समाचारं

सैन्यं किमर्थं एण्ड्रॉयड् इत्यस्य उपयोगं न अनुमन्यते ? युक्रेनदेशे यत् घटितं तत् समग्रस्य विश्वस्य कृते जागरणम् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकजनानाम् दैनन्दिनजीवने मोबाईलफोनः एकः आवश्यकता अस्ति यत् सर्वेषां सर्वदा स्वैः सह वहितव्यम्, अतः सापेक्षतया मोबाईलफोनाः प्रायः कदापि तेषां शरीरात् न त्यजन्ति एतादृशेषु परिस्थितिषु जनाः वास्तवतः कल्पयितुं न शक्नुवन्ति यत् यदा सेनायाः मोबाईलफोनस्य उपयोगः अनुमतः नास्ति तदा सैनिकाः कथं जीवन्ति इति। केवलं वक्तुं शक्यते यत् यतः सैन्यं मोबाईलफोनस्य उपयोगं नियन्त्रयितुं शक्नोति, तस्मात् स्वकीयं सत्यं अवश्यमेव धारयिष्यति। अतः सेनायाः सैनिकाः एण्ड्रॉयड् इत्यस्य उपयोगं किमर्थं न कुर्वन्ति ? वस्तुतः अतीव सरलम् अस्ति, यतः बहुवर्षेभ्यः पूर्वं एण्ड्रॉयड्-प्रणाल्याः उपयोगात् युक्रेनदेशे अतीव गम्भीरः घटना अभवत्, अतः तया अपि प्रत्यक्षतया समग्रविश्वं प्रति अलार्मः ध्वनिः कृतः!

भवन्तः मोबाईलफोनस्य उपयोगं कर्तुं न शक्नुवन्ति इति कारणं अस्ति यत् सैन्यं सम्पूर्णस्य देशस्य महत्त्वपूर्णः गुप्तविभागः अस्ति, यत्र सर्वविधसाधनाः सूचनाः च अतीव महत्त्वपूर्णाः सन्ति। यथा वयं सर्वे जानीमः, जनानां मोबाईल-फोन-प्रणालीनां निरन्तरं उन्नयनं कृतम् अस्ति, अतः समग्र-प्रदर्शनम् अपि अतीव श्रेष्ठम् अस्ति एतादृशेषु परिस्थितिषु जनानां मोबाईल-फोन-प्रणाली मूलतः एकेन निश्चितेन स्थितिनिर्धारण-प्रणाल्या सह सुसज्जिता भवति यदि शत्रुसेना अस्मिन् प्रवर्तते तर्हि अतीव सुलभं भविष्यति । सैनिकानाम् मोबाईलफोनाः प्रायः स्वचालितस्थाननिर्धारणं चालू कुर्वन्ति एकदा आह्वानं संयोजितं जातं चेत् अन्ये प्रत्यक्षतया भवतः स्थानं चोरिष्यन्ति इति अत्यन्तं सम्भाव्यते, तस्य परिणामः अतीव गम्भीरः भविष्यति अहं भीतः अस्मि यत् यदि भवतः सैन्यकेन्द्रं अन्यैः आविष्कृतं भवति तर्हि देशः अतीव असुरक्षिते परिस्थितौ भविष्यति।