समाचारं

पान झान्ले, झेङ्ग किन्वेन् च चीनदेशं प्रति प्रत्यागन्तुं प्रस्थितौ, परन्तु अद्यापि ध्वजवाहकस्य अभ्यर्थीनां अभावः नास्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये पेरिस् ओलम्पिकक्रीडायां १२ पदकानि प्राप्य विश्वविक्रमं भङ्गं कृत्वा चीनदेशस्य तैरणदलं स्वदेशं प्रत्यागन्तुं प्रस्थितवान् । तेषु पान झान्ले, झाङ्ग युफेइ च अन्यतमाः सन्ति । अस्य अर्थः अस्ति यत् पेरिस् ओलम्पिक-क्रीडायां चीन-प्रतिनिधिमण्डलस्य समापनसमारोहस्य ध्वजवाहकत्वस्य अवसरं पान झान्ले-इत्यनेन त्यक्तम्।(जिमु न्यूज इत्यस्य ६ अगस्तदिनाङ्कस्य प्रतिवेदनानुसारम्)

अन्तर्जालमाध्यमेषु समापनसमारोहस्य ध्वजवाहकरूपेण पान झान्ले, झेङ्ग किन्वेन् च इत्येतयोः कृते प्रबलाः आह्वानाः सन्ति । झेङ्ग किन्वेन् अपि ५ तमे स्थानीयसमये प्रातःकाले पेरिस्-नगरात् निर्गत्य उत्तर-अमेरिका-ऋतुस्य सज्जतायै अमेरिका-देशं गतः इति सूचना अभवत् एतेन ज्ञायते यत् नेटिजन्स् इत्यस्य इच्छाः साकाराः भवितुम् अर्हन्ति ।

पान झान्ले स्वर्णपदकं प्राप्तवान् (स्रोतः सिन्हुआ न्यूज एजेन्सी)

क्रीडकानां कृते ओलम्पिकक्रीडायाः उद्घाटनसमापनसमारोहेषु ध्वजवाहकरूपेण कार्यं कर्तुं गौरवम् अस्ति । पान झान्ले, झेङ्ग किन्वेन् च व्यापकतया अपेक्षिताः ध्वजवाहकाः अभवन्, यत् ओलम्पिकक्रीडायां तेषां अद्भुतप्रदर्शनेन सह सम्बद्धम् अस्ति ।

पान झान्ले प्रथमवारं पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां ४६.४० सेकेण्ड् समयेन विजयं प्राप्य चीनीयतैरणदलस्य प्रथमं स्वर्णपदकं प्राप्य विश्वविक्रमं भङ्गं कृतवान् पुरुषाणां ४×१०० मीटर् मेड्ले रिले अन्तिमपक्षे सः अन्तिमे चरणे ४५.९२ सेकेण्ड् समयं तरितवान्, चीनीयदलस्य अन्तिमे निमेषे अमेरिकीदलं अतिक्रम्य स्वर्णपदकं प्राप्तुं साहाय्यं कृतवान्!

व्यक्तिगतं वा सामूहिकं वा घटनां न कृत्वा पान झान्ले इत्यस्य विजयेन चीनीयतैरणस्य इतिहासः पुनः लिखितः । १९३२ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः अनन्तरं सः प्रथमः एशिया-देशस्य क्रीडकः अस्ति यः पुरुषाणां १०० मीटर्-फ्रीस्टाइल्-ओलम्पिक-स्वर्णपदकं प्राप्तवान् । पुरुषाणां ४×१०० मीटर् मेड्ले-रिले-क्रीडायां चीन-दलेन स्वर्णपदकं प्राप्तम्, ओलम्पिक-क्रीडायां अस्मिन् स्पर्धायां अमेरिकी-दलस्य ४० वर्षीयं एकाधिकारं भङ्गं कृत्वा

पेरिस्-ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-विजेता चीन-देशस्य खिलाडी झेङ्ग-किन्वेन्-इत्यपि इतिहासं रचयति स्म । सा चीनीयटेनिस-क्रीडायाः इतिहासे प्रथमा खिलाडी अस्ति या अस्मिन् स्पर्धायां स्वर्णपदकं प्राप्तवती, अविश्वसनीयं सफलतां प्राप्य विदेशीयक्रीडकानां एकाधिकारं भङ्गं कृतवती

सामान्यतया ये क्रीडकाः ध्वजवाहकाः भवन्ति तेषां केचन लक्षणानि सन्ति, ये न केवलं तेषां क्रीडाप्रदर्शने, अपितु तेषां समग्रगुणवत्तायाः, सार्वजनिकप्रतिबिम्बस्य, अन्यपरिस्थितेः च उपरि निर्भरं भवतिओलम्पिकक्रीडायां पान झान्ले-झेङ्ग-किन्वेन्-योः प्रदर्शनात् न्याय्यं चेत्, तेषां प्रतिस्पर्धात्मकपरिणामाः, तेषां मानसिकदृष्टिकोणः, सार्वजनिकप्रतिबिम्बः च अतीव सकारात्मकौ आस्ताम्, एषा इच्छा च सहजतया अवगन्तुं शक्यते इदानीं स्पर्धा समाप्तवती तदा तौ गृहं प्रत्यागत्य ध्वजवाहकस्य भूमिकां चूकति, नेटिजनाः खेदं अनुभवितुं शक्नुवन्ति। वस्तुतः समापनसमारोहे ध्वजवाहकस्य कृते उपयुक्तानां अभ्यर्थीनां अभावः अद्यापि नास्ति यः कोऽपि क्रीडकः क्षेत्रे प्रकाशमानः, कठिनं युद्धं च कृतवान् सः ध्वजवाहकत्वेन सेवां कर्तुं योग्यः भवति।

