समाचारं

अत्र ३ मासान् यावत् स्थित्वा अत्र ८ अलङ्कारस्य डिजाइनाः सन्ति येषां गड़बड़ं अहं सर्वाधिकं कर्तुम् इच्छामि ते बकवासाः न सन्ति, परन्तु ते असह्यम्।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं मन्ये यत् अधिकांशजना: नूतनगृहस्य नवीनीकरणात् पूर्वं भविष्ये किं भविष्यति इति अपेक्षाभिः परिपूर्णाः सन्ति, विशेषतः केचन रोमाञ्चकारीवस्तूनि अन्तर्जालद्वारा दृष्ट्वा।“विस्मयकारी डिजाइन” २.पश्चात् सः स्वगृहं गमिष्यति।

परन्तु अलङ्कारस्य बहवः जालाः अस्मिन् काले दफनाः आसन् ।किन्तु भवन्तः केवलं तस्मिन् निवसन् तस्य अनुभवं कृत्वा एव ज्ञातुं शक्नुवन्ति यत् डिजाइनः उपयोगी अस्ति वा न वा इति।



अस्मिन् अंके अहं ८ अलङ्कार-विन्यासानां वृत्तान्तं गृह्णामि येषां भग्नं कर्तुम् इच्छामि यदा अहं गृहं गच्छामि।एतत् न तु आडम्बरपूर्णं वा बकवासं वा, परन्तु तत् वस्तुतः असह्यम् अस्ति।

1. चूल्हस्य नलम्

चूल्हस्य उपरि नलं त्यक्त्वा गमनात् पूर्वं सर्वेषां दृष्टम् अस्ति अनेके भोजनालयस्य पाकशास्त्रज्ञाः पाकस्य कार्यक्षमतां, सुविधां च वर्धयितुं एतत् कुर्वन्ति ।



अतः केचन जनाः सूपं निर्मातुं वा पाकं कुर्वन्तः जलस्य उपयोगः अधिकं सुलभः भविष्यति इति चिन्तयित्वा एतत् डिजाइनं स्वगृहं प्रति स्थानान्तरितवन्तः ।



तथापि अन्तः गत्वा तस्य उपयोगेन अहं अवगच्छामि यत् एतत् डिजाइनं कियत् शक्तिशाली अस्ति ।“अरुचिकरः” २.. दैनिकप्रयोगस्य दरः अतीव न्यूनः इति न वक्तव्यं, केवलं तैलधूमस्य शोधनं महत् कष्टम् अस्ति।



तदतिरिक्तं चूल्हेः उपरि क्षेत्रं सर्वाधिकं उष्णं क्षेत्रं भवति यदि भवन्तः सावधानाः न भवन्ति तर्हि भवन्तः नलेन दह्यन्ते, यत् अत्यन्तं दुःखदं भवति ।



परामर्श:अल्पपाकयुक्ताः कुटुम्बाः प्रवृत्तिम् अनुसरणं न कुर्वन्तु यदि भवन्तः अवश्यमेव तत् स्थापयन्तु तर्हि चूल्हस्य पार्श्वे स्थापयन्तु, बहुधा तस्य पालनं कर्तुं सज्जाः भवन्तु ।



2. किचन कूलर

ग्रीष्मकाले सर्वाधिकं दुःखदं वस्तु पाककला भवति भोजनं समाप्तं कृत्वा अहं प्रचुरं स्वेदं करोमि, भोजनस्य मनोभावः अपि नष्टः भवति ।



किं कर्तव्यम् ? ततः शीतलं भङ्गकं स्थापयतु मया दृष्टं यत् इदं वातानुकूलकं प्रतिस्थापयितुं शक्नोति।



किन्तु वस्तुतः यावत् भवता तस्य उपयोगः कृतः तावत् भवन्तः ज्ञास्यन्ति यत् एतत् कलघु विद्युत पंखा, उष्णवायुः अपि अधः फूत्करोति, शरीरं अधिकं उष्णं करोति।



परन्तु अस्मात् अधिकं असहजं किम् अस्ति यत् उष्णवायुः सर्वत्र तैलधूमान् फूत्करिष्यति, यत् न केवलं रेन्ज हुडस्य प्रभावं प्रभावितं करोति, अपितु स्वयं बहु तैलमलं अपि अवशोषयति।



परामर्श:परिस्थितियुक्ताः परिवाराः पाकशालायां विशेषं वातानुकूलकं स्थापयन्तु तदेव वास्तविकं "शीतलनसाधनम्" ।



3. अदृश्यः कचराकोषः

पाकशालायां “अदृश्यस्य कचरापेटिकायाः” डिजाइनं केन कल्पितम्?



उपरिष्टात् कचराकोषः मन्त्रिमण्डले निहितः अदृश्यः भवति, तदतिरिक्तं शाकं प्रक्षालने अपि क्षिप्तुं शक्यते ।



किन्तु वस्तुतः एतत् सर्वथा क"मानवताविरुद्धं परिकल्पना"।, विशेषतः ग्रीष्मकाले कतिपयेषु घण्टेषु दुर्गन्धं प्राप्स्यति, आर्द्रकचरान् सर्वथा धारयितुं न शक्नोति ।



परामर्श:केवलं साधारणस्य कचरापेटिकायाः ​​उपयोगं कुर्वन्तु सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् कचरापुटं समये एव प्रतिस्थापयितव्यम्। अवश्यं, भवन्तः काउण्टरटॉप् उपरि कचरापुटधारकं अपि स्थापयितुं शक्नुवन्ति, यत् कचराशोधनसमये अपि तथैव सुलभं भवति ।



4. चुम्बकीय मौन ताला

यदि भवान् गतवर्षद्वये एव नवीनीकरणं कृतवान् तर्हि काष्ठद्वारानाम् अनुकूलनं कुर्वन् व्यापारी भवन्तं अवश्यमेव अनुशंसयिष्यति ।"चुम्बकीय मौन ताला"।



साधारणयान्त्रिकतालानां तुलने चुम्बकीयतालानां मध्ये बृहत्तमः अन्तरः अस्ति यत् ते समानध्रुवाणां चुम्बकीयकर्षणस्य सिद्धान्तं स्वीकुर्वन्ति, तस्मात् मौनसमापनप्रभावं प्राप्नुवन्ति



तथापि वणिक् भवन्तं न वक्ष्यति यत् कालान्तरेण चुम्बकीयबलं दुर्बलं भविष्यति, न च ते भवन्तं वक्ष्यन्ति यत् द्वारस्य फ्रेमस्य उपरि विदेशीयद्रव्यं भवति चेत् द्वारं बाध्यं कर्तुं बाध्यं कर्तुं कठिनं भविष्यति



तदतिरिक्तं तालाजिह्वा तालाबद्धा भविष्यति, बहिः प्रायड् उद्घाटयितुं न शक्यते। कल्पयतु यत् यदि गृहे बालकः निरुद्धः भवति तर्हि कियत् भयङ्करं भविष्यति।



परामर्श: द्वारस्य तालस्य यांत्रिकसंरचना अद्यापि सर्वाधिकं विश्वसनीयं वर्तते, अतः स्थापनायाः प्रवृत्तिं मा अनुसरणं कुर्वन्तु ।

5. अदृश्यं तन्तुशय्या

यदि अहं अतिथिकक्षं न आरक्षितुं इच्छामि, परन्तु भविष्ये अतिथयः रात्रौ स्थातुं चिन्तिताः अस्मि तर्हि किं कर्तव्यम् ।

वस्तुतः अस्याः स्थितिः कृते बहवः डिजाइनविधयः सन्ति, परन्तु सर्वाधिकं लोकप्रियः अस्ति"अदृश्य तन्तुशय्या"।प्ररचन।



अर्थात् मन्त्रिमण्डले निगूढः तन्तुशय्या अस्ति यदा अतिथयः रात्रौ तिष्ठन्ति तदा तत् कक्षक्षेत्रं न गृह्णाति ।



सत्यं वक्तुं शक्यते यत् डिजाइनः उत्तमः अस्ति, परन्तु तस्य व्यावहारिकता प्रबलं नास्ति ।तथा च मन्त्रिमण्डलस्य भण्डारक्षेत्रं गम्भीरतापूर्वकं गृह्णीयात्, येन स्थानस्य अपव्ययः भविष्यति।

कारणं यत् वर्षे एकवारात् न्यूनमपि रात्रौ वासाः अत्यल्पाः भवन्ति, अतः गृहे सर्वथा निष्क्रियः भवति ।



परामर्श:यदि गृहे नियमितरूपेण रात्रौ वासस्य आवश्यकता नास्ति तर्हि रात्रौ वासस्य डिजाइनस्य विषये सर्वथा विचारस्य आवश्यकता नास्ति । भविष्ये सम्मुखीभवति अपि तस्य समाधानस्य अनेकाः उपायाः सन्ति ।

यथा - भवन्तः किञ्चित्कालं यावत् बालकैः सह निपीडयितुं शक्नुवन्ति, अथवा किञ्चित्कालं यावत् सोफेन सह संतोषं कर्तुं शक्नुवन्ति यदि न तर्हि अध्ययनकक्षे सोफाशय्यां स्थापयितुं शक्नुवन्ति ।



6. अदृश्यवस्त्रशोषणस्य रेक

वस्त्रशोषणस्थानस्य मूलं वस्त्रशुष्कीकरणं भवति, परन्तु अधुना व्यापारिणः मूल्यवर्धनार्थं यथाशक्ति प्रयतन्ते, धनं न अर्जयिष्यन्ति इति भयात्



