समाचारं

"अर्हतशय्या" निगूढं ब्रह्माण्डं जानासि वा ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यथा नाम सूचयति, अर्हतशय्यायाः "शय्यायाः" एकस्मिन् पार्श्वे देवबुद्धानां गम्भीरमुखाः, अपरस्मिन् पार्श्वे च अर्हतस्य अनियंत्रित-अनिरोधितव्यक्तित्वम् अस्ति

अर्हत-शय्या प्राचीनचीनी-क्षैतिज-फर्निचरस्य विशिष्टः प्रतिनिधिः अस्ति ।

अर्हतशय्यायाः उपयोगः न केवलं झपकी ग्रहीतुं शक्यते, अपितु अतिथिनां मनोरञ्जनाय अपि चायस्य चषकं कृत्वा एकत्र निद्रां कर्तुं आमन्त्रयितुं शक्यते।


अर्हत् शयनं कुतः आगतं ?

लुओहानशय्यायाः नामस्य उत्पत्तिविषये अद्यापि भिन्नानि मताः सन्ति, तत्र ठोसप्रमाणं नास्ति, प्रत्ययप्रदं व्याख्यानं च नास्ति ।

केचन जनाः मन्यन्ते यत् अर्हतशय्यायाः निम्नवेष्टनं वास्तुसंरचने "अर्हतरेलिंग्" इत्यनेन सह बहु सदृशं भवति, अतः तस्य नामकरणं कृतम्, वेष्टनानां मध्ये स्तम्भयुक्तस्य वितानशय्यायाः भेदार्थमपि तस्य उपयोगः भवति

केचन जनाः मन्यन्ते यत् अस्य समग्ररूपं स्थिरं गुरुं च अस्ति, यत् मन्दिरस्य उपरि उपविष्टस्य अर्हतस्य सदृशं भवति, अतः ते तस्य नाम "अर्हत्" इति कृतवन्तः ।

अर्हतशय्यायाः मैत्रेयशय्यायाः सम्बन्धः इति अधिकाः जनाः अनुमानयन्ति ।

मुख्यतया यतोहि प्रारम्भिकेषु दिनेषु अधिकतया भिक्षुभिः अस्य उपयोगः भवति स्म, तथा च यदा बौद्धधर्मस्य वकालतम् आसीत्, तस्मिन् काले च सामान्यजनाः प्रायः अस्मिन् शय्यायां उपविश्य सूत्राणां ताओधर्मस्य च विषये चर्चां कुर्वन्ति स्म, यस्य प्रमाणं गीतवंशस्य चित्रितेन "विमलाकिर्ति" इत्यनेन प्राप्यते विमलकीर्ति महायानः सामान्यः शान्तभावः शयने आविर्भूतः हस्ते धर्मं प्रचारितवान्। अवश्यं विमलाकिर्तिः केवलं बहुषु सामान्यजनानाम् मध्ये प्रतिनिधिः अस्ति

एवं सति अर्हतशय्या इति वक्तुं सार्थकता ।


अर्हत् बेड् इत्यस्य विषये किम् एतावत् अद्भुतम् अस्ति ?

अरहतशय्यायाः दीर्घः इतिहासः अस्ति तथा च अद्यत्वे वयं पश्यामः अधिकांशः अर्हतशय्याः मिंग-किङ्ग्-वंशशैल्याः सन्ति, येषु उत्कृष्टाः विशेषताः सन्ति, अत्यन्तं उत्तमाः च सन्ति

लुओहान-शय्यायाः रेखाः स्थिराः सुरुचिपूर्णाः च, सरलाः सुस्पष्टाः च, व्यक्तित्वेन च परिपूर्णाः सन्ति ।

शय्या आकारेण विशाला, चालनीया च कठिना, परन्तु जनानां कृते ठोसः, गुरुः च भावः अपि भवति किं न एतत् अर्हतस्य उदारता?

अर्हतशय्यायाः पादौ सामान्यतया "कदलीफलम्" इति प्रसिद्धाः सन्ति, येषु महती वक्रता आवश्यकी भवति

किङ्ग्-शैल्याः अर्हत्-शय्यायाः पादौ, पादौ च परस्परं सदृशाः सन्ति, परन्तु अधिकं गतिशीलाः अतिशयोक्तिपूर्णाः च सन्ति ।

एतादृशेन सरलेन तथापि सुरुचिपूर्णेन उज्ज्वलेन च डिजाइनेन प्राचीनजनानाम् अर्हतशय्यासु विशेषरुचिः आसीत् इति अवगम्यते ।


अर्हतशय्यायाः किं प्रयोजनम् ?

