समाचारं

प्रथमः बीजिंग-वर्चुअल् स्पोर्ट्स् गेम्स् मेण्टौगौ-मण्डले उद्घाट्यते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झोउ हुआइजोङ्ग) अगस्तमासस्य १० दिनाङ्के मेन्टौगौ-मण्डले प्रथमस्य बीजिंग-वर्चुअल् स्पोर्ट्स्-क्रीडायाः अन्तिम-क्रीडायाः आरम्भः अभवत् । ७,००० तः अधिकाः प्रतियोगिनः उच्चप्रौद्योगिकीप्रौद्योगिक्याः उपकरणानां च उपयोगं कृत्वा अन्तर्जालद्वारा भयंकररूपेण स्पर्धां कृतवन्तः ।
लेजर सिमुलेशन शूटिंग् स्पर्धायां क्रीडकाः स्पर्धां कुर्वन्ति । फोटो मेन्टौगौ जिला समिति के प्रचार विभाग के सौजन्य से
रिपोर्ट्-अनुसारं आभासी-क्रीडा-क्रीडासु उन्नत-नवीन-डिजिटल-उपकरणानाम् उपयोगः भवति, येन पारम्परिक-क्रीडा-कार्यक्रमाः सघनीकरणं भवति, येषु मूलतः विशाल-स्थलानां आवश्यकता आसीत्, एतेन न केवलं क्रीडकानां प्रतिस्पर्धा-अनुभवः सुनिश्चितः भवति, अपितु सहभागितायाः सीमा अपि बहुधा न्यूनीभवति, अधिकान् जनान् आकर्षयति च क्रीडायां प्रवृत्ताः भवन्तु। ज्ञातव्यं यत् आभासीक्रीडायाः ई-क्रीडाक्रीडायाः च मध्ये अत्यावश्यकाः भेदाः सन्ति । इदं क्रीडाक्षेत्रे अधिकं प्रवृत्तं भवति, जनसमूहे उच्चलोकप्रियतां प्राप्य क्रीडापरियोजनासु आधारितं डिजिटलरूपान्तरणं नवीनता च अस्ति, एतत् न केवलं पारम्परिकपरियोजनानां सारं आकर्षणं च धारयति, अपितु आधुनिकप्रौद्योगिकीतत्त्वानां चतुराईपूर्वकं एकीकरणं करोति क्रीडानुभवः समृद्धतरः विविधतापूर्णः च।
ई-क्रीडा-दौड-कार्यक्रमस्य दृश्यम् । फोटो मेन्टौगौ जिला समिति के प्रचार विभाग के सौजन्य से
इयं क्रीडासभा बीजिंगनगरपालिकाब्यूरो, मेन्टोगौ जिलाजनसर्वकारः, बीजिंगक्रीडासङ्घः च संयुक्तरूपेण प्रायोजिताः सन्ति, तथा च विशेषतया मेन्टौगौ जिलाक्रीडाब्यूरो, बीजिंगक्रीडासङ्घसचिवालयेन च आयोजिता अस्ति क्रीडासमागमस्य विषयः "युवाः, जीवनशक्तिः" इति तथा फैशन", मेन्टोउगौ इत्यनेन सह मिलित्वा अद्वितीयाः क्षेत्रीयलक्षणाः सन्ति तथा च डिजिटलगोल्फ्, बुद्धिमान् अभिमुखीकरणं, बुद्धिमान् स्पिनिंग् सायकलम्, बुद्धिमान् रोइंग्, लेजर सिमुलेशन शूटिंग्, ई-स्पोर्ट्स् रेसिंग् इत्यादीनि षट् प्रमुखाः प्रतियोगिताकार्यक्रमाः स्थापिताः सन्ति, तथा च चतुर्णां स्पर्धासु विभक्तः अस्ति समूहाः : प्रौढाः, युवानः, किशोराः, बालकाः च।
ज्ञातं यत् प्रथमस्य बीजिंग-वर्चुअल्-क्रीडा-क्रीडायाः मेन्टौगौ-मण्डले निवेशनस्य कारणं झोङ्गगुआनकुन्-मेण्टौगौ-उद्याने "बीजिंग-पश्चिम-बुद्धिमान-उपत्यकायाः" आधारेण मण्डलेन निर्मितस्य पर्वत-क्रीडा-उद्योग-पारिस्थितिकी-विज्ञानस्य कारणम् आसीत् - बीजिंगस्य प्रथमा स्वतन्त्रतया अभिनव-कृत्रिम-बुद्धिः कम्प्यूटिंग पावर क्लस्टर। एतत् कदमः न केवलं मेन्टौगौ-मण्डले क्रीडा-उद्योगस्य विकासे नूतनं जीवनं गतिं च प्रविशति, अपितु बीजिंग-नगरे अपि च देशे अपि क्रीडाविज्ञानस्य प्रौद्योगिक्याः च एकीकरणाय अनुभवं सन्दर्भं च प्रदाति |. ज्ञातं यत् बीजिंगनगरपालिकाक्रीडाब्यूरो तथा बीजिंगक्रीडासङ्घः मेन्टौगौमण्डलेन सह गहनसहकार्यं आदानप्रदानं च निरन्तरं सुदृढं करिष्यति, तथा च आभासीक्रीडाक्रीडासदृशानि अधिकप्रौद्योगिकीयुक्तानि फैशनयुक्तानि च क्रीडाकार्यक्रमाः संयुक्तरूपेण आयोजयिष्यन्ति, येषां उन्मुखाः ऑनलाइन-अनुभवेन उन्मुखाः भविष्यन्ति, येन अफलाइन-माङ्गं उत्तेजितं भवति ., नगरस्य पश्चिमभागे फैशनक्रीडासमागमक्षेत्रं निर्मातुं साहाय्यं करोति ।
सम्पादक तांग झेंग
प्रूफरीडिंग लुसी
प्रतिवेदन/प्रतिक्रिया