समाचारं

शताधिकाः जनाः मृताः! इजरायलस्य बमविस्फोटः, हमासः वदति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV Military] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

१० दिनाङ्के प्यालेस्टिनीमाध्यमानां समाचारानुसारम्

इजरायलसेना ९ दिनाङ्के विलम्बेन रात्रौ १० दिनाङ्के प्रातःकाले यावत् स्थानीयसमये गता

गाजापट्टे एकस्मिन् विद्यालये बमप्रहारः कृतः

शताधिकानां मृत्योः कारणम् अभवत्

हमासः एकं वक्तव्यं प्रकाशितवान्

प्रबलनिन्दां प्रकटयन्तु

प्यालेस्टिनी-माध्यमानां समाचारानुसारं 10 तमे दिनाङ्के,इजरायलसेना गाजा-पट्टिकायाः ​​गाजा-नगरस्य एकस्मिन् विद्यालये ९ दिनाङ्के विलम्बेन रात्रौ १० दिनाङ्के प्रातःकाले यावत् स्थानीयसमये बम-प्रहारं कृतवती, यत्र १०० तः अधिकाः जनाः मृताः, दर्जनशः जनाः घातिताः च अभवन्. समाचारानुसारं गाजादेशे विस्थापितानां जनानां कृते अयं विद्यालयः आश्रयं प्रदाति ।

इजरायलसैन्येन तस्मिन् दिने विज्ञप्तौ उक्तं यत् गाजानगरस्य एकस्मिन् विद्यालये आक्रमणं कृतम्। इजरायलसैन्येन उक्तं यत् हमासस्य योद्धवः सेनापतयः च विद्यालये निगूढाः सन्ति।

प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) १० तमे स्थानीयसमये एकं वक्तव्यं प्रकाशितम्, तस्मिन् दिने प्रातःकाले गाजा-नगरस्य एकस्मिन् विद्यालये इजरायल-सेनायाः आक्रमणस्य दृढतया निन्दा कृता

हमासः अवदत्, .इजरायल्-देशः आश्रयस्थानेषु आवासीयक्षेत्रेषु च गाजा-नागरिकाणां उपरि आक्रमणं निरन्तरं कुर्वन् अत्यन्तं जघन्य-अपराधान् कृतवान् अस्ति ।

हमासः अपि तत् अवदत्इजरायलसेनायाः गाजापट्टिकायां नागरिकानां उपरि बृहत्प्रमाणेन आक्रमणं अमेरिकादेशस्य “साझेदारी” इत्यस्मात् अविभाज्यम् अस्ति. अमेरिकादेशः स्वस्य अपराधान् आच्छादयति, राजनैतिकसैन्यदृष्ट्या च समर्थनं करोति ।

स्रोतः - सीसीटीवी सैन्य व्यापक सीसीटीवी-१३ "समाचार ३० मिनिट्"