"भव्यस्य तथापि व्यावहारिकस्य" फर्निचरस्य आदर्शरूपेण लुओहानशय्या कलात्मकतायाः व्यावहारिकतायाः च सम्यक् संयोजनं प्राप्नोति अतः तस्य उपयोगः किम्?

अधुना अतिथीनां मनोरञ्जनकाले अर्हतशय्यायाः कुर्सीया अपेक्षया उच्चस्तरः भवति इति अल्पाः जनाः एव जानन्ति ।

प्राचीनकाले चीनीयजनानाम् आतिथ्यस्य उच्चतमः स्तरः सर्वदा शय्यायां वा काङ्गे वा आसीत् ।

अतः लुओहानशय्यायाः मुख्यं कार्यं निद्रां विश्रामं च न, अपितु अतिथिनां मनोरञ्जनं भवति ।

जनानां संवर्धनं स्वभावं च जनान् स्वीकृत्य शिष्टाचारपूर्वकं व्यवहारं कृत्वा सर्वोत्तमरूपेण दृश्यते, अर्हतशय्यायाः स्थितिः च आधुनिकसोफायाः तुल्यम् अस्ति


लुओहान बेडस्य आतिथ्यकार्यम्

हानवंशात् पूर्वं चीनीयजनानाम् जीवनपद्धतिः तलस्य उपरि उपविष्टः आसीत्, अतः जीवनस्य केन्द्रं निद्रास्थानस्य परितः एव भवितुमर्हति, अतिथिनां मनोरञ्जनं च गृहस्थस्य निद्रास्थानं परितः भवति स्म

कालान्तरे चीनीयजनानाम् आतिथ्यविषये श्रेणीबद्धदृष्टिः निर्मितवती ।

किङ्ग्-वंशात् पूर्वं, चीनगणराज्यस्य आरम्भिकेषु वर्षेषु अपि चीनीयजनानाम् आतिथ्यस्य उच्चतमः स्तरः सर्वदा शयने अथवा काङ्ग-उपरि एव आसीत् ।

सोफानां, अर्हतशय्यायाः च मुख्यं कार्यं निद्रां न, अपितु अतिथिनां मनोरञ्जनं भवति ।

अर्हतशय्या प्राचीनजनगृहेषु सोफा इति वक्तुं शक्यते - गृहकार्याणां आतिथ्यस्य च केन्द्रम्।

भवन्तः लघु कॉफी टेबलं स्थापयित्वा लापरवाहीपूर्वकं उपविश्य मित्रैः सह धूपं दह्य चायस्य घूंटं पिबन्तः अतीतानां वर्तमानानाञ्च विषये चर्चां कर्तुं शक्नुवन्ति अथवा शीतले ग्रीष्मकालस्य अपराह्णे आरामेन झपकी ग्रहीतुं कॉफी टेबलं निष्कास्य बाहुपाशयोः उपरि अवलम्बितुं शक्नुवन्ति।



▲"हान ज़ीज़ाई इत्यस्य रात्रिभोजस्य" भागः।

यथा पञ्चवंशस्य प्रसिद्धे चित्रे "हान क्षिजाई इत्यस्य रात्रौ भोजः" इति दृश्यते, यत्र यजमानः तस्य मित्राणि च गपशपं कुर्वन्ति स्म, हसन्ति च तत् स्थानं अर्हत्-शय्यायाः परितः आसीत् यत् उपविष्टस्य निद्रायाः च कृते उपयुक्तम् आसीत्

मिंग-किङ्ग्-वंशेषु लुओहान-शय्या अद्यतन-सोफा-वत् नियतं गृह-आतिथ्य-केन्द्रं जातम् ।

यथा अनेकेषु चलच्चित्र-दूरदर्शन-कार्येषु दृश्यते, किङ्ग्-वंशस्य उपपत्नीनां विषये अफवाः अर्हत-शय्यासु प्रसृताः ।


अर्हतशय्या अतीव लोकप्रियः अस्ति यतोहि चीनीयजनानाम् पुरातनरीतिरिवाजानां अनुकूलतायै अद्यापि अयं स्थापितः अस्ति तादात्म्यमूल्यम् ।

इदं न केवलं अतिथिनां मनोरञ्जनं कुर्वन् गृहस्थस्य उच्चशैलीं प्रतिबिम्बयति, अपितु अवकाशे झपकीं ग्रहीतुं अपि शक्नोति रूपं सरलं सुरुचिपूर्णं च तथापि ठाठं च उदात्तं च, जनान् दृढं तथापि सूक्ष्मं सौन्दर्यभावं ददाति।