समाचारं

वर्षस्य प्रथमार्धे शान्शी-नगरस्य कृषि-उत्पादनं स्थिरं जातम्, उन्नतिं च अभवत्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CNR News from Taiyuan on August 11 (Reporter Lang Qi) शान्क्सी प्रान्तीयसांख्यिकीय ब्यूरो तथा राष्ट्रियसांख्यिकीय ब्यूरो इत्यस्य शान्क्सी सर्वेक्षणदलस्य आँकडानां द्वारेण ज्ञायते यत् वर्षस्य प्रथमार्धे शान्क्सी प्रान्तस्य कृषिउत्पादनं स्थिरं जातम्, सुधारः च अभवत्, तथा च प्रान्ते कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं च (कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं च सहितम्) लक्ष्याणि प्राप्तानि सन्ति मत्स्यसेवा-उद्योगस्य अतिरिक्तं मूल्यं ४७.४३३ अरब युआन् आसीत्, यत् तुलनीयमूल्यानां आधारेण गतवर्षस्य समानकालः।

अन्यः बम्परः ग्रीष्मकालीनधान्यस्य फसलः। प्रान्तस्य कुलग्रीष्मकालीनधान्यस्य उत्पादनं २.४८२ मिलियनटनम् आसीत्, यत् प्रति म्यू ग्रीष्मकालीनधान्यस्य उत्पादनं ३१३.५ किलोग्रामं वर्धितम्, यत् २.०% वृद्धिः अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति अस्मिन् वर्षे आरम्भात् प्रान्तीयदलसमित्या प्रान्तीयसर्वकारेण च धान्यस्य उत्पादनस्य महत्त्वं दत्तम् अस्ति तथा च धान्यनिर्माणसम्बद्धकार्यस्य व्यवस्थापनार्थं परिनियोजनाय च बहुविधसभाः कृताः " प्रान्तस्य "त्रयः ग्रीष्मकालाः" उत्पादनकार्यस्य समन्वयं प्रचारं च कर्तुं उत्पादनकार्यं भवति । प्रान्तीयवित्तेन ८६.३७ मिलियन युआन् धनं आवंटितम्, यत् “एकेन स्प्रे-त्रयैः निवारणैः” गोधूमस्य पूर्णकवरेजं सुनिश्चित्य पर्याप्तम् अस्ति गोधूमवृद्धेः विकासस्य च महत्त्वपूर्णकाले १०,००० तः अधिकाः कृषिप्रविधिज्ञाः ग्रामेषु गृहेषु च तकनीकीसेवाप्रदानाय गतवन्तः यद्यपि गोधूमवृद्धेः उत्तरपदेषु उष्णशुष्कवायुः भवति तथापि सक्रियपरिहारैः सावधानताभिः च उपजस्य प्रभावः अल्पः भवति

पशुपालननिर्माणे उत्तमवृद्धिगतिः दर्शिता अस्ति । द्वितीयत्रिमासे अन्ते अस्मिन् प्रान्ते ८.१५ मिलियनं जीवितशूकरसङ्ख्या आसीत्, यत् ५.१% वृद्धिः अभवत् । वर्षस्य प्रथमार्धे ७.३८५ मिलियनं शूकराणि विक्रीताः, ३७०,००० पशवः विक्रीताः, ५.२% वृद्धिः; शूकरस्य, गोमांसस्य, मेषस्य, कुक्कुटस्य च उत्पादनं ९३२,००० टन आसीत्, दुग्धस्य उत्पादनं ७३३,००० टन आसीत्, यत् १.३% वृद्धिः अभवत्; शान्क्सी प्रान्ते एकलक्षं प्रजननसौजानां कृते उन्नतप्रजननसहायतां कार्यान्वितम् अस्ति । फाङ्गशान्, तियानझेन् च सहितं अष्टसु प्रमुखेषु गोमांसपशुमण्डलेषु वयं मूलभूतगवानां गुणवत्तायाः विस्तारार्थं सुधारार्थं च कार्याणि कार्यान्वितवन्तः, येन नूतनवत्सगवानां मूलभूतगवानां च अनुपातः ४०% यावत् कृतः, प्रजननगवानां संख्यायां १०% वृद्धिः कृता दुग्ध-उत्पादन-क्षमता-सुधारस्य काउण्टी-व्यापी-प्रवर्धनं कार्यान्वितं कुर्वन्तु, तथा च चतुर्णां प्रमुखानां दुग्ध-काउण्टीनां (जिल्हानां) निर्माणं प्रवर्तयन्तु: शान्यिन्, यिंगक्सियन, तियानझेन्, युंगाङ्ग च। दुग्धकृषकाणां कष्टानां निवारणे सहायतार्थं ११६ दुग्धव्यापारसंस्थानां कृते ऋणव्याजछूटं कार्यान्वितम्।