समाचारं

किङ्ग्डाओ सीमानिरीक्षणस्थानकं "मेड इन चाइना" इत्यस्य दूरं गन्तुं साहाय्यं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com संवाददाता Hou Xiangjia, संवाददाता Lu Xiaoyun किङ्ग्डाओतः रिपोर्ट् कृतवान्
८ अगस्त दिनाङ्के किङ्ग्डाओ याङ्गफान् जहाजनिर्माणकम्पनी लिमिटेड् - "सीएमए सीजीएम एटोशा" इत्यनेन निर्मितस्य ५९०० टीईयू श्रृङ्खलायाः जहाजनिर्माणस्य आदेशस्य ५ क्रमाङ्कस्य जहाजं किङ्ग्डाओ आप्रवासननिरीक्षणस्थानकेन सक्रियरूपेण अग्रे सेवां प्रदत्तं तथा च "एकं जहाजम्" कार्यान्वितम् " "एकनीतिः" सीमानिरीक्षणस्य निरीक्षणस्य च उपायः नूतनानां जहाजानां सीमाशुल्कं सुरक्षिततया शीघ्रं च स्वच्छं कर्तुं साहाय्यं करोति ।
"सीएमए सीजीएम एटोशा" इति जहाजस्य कुलदीर्घता २४० मीटर्, विस्तारः ४२.८ मीटर्, भारक्षमता च ७५,६२४ टन इति अवगम्यते विश्वे विस्तृतशरीरयुक्तानां सुलभानां च पात्रजहाजानां नूतना पीढीरूपेण अस्य प्रकारस्य जहाजस्य स्वचालनस्य उच्चस्तरः, उत्तमभारक्षमता च अस्ति, वैश्विकमार्गेषु लचीलतया नियोजितुं शक्यते च अस्य व्यापकं प्रदर्शनं विश्वसनीयता च अग्रणीस्तरस्य अस्ति समानपोतानां ।
"किङ्ग्डाओ याङ्गफान् जहाजनिर्माणकम्पनी लिमिटेडस्य नूतनजहाजस्य सुचारुप्रारम्भं सुनिश्चित्य अस्माकं स्टेशनं सक्रियरूपेण उद्यमानाम् आवश्यकतानां प्रतिक्रियां ददाति तथा च जहाजानां, 'सिलवाया' सेवासूचिकाः, निरीक्षणपूर्वबिन्दुं स्थानान्तरयति लंगरस्य केबिनम्, तथा च नूतनानां जहाजानां वितरणार्थं प्रासंगिकसूचनाः प्रदाति वयं "एकं जहाजं, एकनीतिः" परिष्कृतनिरीक्षणसेवाः यथा अनुप्रयोगप्रक्रियाः पतवारनिरीक्षणं च प्रदामः येन नूतनानां जहाजानां सीमाशुल्कं कुशलतया स्वच्छं कर्तुं दूरं गन्तुं च सहायता भवति," इति कप्तानः ली जुन्हुः अवदत् किङ्ग्डाओ आप्रवासननिरीक्षणस्थानकस्य द्वितीयव्यापककर्तव्यदलस्य, यः केबिने निरीक्षणकार्यं कुर्वन् अस्ति।
"सीमानिरीक्षणपुलिसः पूर्वमेव लंगरस्थाने आगत्य जहाजस्य निर्गमनप्रक्रियाः कुशलतया सम्पादितवती, येन सीमाशुल्कनिष्कासनस्य कार्यक्षमतायां महती उन्नतिः अभवत्, अस्माकं कम्पनीयाः ट्रांसशिपमेण्टव्ययस्य न्यूनीकरणं च अभवत्। अहम् अस्माकं सीमानिरीक्षणपुलिसस्य सेवायाः प्रशंसाम् कर्तुम् इच्छामि। " Sinosteel अन्तर्राष्ट्रीय मालवाहक झाङ्ग Tingqiang, एजेण्ट Shandong कं, लिमिटेड उक्त।
अग्रिमे चरणे किङ्ग्डाओ सीमानिरीक्षणस्थानकं स्वस्य लक्ष्याणां लंगरं निरन्तरं करिष्यति, वायुना सवारीं करिष्यति, समग्रविकासस्थितौ गभीररूपेण एकीकृत्य सेवासङ्गठनस्य अनुकूलनं करिष्यति, समर्थनप्रयत्नाः वर्धयिष्यति, तथा च एकं उत्तमं, अधिकं कुशलं, अधिकं सुविधाजनकं च समुद्रीयचैनलं निर्मास्यति serve the world as "Made in China" , स्थानीय उच्चगुणवत्तायुक्तविकासस्य सेवायै सीमानिरीक्षणक्षमतानां योगदानं ददाति।
प्रतिवेदन/प्रतिक्रिया