समाचारं

करसङ्घस्य परिवारे ४ कोटियुआन्-रूप्यकाणां अज्ञातस्रोतः इति महिला निवेदितवती, स्थानीयकर-ब्यूरो च सूचितवती

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यकरप्रशासनस्य शाडोङ्गप्रान्तीयकरब्यूरो इत्यस्य जालपुटस्य अनुसारं १० अगस्तदिनाङ्के लिआओचेङ्गनगरस्य करब्यूरो, शाण्डोङ्गप्रान्तस्य पूर्वस्य ऑनलाइन-अफवस्य प्रतिक्रियारूपेण स्थिति-प्रतिवेदनं जारीकृतवती यत् "एकया महिलायाः निवेदितं यत् कर-संवर्गस्य family had an unknown origin of 40 million yuan" इति च उक्तवान् यत् अनुशासनानाम्, नियमानाञ्च अनुरूपं गम्भीरतापूर्वकं तस्य निवारणं भविष्यति इति ।

सूचनायाः पूर्णः पाठः यथा अस्ति ।

अद्यैव केचन नेटिजनाः “लियाओचेङ्ग-नगरस्य डोङ्गचाङ्गफू-मण्डले कर-कार्यकर्तृणां तेषां परिवारानां च विषये वास्तविक-नाम-रिपोर्ट्-रिपोर्ट् करणं” इति विषये सूचनां स्थापितवन्तः । लिआओचेङ्ग-नगरकर-ब्यूरो अस्य महत्त्वं ददाति तथा च डोङ्गचाङ्ग-प्रान्त-जिल्लासमित्या, जिलासर्वकारेण, सम्बन्धितविभागैः च सह संयुक्तं अन्वेषणदलं निर्मितवान् यत् यदि अनुशासनस्य कानूनस्य च किमपि उल्लङ्घनं ज्ञायते तर्हि तदनुसारं गम्भीरतापूर्वकं निबद्धः भविष्यति अनुशासनैः नियमैः च सह।

संयुक्त अन्वेषणदल

२०२४ अगस्ट १० तारिख

दवन न्यूज इत्यस्य पूर्वसमाचारानुसारं ९ अगस्तदिनाङ्के अपराह्णे एकया महिला सामाजिकमाध्यममञ्चे स्वस्य वास्तविकनाम्ना निवेदितवती यत् शाण्डोङ्गप्रान्तस्य लिआओचेङ्ग-नगरस्य डोङ्गचाङ्गफू-जिल्लाकर-ब्यूरो-इत्यस्य कर-कार्यकर्ता वाङ्ग-इत्यस्य "आश्चर्यजनकम्" इति । सम्पत्तिः, तस्याः त्रयाणां परिवारेण ४ कोटि युआन् आयातः इति च ।

९ अगस्तस्य अपराह्णे दवन न्यूजस्य एकः संवाददाता लिआओचेङ्ग् करविभागेन सह सम्पर्कं कृतवान् कर्मचारिभिः पुष्टिः कृता यत् वाङ्गः वास्तवमेव लियाओचेङ्गस्य डोङ्गचाङ्गफू जिलाकरब्यूरो इत्यस्य करसंवर्गः अस्ति, सः सेवानिवृत्तः च अभवत्, परन्तु ली स्थानीयकरव्यवस्थायां नासीत् कार्यम्‌। नेटिजनानाम् प्रतिवेदनानां विषये कर्मचारी अवदत् यत् तेषां कृते प्रतिवेदनानि प्राप्य गतवर्षे एव अस्य प्रकरणस्य अन्वेषणं आरब्धम् अस्ति "अस्माभिः अन्वेषणार्थं कठिनं कार्यं कृतम् अस्ति।