अदृश्यं वस्त्रशोषणं उदाहरणरूपेण गृह्यताम्, तत् छतौ निगूढं कर्तुं शक्यते यत् बालकनी अधिकं सुन्दरं व्यवस्थितं च भवति;



परन्तु वस्तुतः अधिकांशकुटुम्बेषु समये वस्त्रसङ्ग्रहस्य आदतिः नास्ति, ते च बहुदिनानि यावत् आलम्बन्ते ।विशेषतः यदा गृहे बालकाः सन्ति तदा मूलतः वस्त्राणि प्रातःकालाद् रात्रौ यावत् शोष्यन्ते, वस्त्रशोषणस्य रेकं छतौ स्थापयितुं संभावना नास्ति



अतः महता मूल्येन स्थापितः अदृश्यः वस्त्रशोषण-स्थानकः स्वाभाविकतया निरर्थकः अभवत् ।

परामर्श:चयनात् पूर्वं चिन्तयन्तु यत् भवन्तः समये एव वस्त्राणि संग्रहीतुं शक्नुवन्ति वा यदि न शक्नुवन्ति तर्हि धनं नष्टं मा कुर्वन्तु।



7. टीवी-भित्तिं स्टाइलिंग्

कति जनाः अलङ्कारं कुर्वन्तः टीवी-पृष्ठभूमि-भित्ति-निर्माणं स्वस्य वासगृहस्य मूलं मन्यन्ते? यदि अहं जानामि अपि तत् व्यर्थम् अस्ति तथापि अहं आकारस्य डिजाइनं करिष्यामि। अन्यथा वासगृहं अपूर्णं अनुभूयते।



यथा - वक्रटीवीभित्तिः, स्लेटटीवीभित्तिः, काष्ठजालीटीवीभित्तिः इत्यादयः ।

भवान् वदिष्यति यत् इदं सुन्दरं दृश्यते, परन्तु वस्तुतः इदं केवलं २ तः ३ मासान् यावत् स्थास्यति एकदा सौन्दर्यशास्त्रेण क्लान्तः भवति तदा स्टाइलिंग् इत्यस्मिन् अन्तरालस्य स्वच्छतायाः कारणेन भवन्तः पुनः पुनः पीडिताः भविष्यन्ति।



अतः अलङ्कारं सरलं कृत्वा यत् धनं न व्ययितव्यं तस्य व्ययस्य परिहारः करणीयः ।

परामर्श:टीवी-आकारस्य भित्तिं डिजाइनं कर्तुं सहस्राणि डॉलरं व्यययितुं स्थाने भण्डारण-मन्त्रिमण्डलानां समुच्चयस्य डिजाइनं करणीयम् इति एतत् व्यावहारिकता इति कथ्यते ।



8. उपरि एकं द्वारं कृत्वा अलमारी

यतः अनुकूलितरूपेण निर्मिताः अलमारीः लोकप्रियाः अभवन्, मूलतः प्रत्येकं अलमारीद्वारपटलस्य अधुना द्वारतः उपरि संरचना भवति, अपि च एकप्रकारस्य..."पूर्वनिर्धारित डिजाइन" .वीथी।



उपरिष्टात्, एतत् अलमारीं अधिकं संक्षिप्तं सुव्यवस्थितं च कर्तुं शक्नोति, परोक्षरूपेण च अन्तरिक्षस्य ऊर्ध्वतां वर्धयितुं भूमिकां निर्वहति ।

परन्तु वस्तुतः एकदा द्वारपटलः १.८ मीटर् अतिक्रम्य पश्चात् विरूपणस्य सम्भावना बहु वर्धते, यद्यपि ऋजुकरणं स्थापितं भवति



केचन जनाः वदन्ति यत् मम मन्त्रिमण्डलद्वारं २.४ मीटर् दीर्घम् अस्ति, विकृतिसमस्या नास्ति। वस्तुतः एतस्य द्वारपटलसामग्री, स्थापना, शिल्पकला, हार्डवेयर, पर्यावरणं च इत्यनेन सह किमपि सम्बन्धः अस्ति ।



अतः, अहं भवन्तं एतत् आव्हानं कर्तुं न अनुशंसयामि"संभावना" ।, एकदा भवन्तः तस्य सम्मुखीभवन्ति, कुरूपत्वं किमपि न, केवलं मन्त्रिमण्डलद्वारं पिधातुं न शक्नुवन् शिरोवेदनायाः कारणं पर्याप्तम्।



परामर्श:खण्डितमन्त्रिमण्डलद्वाराणि निर्माय यावत् डिजाइनं युक्तियुक्तं भवति तावत् समग्रः प्रभावः दुष्टः न भवति ।



उपर्युक्ताः "इण्टरनेट सेलिब्रिटी डिजाइन" अलङ्कारस्य अधिकसामान्यताः सन्ति यदि भवान् अद्यापि अलङ्कारं न कृतवान् तर्हि यदि शक्नोति तर्हि तत् परिहरन्तु