समाचारं

स्टेम सेल् थेरेपी “पैटर्निंग्” इत्यस्य सम्मुखीभवति-भवन्तः धनसङ्ग्रहार्थं जनान् याचयितुम् सावधानाः भवेयुः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "स्टेम सेल एण्टी-एजिंग", "सेल एक्टिवेशन" तथा "सेल ब्यूटी" इत्यादीनां परियोजनानां प्रचारं कुर्वन्तः बहवः व्यवसायाः ऑनलाइन तथा ऑफलाइन् च सन्ति, तेषां प्रभावशीलता सौन्दर्यं, एण्टी-एजिंग्, कामोद्दीपकं, सुधारः इत्यादीनां अनेकपक्षेषु कवरं करोति इति दावान् कुर्वन्ति रोगप्रतिरोधकशक्तिः, कर्करोगविरोधी, मासिकधर्मस्य पुनर्स्थापनम् इत्यादयः केचन व्यवसायाः अपि दावान् कुर्वन्ति"स्टेम सेल्स् भवन्तं ५० तः ३० पर्यन्तं पुनः नेतुं शक्नुवन्ति"।. परन्तु चिकित्साक्षेत्रे वर्तमानस्य अधिकांशं स्टेम सेल प्रौद्योगिकी अद्यापि नैदानिकसंशोधनपदे एव अस्ति स्वास्थ्यविभागेन पञ्जीकृतं प्रासंगिकं नैदानिकसंशोधनं सौन्दर्यस्य, वृद्धावस्थाविरोधिपक्षस्य च कवरं न करोति।

सुश्री याङ्गः सौन्दर्यसंस्थायाः सह सम्झौतां कृत्वा ललाटस्य, मन्दिरस्य, नासिका-गुच्छस्य, अश्रु-गर्भस्य, वक्षःस्थलस्य, शरीरस्य अन्येषु भागेषु च स्टेम सेल्-पूरण-शल्यक्रियां कर्तुं सहमतवती, यस्य कुलमूल्यं ५६,००० युआन् अभवत् सम्झौतेन अनन्तरं चिकित्सासौन्दर्यसंस्था याङ्गमहोदयायाः शल्यक्रियाम् अकरोत् । शल्यक्रियायाः अनन्तरं सा अवगच्छत् यत् सौन्दर्यसंस्थायाः विज्ञापिताः परिणामाः न प्राप्ताः अतः सा परामर्शार्थं गता । परपक्षेण दत्तः उपायः अन्यः शल्यक्रिया एव आसीत् । याङ्गमहोदया तत् स्वीकुर्वितुं न शक्नोति स्मअस्याः चिकित्सासौन्दर्यसंस्थायाः स्टेम सेलपूरणप्रौद्योगिक्याः कार्यान्वयनार्थं अनुज्ञापत्रस्य पञ्जीकरणस्य वा सूचना न दत्ता, यस्य अर्थः अस्ति यत् तस्याः तत्सम्बद्धं शल्यक्रिया कर्तुं योग्यता नास्ति।

१८ जुलै दिनाङ्के CCTV12 इत्यस्य "सोसाइटी एण्ड् लॉ" इति चैनलस्य "प्रथमपङ्क्तिः" इति स्तम्भे "The Trap of "Stem Cell Injection" इति कार्यक्रमः प्रसारितः, यस्मिन् "शिकारस्य" वृद्धजनानाम् एकस्य विशेषस्य प्रकरणस्य कथा कथिता यस्य अनावरणं कृतम् पुलिस जिनान, शाडोंग प्रान्त एमएलएम संगठन प्रकरण।