समाचारं

अन्तर्राष्ट्रीयबास्केटबॉल-शिखरसम्मेलनं हाङ्गझौ-नगरम् आगच्छति, ततः यूरोपीय-बास्केटबॉल-दलद्वयं दृश्यते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गझौ, ९ अगस्त (गुओ तियानकी) ९ दिनाङ्के २०२४ तमे वर्षे हाङ्गझौ कियान्जियाङ्ग शताब्द्याः अन्तर्राष्ट्रीयबास्केटबॉलशिखरसम्मेलनस्य पत्रकारसम्मेलनं हाङ्गझौ, झेजियांगनगरे आयोजितम्। सूचना अस्ति यत् एषा स्पर्धा हाङ्गझौ ओलम्पिकक्रीडाकेन्द्रव्यायामशालायां अगस्तमासस्य ३१ दिनाङ्कात् २ सितम्बरपर्यन्तं भविष्यति।स्पेनिशक्लब बार्सिलोना तथा गिरोना बास्केटबॉल क्लबः सीबीए बीजिंग शौगाङ्ग बास्केटबॉल क्लब तथा झेजियांग गुआंगशा बास्केटबॉल क्लब इत्यनेन सह एलेक्स इत्यादिभिः अन्तर्राष्ट्रीयप्रसिद्धैः खिलाडिभिः सह स्पर्धां करिष्यन्ति एब्रिन्स्, आइव्स् फोन्स् च दृश्यन्ते।
चित्रे अस्मिन् स्पर्धायां भागं गृह्णन्तः दलाः दृश्यन्ते। आयोजकेन प्रदत्तं छायाचित्रम्
अयं कार्यक्रमः न केवलं २०१४ तः परं बार्सिलोना-बास्केटबॉल-क्लबः हाङ्गझौ-नगरम् आगतः इति द्वितीयवारं, अपितु प्रथमवारं चीनदेशे पूर्व-ऋतु-प्रशिक्षण-शिबिरं अपि कृतवान् इति कथ्यते स्पेनदेशे अपि अस्य आयोजनस्य व्यापकं ध्यानं आकृष्टम् अस्ति तस्मिन् समये यूरोपीयबास्केटबॉलसङ्घस्य अध्यक्षः अपि आयोजने अन्तर्राष्ट्रीयस्वादं योजयितुं घटनास्थले भविष्यति इयं अन्तर्राष्ट्रीयबास्केटबॉल-शिखर-प्रतियोगिता चीन-यूरोपयोः मध्ये बास्केटबॉल-आदान-प्रदानस्य सेतुरूपेण अपि कार्यं करिष्यति, यत् घरेलु-बास्केटबॉल-मानकानां, बास्केटबॉल-वातावरणस्य च सुधारं प्रवर्धयिष्यति |.
अस्मिन् स्पर्धायां झेजियाङ्ग गुआङ्गशा पुरुषबास्केटबॉलदलः आयोजकरूपेण क्रीडति । झेजियाङ्ग गुआङ्गशा बास्केटबॉल क्लबस्य उपाध्यक्षः लू होङ्ग्युः अवदत् यत् - "गतसीजनेषु गुआङ्गशा इत्यस्य पङ्क्तिः तुल्यकालिकरूपेण युवा अस्ति तथा च प्रतियोगितासु तुल्यकालिकरूपेण अल्पः अनुभवः अस्ति। सशक्तयूरोपीयदलानां विरुद्धं क्रीडितुं एषः अवसरः दलस्य कृते अतीव मूल्यवान् अस्ति। वर्तमानकाले गुआङ्गशा खिलाडयः सर्बियादेशे प्रशिक्षणं कुर्वन्ति अस्मात् शिखरात् क्रीडायाः समये न्यूनतां अन्विष्य नूतनस्य ऋतुस्य कृते अधिकतया सज्जाः भवन्तु” इति ।
पत्रकारसम्मेलने चीनीबास्केटबॉलसङ्घस्य उपाध्यक्षः जू जिचेङ्गः भिडियोद्वारा अवदत् यत् "त्रयः प्रमुखाः कन्दुकाः एकस्याः क्रीडाशक्तेः महत्त्वपूर्णाः प्रतीकाः सन्ति। एतत् सामरिकलक्ष्यं उत्तमरीत्या प्राप्तुं अस्माभिः अवधारणायाः आधारेण वैश्विकं गन्तव्यम् of shared games and open games providing us with a wonderful basketball feast , 'एशियाई क्रीडानगरम्' हाङ्गझौ नूतनानि क्रीडा-उष्णस्थानानि आनयन्।"
चीनीयबास्केटबॉलसङ्घस्य मार्गदर्शनं कृत्वा झेजिआङ्गबास्केटबॉलसङ्घस्य आयोजकत्वेन त्रिदिनेषु चत्वारि रोमाञ्चकारीणि द्वन्द्वयुद्धानि भविष्यन्ति इति कथ्यते। अगस्तमासस्य ३१ दिनाङ्के स्पेनदेशस्य गिरोना बास्केटबॉलक्लबस्य विरुद्धं बीजिंगशौगाङ्गबास्केटबॉलक्लबः स्पेनस्य द्वितीयदिनाङ्के अपराह्णे तृतीयचतुर्थस्थानस्य अन्तिमपक्षस्य आयोजनं करिष्यति , तथा च सामान्यसभा सायंकाले भविष्यति। अस्य आयोजनस्य टिकटं ९ अगस्तदिनाङ्के पत्रकारसम्मेलनस्य दिने दमै डॉट कॉम इत्यत्र सूचीकृतम् अस्ति।विशिष्टटिकटनिर्गमनतिथिः टिकटक्रयणविवरणं च पश्चात् प्रकाशितं भविष्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया