समाचारं

गाजा-युद्धविरामस्य प्रतिकारं स्थगयिष्यति वा?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य उपसेनापतिस्य अली फदावी इत्यस्य उद्धृत्य ईरानीमाध्यमानां अनुसारं ९ तमे स्थानीयसमये इराणदेशः तेहराननगरे हमासनेताहानियेहस्य हत्यायाः विषये सर्वोच्चनेता खामेनी इत्यस्य आदेशान् कार्यान्वयिष्यति” इजरायलस्य कृते कठोरदण्डः। इजरायल-हमास-योः मध्ये अगस्तमासस्य १५ दिनाङ्के युद्धविरामस्य अग्रिमचक्रस्य अनन्तरं यावत् प्रतिशोधं स्थगयिष्यति वा इति पृष्टे इराणस्य संयुक्तराष्ट्रसङ्घस्य स्थायीमिशनेन उक्तं यत् इराणस्य प्रतिक्रिया “समयस्य, प्रकारस्य च दृष्ट्या हानिकारकं न भविष्यति” इति .

संयुक्तराष्ट्रसङ्घं प्रति ईरानीमिशनम्

इराणी-माध्यमेषु अली फदावी-महोदयस्य उद्धृत्य उक्तं यत्, "इजरायल-देशं कठोरदण्डं दातुं शहीद-हनियेहस्य रक्तस्य भुक्तिं कर्तुं सर्वोच्चनेतुः आदेशाः स्पष्टाः निर्विवादाः च सन्ति... एते आदेशाः सर्वोत्तमरीत्या कार्यान्विताः भविष्यन्ति।

इरान्, हमास-देशयोः इजरायल्-देशेन ३१ जुलै-दिनाङ्के हनियेह-इत्यस्य हत्यायाः आरोपः कृतः । इजरायल्-देशः अस्य हत्यायाः उत्तरदायित्वं न दातवान्, न च अङ्गीकृतवान् । एतेन गाजा-पट्टिकायां इजरायल्-हमास-योः युद्धं मध्यपूर्वे व्यापकतरे संघर्षे परिणतुं शक्नोति इति आशङ्काम् अधिकं वर्धयति ।

यदा पत्रकारैः पृष्टं यत् फदावी इत्यस्य टिप्पण्याः प्रतिक्रिया कथं दातव्या इति तदा व्हाइट हाउसस्य राष्ट्रियसुरक्षाप्रवक्ता जॉन् किर्बी इत्यनेन उक्तं यत् अमेरिकादेशः अस्मिन् क्षेत्रे इजरायलस्य रक्षणार्थं पर्याप्तसम्पदां उपयोगं कर्तुं सज्जः अस्ति। "यदा वयं एतादृशानि टिप्पण्यानि शृणोमः तदा अस्माभिः तत् गम्भीरतापूर्वकं ग्रहीतव्यं, वयं च कुर्मः।"