समाचारं

शिक्षाविदः कोङ्ग ज़ियिन् : द्रुतगत्या परिवर्तमानस्य प्रौद्योगिकीवातावरणस्य सामना कुर्वन् ज्ञानभण्डारस्य अपेक्षया शिक्षणक्षमता अधिका महत्त्वपूर्णा अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक सर्वमाध्यम संवाददाता हुआङ्ग हान संवाददाता काङ्ग शान्लिन्
"साइबरस्पेस् सुरक्षां जितुम् प्रथमं संसाधनं मौलिकं च बलं प्रतिभा अस्ति।" shared during his speech at the conference साइबरसुरक्षाप्रतिभाप्रशिक्षणशिक्षायाः अवगमनम्।
(शिक्षणशास्त्रज्ञः कोङ्ग ज़ियिन् नेटवर्कसुरक्षाप्रतिभाप्रशिक्षणस्य शिक्षायाश्च विषये स्वस्य अवगमनं साझां कृतवान्। हुनान दैनिकस्य सर्वमाध्यमसंवादकस्य ली जियानस्य छायाचित्रम्)
कोङ्ग ज़ियिन् इत्यनेन उक्तं यत् अद्यतनस्य डिजिटलयुगे क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, इन्टरनेट् आफ् थिंग्स, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां प्रौद्योगिकीनां व्यापकरूपेण उपयोगः भवति, येन अर्थव्यवस्था, राजनीतिः, संस्कृतिः, सैन्यं, सामाजिकशासनं च सर्वेषां पक्षेषु गहनतया सशक्तीकरणं भवति तत्सह, साइबर-आक्रमणानां साधनानि, पद्धतयः च निरन्तरं विकसिताः सन्ति, अधिकविविधाः जटिलाः च भवन्ति । साइबरस्पेस् तः सुरक्षाधमकीनां प्रभावीरूपेण प्रतिक्रियां न दत्तं चेत् उत्पादनं जीवनं च, सामाजिकस्थिरतां, राष्ट्रियसुरक्षा अपि गम्भीररूपेण प्रभावितं भविष्यति। अस्य कृते आन्तरिक-बाह्य-जाल-आक्रमणानां प्रभावीरूपेण पहिचानं निवारणं च कर्तुं, राष्ट्रिय-सुरक्षा-हितानाम् उल्लङ्घनं न भवति इति सुनिश्चित्य, उद्यमानाम् सुरक्षित-जाल-वातावरणस्य निर्माणे सहायतां कर्तुं, डिजिटल-अर्थव्यवस्थायाः स्वस्थ-सञ्चालनं सुनिश्चित्य च संजाल-सुरक्षा-प्रतिभानां आवश्यकता वर्तते
"विश्वस्य साइबरसुरक्षाप्रतिभानां अभावः वर्तते, विशेषतः वरिष्ठसाइबरसुरक्षाविशेषज्ञानाम् अभावः अस्ति।" सम्प्रति जालसुरक्षाक्षेत्रे प्रौद्योगिकी अत्यन्तं तीव्रगत्या अद्यतनं भवति, यत् शैक्षिकसंस्थानां शिक्षणप्रतिमानानाम् च कृते महतीं चुनौतीं जनयति। संजालसुरक्षाप्रतिभानां संवर्धनार्थं अस्माभिः तस्य विशिष्टलक्षणं नियमं च ग्रहीतव्यं, यत्र द्रुतगत्या परिवर्तमानं प्रौद्योगिकीवातावरणं, बहुविषयकं चौराहं, सिद्धान्तस्य व्यवहारस्य च संयोजने केन्द्रीकरणं इत्यादयः सन्ति
कोङ्ग ज़ियिन् इत्यनेन प्रथमं ठोसमूलस्थापनं प्रति ध्यानं दातव्यम् इति सुझावः दत्तः। साइबर सुरक्षायां बहुविधविषयक्षेत्राणि सन्ति, येषु साइबरसुरक्षाप्रतिभानां बहुविषयकज्ञानभण्डारः, द्रुतशिक्षणक्षमता च आवश्यकी भवति, द्रुतगत्या परिवर्तमानस्य तकनीकीवातावरणस्य सम्मुखे ज्ञानभण्डारस्य अपेक्षया शिक्षणक्षमता अधिका महत्त्वपूर्णा भवति "कतिपयानां जनानां कार्यबलं सम्मिलितस्य अनन्तरं भवन्तः यत् कार्यस्य आवश्यकताः सम्मुखीभवन्ति तत् एव भवन्तः विद्यालये अधीतवन्तः, अतः भवन्तः शिक्षन्ते एव, सर्वदा शिक्षितुं च अर्हन्ति।"
"द्वितीयं, अस्माभिः छात्राणां व्यावहारिकक्षमतायाः संवर्धनं प्रति ध्यानं दातव्यम्।" मूल्याङ्कनं, तथा च सिद्धान्तं एकीकृत्य तथा च संयोजनाभ्यासं, विशेषतया, छात्राणां आक्रामक-रक्षात्मक-अवधारणानां संवर्धनं, अनुप्रयोग-उन्मुखेन कौशल-आधारित-दृष्टिकोणात् व्यावसायिक-पाठ्यक्रम-व्यवस्थां प्रशिक्षण-योजनां च निर्मातुं, तथा च माध्यमेन छात्राणां व्यावहारिक-क्षमतासु सुधारं कर्तुं आवश्यकम् अस्ति व्यावहारिकप्रशिक्षणादिविधयः। तृतीयम्, संजालसुरक्षाप्रतिभानां दृष्टिः निरन्तरं विस्तारयितुं, राष्ट्रियरणनीतिकआवश्यकतैः रणनीतिकनियोजनेन च सह एकीकृत्य उच्चस्तरीयप्रतिभानां संवर्धनं, शीघ्रं च प्रासंगिकप्रतिभानां बहूनां संवर्धनं च आवश्यकम्। विशेषप्रतिभानां चयनं गृहीत्वा प्रतियोगितानां माध्यमेन प्रतिभाशालिनां प्रतिभाशालिनां च जालसुरक्षाप्रतिभानां आविष्कारः, चयनं, संवर्धनं च आवश्यकम्।
प्रतिवेदन/प्रतिक्रिया