेना निरन्तरं प्रतिहन्ति युक्रेन-सेना ६ दिनाङ्कात् आरभ्य कुर्स्क-दिशि सैन्यकार्यक्रमेषु ९४५ जनाः, १०२ बखरीवाहनानि च हारितवती अस्ति ।
९ दिनाङ्के रूसस्य आपत्कालीनस्थितिमन्त्रालयेन कुर्स्क-प्रान्तस्य आपत्कालीनस्तरं "संघीयस्तरं" यावत् उन्नतम् इति घोषितम् । तदतिरिक्तं कुर्स्क-ओब्लास्ट्-नगरस्य कुर्चाटोव्-नगरस्य मेयरः कोल्पेन्कोव् तस्मिन् दिने अवदत् यत् दर्जनशः किलोमीटर्-दूरे स्थितस्य तनावपूर्ण-युद्धस्य कारणेन नगरेण आपत्कालस्य प्रवेशस्य निर्णयः कृतःअधुना रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः निरन्तरं वर्धमानः अस्ति । रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोवः अवदत् यत् युक्रेनदेशस्य सेना ६ दिनाङ्के कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं करिष्यति। रूसस्य रक्षामन्त्रालयेन अद्यैव उक्तं यत् कुर्स्क-ओब्लास्ट्-नगरस्य सुजा-मण्डले अन्येषु स्थानेषु च युक्रेन-सेनायाः आक्रमणानि अवरुद्ध्य अतिरिक्तं रूस-देशः युक्रेन-देशस्य सुमी-ओब्लास्ट्-नगरे युक्रेन-सेना-आरक्षित-सेनानां विरुद्धं वायु-आक्रमणम् अपि कृतवान्
सम्पादकः ताओ यियी
सम्पादकः झू योङ्गबिन्
प्रतिवेदन/प्रतिक्रिया