समाचारं

चीनीय-वैलेण्टाइन-दिवसस्य उपभोग-प्रवृत्तिः : सुवर्णं क्रीणीत, नूतनानि वस्त्राणि क्रीणीत, हिम-टिकटस्य भण्डारं कुर्वन्तु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् फाइनेन्स न्यूज (रिपोर्टरः सन वेन्क्सुआन्) अगस्तमासस्य १० दिनाङ्के “What’s Worth Buying” इति पत्रिकायाः ​​चीनीयवैलेण्टाइन-दिवसस्य उपभोग-प्रवृत्तिः प्रकाशिता । वर्थ बायिंग् टेक्नोलॉजी डाटा सेण्टर इत्यस्य आँकडानि दर्शयन्ति यत् चीनीयवैलेन्टाइन-दिवसात् पूर्वसप्ताहे (अगस्त-मासस्य २ तः अगस्त-मासस्य ८ दिनाङ्कपर्यन्तं २०२४) वर्थ-बायिंग्-मञ्चे आभूषण-घटिका-इत्यादीनां लोकप्रिय-उपहारानाम् जीएमवी-इत्येतत् समानकालस्य अपेक्षया अधिकम् आसीत् गतवर्षे (अगस्तस्य १४ दिनाङ्कः २०२३) यावत् वर्षे वर्षे क्रमशः २४८.४९%, ८९% च वृद्धिः अभवत् । तेषु सुवर्णस्य आभूषणस्य जीएमवी वर्षे वर्षे २५५% वर्धिता ।

वस्त्रवर्गेषु समग्रवृद्धिः अभवत्, यत्र महिलानां वस्त्रं, पुरुषवस्त्रं, क्रीडावस्त्रं, पालतूपजीविनां वस्त्रमपि सर्वेषु उच्चवृद्धिः अभवत् तस्मिन् एव काले अस्मिन् वर्षे चीनीय-वैलेन्टाइन-दिवसः पेरिस्-ओलम्पिक-क्रीडायाः सङ्गमेन भवति, तथा च क्रीडानां, बहिः-सम्बद्धानां च एकल-उत्पादानाम् उपभोगे अपि तदनुरूपं वृद्धिः अभवत् विशेषतः, टेनिस्-इत्यादिषु लोकप्रियक्रीडासु परिधीय-उत्पाद-उपभोगस्य जीएमवी-इत्यत्र अपि तदनुरूपं वृद्धिः अभवत् टेबलटेनिस्, तथा च सायकलक्रीडायाः वर्षे वर्षे १११.४८%, ४७.९१%, ५४.९७% च वृद्धिः प्राप्ता ।

स्की-रिसोर्ट्-स्थानानां प्रारम्भिक-टिकटं प्रतिवर्षं जुलै-अगस्त-मासेषु विक्रयणार्थं गच्छति % वर्षे वर्षे चाङ्गबाई पर्वतस्य रिसोर्ट् ४-६ रात्रयः स्की-पैकेजः, होक्काइडो तोमामु रिसोर्ट् ३-५ रात्रिः स्की-पैकेजः, तथा च वैन्के सोन्घुआ-सरोवरे २-रात्रौ वासः, स्की-पैकेजः च उपभोक्तृणां मध्ये त्रयः सर्वाधिकं लोकप्रियाः प्रारम्भिकपक्षिणः उत्पादाः अभवन् .

पूर्वस्य तुलने अस्मिन् वर्षे चीनीयवैलेन्टाइनदिवसस्य राष्ट्रियप्रवृत्तितत्त्वानि अधिकं लोकप्रियाः सन्ति “नवीनचीनीशैल्याः” कीवर्ड-उत्पादानाम् GMV वर्षे वर्षे २१२.२८% वर्धिता अस्ति तेषु हानफू, तुआनफान्, कढ़ाई च उपभोक्तृ-उष्णतां प्राप्तवती अस्ति स्पॉट्स् जनाः पुनः जीवन्ति। What's Worth Buying इत्यनेन अगस्तमासस्य २ दिनाङ्के "Galaxy Night of Begging for Skills" इति विशेषविषयः अपि प्रारब्धः अस्ति ।अयं मञ्चः प्राचीनबाजारेभ्यः प्रेरितः अस्ति तथा च चीनीयतत्त्वानि युक्ताः पारम्परिकाः चीनीयः चित्राणि उपयुज्यते यत् दीर्घं मार्केट् स्क्रॉलं आकर्षयति to lead उपभोक्तारः किक्सी-महोत्सवस्य प्राचीन-आकर्षणे निमग्नाः भवितुम् अर्हन्ति ।

ई-वाणिज्यविपणनस्य प्रमुखः झाङ्ग युआङ्गः मन्यते यत् वर्षस्य उत्तरार्धे प्रथमः सर्व-जाल-ई-वाणिज्य-प्रचार-नोड् इति नाम्ना "चीनी-वैलेन्टाइन-दिवसः" न केवलं उपभोक्तृणां सहायतायाः कार्यं वहति "618" इत्यस्य अनन्तरं उपभोगस्य माङ्गं विमोचयति, परन्तु अवकाशचिह्नानां माध्यमेन ब्याजस्य उपभोगं स्पष्टीकरोति नूतना दिशा वर्षस्य उत्तरार्धे ई-वाणिज्यविपण्यस्य कृते अधिकं सन्दर्भं प्रदाति। "मञ्चदत्तांशतः न्याय्यं चेत् उपभोक्तारः एतादृशेषु नोड्षु भावनात्मकमूल्यं व्याजं च दातुं अधिकं उत्सुकाः सन्ति। एषा उपभोगसंकल्पना नूतनानां उपभोगपरिदृश्यानां जन्ममपि प्रवर्धयति तथा च भविष्यस्य विपण्यखण्डान् प्रभावितं करिष्यति।

सम्पादक लिन् ज़ी

वू Xingfa द्वारा प्रूफरीड