समाचारं

आकाशे शतशः मीटर् ऊर्ध्वं "नीलगतिशक्तिः" उफानति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयः गॉर्ज्स् Fuqing Xinghua खाड़ी अपतटीय पवन फार्म अपतटीय बूस्टिंग स्टेशन। फूजियान् दैनिकस्य संवाददाता शि चेन्जिंग् इत्यस्य चित्रम्
साउथईस्ट् नेट् इत्यनेन ९ अगस्तदिनाङ्के वृत्तान्तः (फुजियान् दैनिकस्य संवाददाता लिन् शुक्सिया लिन् ज़िया)
८ दिनाङ्के फुकिङ्ग्-नगरस्य जियाङ्ग्यिन्-द्वीपसमूहस्य दक्षिणपूर्वदिशि स्थितं सिङ्हुआ-खाड़ी शान्तं शान्तं च आसीत् । विशालसमुद्रे ५९ "श्वेतविशालगोपुराणि" सन्ति येषु प्रतिदिनं दशकोटिकिलोवाट्-घण्टापर्यन्तं "हरितविद्युत्" उत्पादनं कर्तुं शक्यते ।
संवाददाता समुद्रं प्रति नौकायानं नीत्वा हस्तस्य समीपे पवनचक्राणि दृष्टवान् । पार्श्वे चीनस्य थ्री गॉर्ज्स् निगमस्य फुजियान् कम्पनीयाः फुकिङ्ग् जलडमरूमध्यविद्युत्निर्माणकम्पनी लिमिटेड् इत्यस्य विद्युत्सञ्चालनविभागस्य प्रबन्धकः चेङ्ग शुआङ्गबाओ इत्यनेन उच्चैः परिचयः कृतः यत् “पश्यन्तु, एषा थ्री गॉर्ज्स् फुकिङ्ग् जिंगहुआ खाड़ी अपतटीयपवनक्षेत्रपरियोजना अस्ति .2017 तः पूर्वं घरेलु मुख्यधारायां अपतटीयपवनटरबाइनानाम् एकैकीयक्षमता अद्यापि 5 मेगावाट् वाट् इत्यस्मात् अधः आसीत् ५ मेगावाट् अपि च ततः अधिकस्य टरबाइन-इकायानां उत्पादनं ८ सुप्रसिद्धैः घरेलु-विदेशीय-पवन-टरबाइन-निर्मातृभिः एकस्मिन् एव मञ्चे प्रतिस्पर्धां कर्तुं अत्यन्तं उन्नत-अपतटीय-पवन-शक्ति-उपकरण-निर्मातृणां चयनं औद्योगिक-उद्याने निवसितुं भवति, यत् ओलम्पिकम् इति अपि प्रसिद्धम् अस्ति अपतटीयवायुचक्राणां स्थलम्” इति ।
"अतिथिः" टिप्पणीकारः चेङ्ग शुआङ्गबाओ हुबेई-नगरस्य वुहान-नगरस्य अस्ति, तस्य आयुः ५० वर्षीयः अस्ति । सः अवदत् यत् सः अस्मिन् पवनक्षेत्रे द्विसहस्रदिनानि यावत् तिष्ठति स्म, सः १०० मीटर्-उच्चतायाः स्थलात् ओलम्पिक-भावना इव, द्रुततरं, उच्चतरं, बलिष्ठतरं च सिङ्घुआ-खातेः अपतटीय-पवन-क्षेत्रस्य परियोजनायाः विकासं दृष्टवान् "२०१८ तमे वर्षे फुकिङ्ग्-नगरस्य त्रय-गॉर्ज्स्-जिंगहुआ-बे-अपतटीय-पवन-फार्मस्य प्रथम-चरणस्य (प्रोटोटाइप्-परीक्षण-पवन-फार्म) परियोजनायां कुलम् १४ टरबाइन-स्थापनं कृतम्, येषु ३ आयाताः; तथापि चरणे सर्वाणि ४५ पवन-टरबाइनाः स्थापितानि II परियोजना २०२१ तमे वर्षे It’s domestic भविष्यति।”
सप्ताहस्य दिनेषु चेङ्ग शुआङ्गबाओ इत्यस्य मुख्यं कार्यं भवति यत् सः भूमौ १०० मीटर् अधिकं ऊर्ध्वं इञ्जिन-कक्षे आरोह्य पवनचक्कीयाः जलीय-पिच-प्रणाली, मुख्यनियन्त्रण-प्रणाली, गियरबॉक्स, जनरेटर् इत्यादीनां जाँचं करोति सप्ताहे ३ तः ५ वारं निरीक्षणार्थं समुद्रं गन्तुं आवश्यकं भवति, कदाचित् निरीक्षणार्थं, परिपालनाय च दिने द्विवारं पवनचक्रेण आरुह्य गन्तुं भवति "वायुचक्रं मानवशरीरवत् भवति। तस्य अन्तः द्विसहस्राधिकाः भागाः सन्ति, कस्मिन् अपि एकस्मिन् भागे कोऽपि समस्या न भवितुं शक्नोति" इति चेङ्ग शुआङ्गबाओ अवदत्।
फुजियान्-नगरस्य तटीयक्षेत्रेषु वार्षिकं औसतवायुवेगः ९ मीटर्/सेकेण्ड् अधिकः भवति, अपतटीयपवनशक्तिः उपलब्धघण्टाः ३,५०० तः ४,००० घण्टापर्यन्तं भवन्ति, येन बृहत्क्षमतायुक्तानां पवनटरबाइन-एककानां अनुप्रयोगाय, प्रचाराय च उत्तमाः प्राकृतिकाः परिस्थितयः प्राप्यन्ते
२०१५ तमस्य वर्षस्य जूनमासे चीन-त्रि-गॉर्ज्स्-निगमेन फुजियान्-प्रान्तीय-सर्वकारेण सह सामरिक-सहकार्य-सम्झौते हस्ताक्षरं कृत्वा "वायुं निधिरूपेण परिणमयितुं" अन्वेषणात्मकं पदं साहसेन स्वीकृतम्
एकस्मिन् निर्जनसमुद्रतटे फुजियान्-त्रि-गॉर्ज्स् अपतटीय-पवनशक्ति-अन्तर्राष्ट्रीय-औद्योगिक-उद्यानं अस्तित्वं प्राप्तवान् । २०१६ तमे वर्षात् चीन थ्री गॉर्ज्स् निगमेन क्रमेण अत्र प्रौद्योगिकीसंशोधनविकासः, उपकरणनिर्माणं, परीक्षणं प्रमाणीकरणं, निर्माणं स्थापना च, संचालनं, अनुरक्षणं च एकीकृत्य विश्वस्तरीयं अपतटीयपवनशक्तिउद्योगसमूहं निर्मितम् अस्ति
अन्तिमेषु वर्षेषु औद्योगिकनिकुञ्जैः उत्पन्नाः बहवः आँकडा: "द्रुततरं, उच्चतरं, बलिष्ठतरं च" इति नवीनतायाः गतिं दर्शयन्ति: २०१९ तमस्य वर्षस्य सितम्बरमासे मम देशस्य स्वतन्त्रतया विकसितानि ८-मेगावाट्-१०-मेगावाट्-इकायिकाः एकैकस्य पश्चात् अन्यस्य उत्पादनरेखातः लुठितानि, एकः ऐतिहासिकः माइलस्टोन् मम देशस्य अपतटीयपवनचक्रक्षमतां "द्विगुणाङ्कं" यावत् वर्धयतु, फरवरी २०२२ तमे वर्षे १३ मेगावाट्-शक्तिः उत्पादनरेखातः लुठितवती, तस्मिन् समये एशिया-देशस्य बृहत्तमस्य एकैक-क्षमतायाः, बृहत्तमस्य प्ररित-व्यासस्य च अभिलेखं स्थापितवान् २०२३ तमे वर्षे विश्वस्य प्रथमः १६ मेगावाट् अपतटीयपवनचक्रः पंखा-एककस्य उत्थापनं सम्पन्नम् अस्ति ।
अधुना अस्मिन् क्षेत्रे अधिकाः शक्तिशालिनः खिलाडयः सक्रियः सन्ति : गोल्डविण्ड् टेक्नोलॉजी, डोङ्गफाङ्ग् पवनशक्तिः, जियाङ्गसु सीआरआरसी, चाइना जलविद्युतचतुर्थब्यूरो, एलएम (एलम्) ब्लेड्स् इत्यादीनां पञ्च कम्पनयः फुजियान् थ्री गॉर्ज्स् अपतटीयपवनशक्तिः अन्तर्राष्ट्रीय औद्योगिकनिकुञ्जे निवसन्ति ते सर्वे घरेलु-वैश्विक-अपतटीय-पवन-विद्युत्-उद्योग-शृङ्खलायां प्रमुखाः उद्यमाः सन्ति ।
स्वच्छ ऊर्जा “महत्त्वपूर्णा” इत्यस्य पर्यायः नास्ति । "अपतटीयपवनटरबाइनानाम् प्रतिकिलोवाट् बोलीमूल्यं २०१७ तमे वर्षे अद्यापि ८,००० युआन् इत्येव आसीत्, परन्तु अधुना तत् प्रायः ३,००० युआन् यावत् न्यूनीकृतम्" इति फुजियान् थ्री गॉर्ज्स् अपतटीयपवनशक्तिः अन्तर्राष्ट्रीय औद्योगिकनिकुञ्जस्य प्रमुखः शेङ्ग लेइ अवदत्
प्रतिवेदन/प्रतिक्रिया