समाचारं

पेरिस् ओलम्पिक—आधुनिकपञ्चथ्लोन्-क्रीडायाः आरम्भे चीनीयक्रीडकाः सामान्यतया प्रदर्शनं कृतवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पेरिस्, ८ अगस्त (रिपोर्टर्स् ज़ी लिन्, झाङ्ग झाओकिंग्) पेरिस ओलम्पिकक्रीडायाः आधुनिकपञ्चकक्रीडायाः आरम्भः ८ दिनाङ्के अभवत्, प्रथमदिने फेन्सिङ्गसाइकिलप्रतियोगिता आसीत्, चीनदेशस्य त्रयः क्रीडकाः सामान्यरूपेण प्रदर्शनं कृतवन्तः।
अत्र ३६ पुरुषाः महिलाः च प्रत्येकं फेन्सिङ्ग-परिक्रमे भागं गृह्णन्ति । within 1 minute. , अन्ते च विजयस्य हानिस्य च संख्यायाः आधारेण अंकं सञ्चयतु। प्रतियोगिनः फेन्सिङ्गचक्रे न निर्मूलिताः भविष्यन्ति, तेषां परिणामाः फेन्सिंग रिंगपरिणामेन सह संयोजिताः भविष्यन्ति येन व्यक्तिगतफेन्सिङ्गपरिणामाः निर्मास्यन्ति
अगस्तमासस्य ८ दिनाङ्के चीनीयक्रीडकौ लुओ शुआइ (वामभागे) ली शुहुआन् च स्पर्धां कृतवन्तौ । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली जिंगअस्य ओलम्पिकक्रीडायाः आधुनिकपञ्चकक्रीडास्पर्धायां चीनीदलस्य कुलत्रयः क्रीडकाः भागं गृहीतवन्तः । दिनस्य फेन्सिंग-राउंड-रोबिन्-प्रतियोगितायां पुरुषाणां खिलाडी ली शुहुआन् १९ विजयैः १६ हारैः २२० अंकैः च १६ तमे स्थाने अभवत् । महिलानां फेन्सिंग् गोल-रोबिन् स्पर्धायां २२५ अंकैः सप्तमस्थानं प्राप्तवती ।
आधुनिकपञ्चथ्लोन्-क्रीडायां पञ्च स्पर्धाः सन्ति : फेन्सिंग्, तैरणं, अश्ववाहनं, लेजरधावनं (धावनं + शूटिंग्) च । पेरिस-ओलम्पिक-क्रीडायां अधिकं संकुचितं स्पर्धा-स्वरूपं कार्यान्वितम्, फेन्सिंग-चक्रस्य अतिरिक्तं, एथलीट्-क्रीडकानां कृते अश्व-वाहनम्, फेन्सिङ्ग-रिंग, २००-मीटर्-फ्रीस्टाइल्, लेजर-धावनम् (धावनं + शूटिंग्) च सहितं पञ्च स्पर्धाः ९० निमेषेषु सम्पन्नं कर्तुं आवश्यकम् अस्ति
प्रतिवेदन/प्रतिक्रिया