समाचारानुसारं १९८४ तमे वर्षे चीनदेशस्य क्रीडाप्रतिनिधिमण्डलेन ओलम्पिकक्रीडायां भागः गृहीतः ततः परं बहवः बास्केटबॉलक्रीडकाः ध्वजवाहकरूपेण कार्यं कृतवन्तः, यथा परिचितः याओ मिङ्ग्, यी जियान्लियान्, लियू युडोङ्ग इत्यादयः एतत् बास्केटबॉलक्रीडकानां लम्बकदम्बेन, सुन्दररूपेण च सम्बद्धम् अस्ति । बास्केटबॉलस्य जनसमूहः उत्तमः अस्ति, सामान्यजनानाम् हृदयेषु प्रसिद्धानां क्रीडकानां प्रभावः अधिकः अस्ति । तदतिरिक्तं ध्वजवाहकस्य कृते चॅम्पियनशिपस्य स्थितिः अपि बोनसः भविष्यति।

झेङ्ग किन्वेन् इतिहासं रचितवान् (स्रोतः सिन्हुआ न्यूज एजेन्सी)

टोक्यो-ओलम्पिक-क्रीडायाः अनन्तरं प्रत्येकस्य प्रतिनिधिमण्डलस्य ध्वजवाहकः एकस्मात् व्यक्तितः द्विगुणं व्यक्तिं यावत् परिवर्तितः अस्ति, यस्य अर्थः अस्ति यत् ध्वजवाहकत्वस्य सम्भावना वर्धिता अस्ति यथा, टोक्यो ओलम्पिकक्रीडायां चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य नेतृत्वं महिलानां वॉलीबॉलक्रीडकः झू टिङ्गः, ताइक्वाण्डोक्रीडकः झाओ शुआइ च ध्वजवाहकरूपेण कृतवन्तः पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहे टेबलटेनिस्क्रीडकः मा लाङ्गः, समन्वयितः तैरकः फेङ्ग यू च चीनीयक्रीडाप्रतिनिधिमण्डलस्य ध्वजवाहकरूपेण कार्यं कृतवन्तौ द्रष्टुं शक्यते यत् ध्वजवाहकस्य चयनदृष्टिकोणः अतीव विस्तृतः अस्ति, कस्मिन् अपि आयोजने क्रीडकानां कृते एव सीमितः न भविष्यति ।

ध्वजवाहकस्य चयनं प्रभावितं कुर्वन्तः महत्त्वपूर्णेषु कारकेषु अपि समयसूची अन्यतमम् अस्ति । उद्घाटनसमारोहस्य ध्वजवाहकत्वेन प्रतियोगिनः स्पर्धासमयः उद्घाटनसमारोहसमयस्य अतिसमीपः न भवितुम् अर्हति, अन्यथा तेषां स्पर्धायां सहभागितायाः विलम्बः भविष्यति तथैव समापनसमारोहस्य ध्वजवाहकत्वेन समापनसमारोहात् बहुपूर्वं समयसूचना दूरं न भवितुम् अर्हति । यदि स्पर्धायाः आयोजनं पूर्वमेव सम्पन्नं भवति तर्हि ध्वजवाहकत्वेन बहुकालं प्रतीक्षायाः आवश्यकता नास्ति ।

पान झान्ले, झेङ्ग किन्वेन् च चीनदेशं प्रति प्रत्यागन्तुं प्रस्थितौ यतः तेषां स्पर्धा समाप्तवती अस्ति । पेरिस्-ओलम्पिक-क्रीडायाः समापनम् अद्यापि दिवसाः अवशिष्टाः सन्ति । अनन्तरस्पर्धासु ये क्रीडकाः स्वस्य परिस्थितिभिः सामाजिकप्रतिबिम्बेन च मिलित्वा तेजस्वी प्रदर्शनं कुर्वन्ति तेषां कृते विशिष्टतायाः अवसरः भविष्यति ध्वजवाहकभूमिकां ग्रहीतुं उत्सुकाः बहवः क्रीडकाः सन्ति

२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलेन ध्वजवाहकानां चयनं कुर्वन् स्पष्टमापदण्डाः दत्ताः : उच्चस्तरीयक्रीडाप्रौद्योगिकी, उत्तमक्रीडाक्षमता, उत्तमसार्वजनिकप्रतिमा चनेटिजनाः स्वस्य कल्पनाविस्तारार्थं स्वस्य आदर्शध्वजवाहकस्य अनुमानं कर्तुं च एतस्य मानकस्य उपयोगं कर्तुम् इच्छन्ति स्यात् ।

ध्वजवाहकत्वेन कार्यं कुर्वन्ति वा न वा इति न कृत्वा क्षेत्रे परिश्रमं कृतवन्तः क्रीडकाः सम्मानस्य योग्याः भवन्ति । पान झान्ले, झेङ्ग किन्वेन् च अन्येभ्यः रोचन्ते, अन्येषां क्रीडकानां अपि स्वकीया "उच्चता" प्रशंसनीयः अस्ति । ये क्षेत्रे सर्वोत्तमं ददति ते ध्वजवाहकस्य अभ्यर्थिनः भवितुम् अर्हन्ति । यद्यपि कस्मिन् अपि आयोजने एकः एव विजेता भवति तथापि बहवः उपयुक्ताः ध्वजवाहकाः सन्ति, प्रेक्षकाणां स्वकीयः ध्वजवाहकः भवितुम् अर्हति ।

कोऽपि ध्वजवाहकः भवेत्, क्रीडकानां कृते तेषां कृते यः स्वेदः स्थापयति सः एव वैभवः। देशस्य कृते गौरवं जित्वा परिश्रमं कृतवन्तः सर्वेभ्यः क्रीडकेभ्यः श्रद्धांजलिम् अर्पयन्तु!

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया