समाचारं

झाङ्ग बेन्झिहे ओलम्पिकक्रीडायाः सारांशं दत्त्वा लेखं प्रकाशितवान् यत् केचन जनाः विजयं प्राप्नुवन्ति केचन हारन्ति यद्यपि पदकं नास्ति तथापि अहं अधिकं बलिष्ठः अभवम्।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायां पुरुषाणां टेबलटेनिस्दलस्य कांस्यपदकक्रीडायां फ्रांसदेशस्य दलस्य जापानीदलस्य सामना अभवत् । अन्ते फ्रांस्-दलेन जापानी-दलं ३-२ इति स्कोरेन पराजय्य कांस्यपदकं प्राप्तम् ।

क्रीडायाः अनन्तरं झाङ्ग बेन्झिहे ओलम्पिकक्रीडायाः समीक्षां कृतवान् यत् "अधुना प्रत्येकं अन्यघटनानां प्रतिवेदनानि दृष्ट्वा अहं बहु कुण्ठितः अनुभवामि। बहवः जनाः पदकं प्राप्तवन्तः, परन्तु अहं न प्राप्तवान्। अहम् अस्मिन् ओलम्पिकक्रीडायां पदकं प्राप्तुं न शक्नोमि। इदम् मां अतीव विषादं करोति” इति ।

तदतिरिक्तं तोमोकाजु हरिमोटो इत्यनेन ओलम्पिकक्रीडायाः सारांशं ज्ञातुं सामाजिकमाध्यमम् अपि अद्यतनं कृतम् ।

सः अवदत् - अहं त्रयः स्पर्धासु भागं गृहीतवान् परन्तु पदकं प्राप्तुं असफलः अभवम्। अवश्यं मम अतीव दुःखं भवति, एतत् वास्तविकतां स्वीकुर्वितुं किञ्चित् समयः अपि भवति । कदाचित् एषः परिणामः भवतः जीवनपर्यन्तं दुष्करः भविष्यति । यदि अहं तत् अतिरिक्तं बिन्दुं प्राप्तुं शक्नोमि, अथवा तत् निर्णायकं बिन्दुं जितुम् शक्नोमि... तर्हि एषः विचारः मम मनसि उद्भवति स्म।

पदकं न प्राप्तवान् अपि अहम् अस्मिन् स्तरं प्राप्तुं प्रक्रियायाः, ओलम्पिक-क्रीडायां मम प्रदर्शनस्य च विषये किञ्चित् सन्तुष्टः अस्मि । क्रीडायाः समये अहं निश्चितरूपेण बलिष्ठः भवति इव अनुभूतवान्, तथा च एतादृशाः समयाः बहु आसन् ।

तथापि क्रीडा तथैव भवति, केचन जनाः विजयं प्राप्नुवन्ति, केचन हारन्ति च। यदि भवन्तः उत्तमं शॉट् मारयन्ति चेदपि भवन्तः विजयं न प्राप्नुवन्ति। वयं सर्वदा विजयी भवितुम् न शक्नुमः। एषा क्रीडायाः क्रूरता, परन्तु तस्य आकर्षणम् अपि।