समाचारं

इस्लामिकक्रांतिकारीरक्षकदलम् एतावत् शक्तिशाली अस्ति, ते केवलं सर्वोच्चनेतारं किमर्थं शृण्वन्ति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[इतिहासः] विश्व-इतिहासस्य दृष्ट्या आधुनिकदेशेषु मूलतः सम्पूर्णा नियमितसैन्यव्यवस्था स्थापिता अस्ति अन्येषु शब्देषु राज्यं सेनायाः प्रभारी भवति, सेना च देशस्य जनान् च धमकीभ्यः रक्षति, तस्य आधारं भवति परस्परनिर्भरता । अपि च, सामान्यतया सेनायाः नाम राष्ट्रियरक्षाबलं, नियमितसेना, राष्ट्रसेना वा इति एकमात्रं अपवादं इराणस्य इस्लामिकक्रान्तिकारिदलम् अस्ति । यत् बहवः जनाः न अवगच्छन्ति तत् अस्ति यत् इस्लामिकक्रान्तिकारिरक्षकदलम् एतावत् शक्तिशाली अस्ति, ते केवलं सर्वोच्चनेतारं किमर्थं शृण्वन्ति? भवन्तः तत् न चिन्तयन्ति वा।

इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलः वस्तुतः इराणस्य नियमित-सेना नास्ति, यतः एषा नियमित-ईरानी-रक्षा-सेना अस्ति । परन्तु एतदपि इस्लामिकक्रान्तिकारिरक्षकदलः नियमितसेनायाः अपेक्षया अधिकं शक्तिशाली अस्ति । न केवलं इस्लामिकक्रांतिकारीरक्षकदलस्य उपकरणानि अतीव शक्तिशालिनः इति कारणतः, अपितु इस्लामिकक्रान्तिकरक्षकदलस्य सम्पूर्णप्रशिक्षणस्तरस्य तकनीकीस्तरस्य च निरपेक्षः लाभः अस्ति इति कारणतः अपि। इरान्-इराक्-युद्धे यदि इस्लामिक-क्रान्ति-रक्षक-दलः न स्यात् तर्हि इरान्-देशः बहुकालपूर्वं पराजितः स्यात् ।

अस्य युद्धस्य कारणेन एव इस्लामिकक्रान्तिकारिरक्षकदलः प्रसिद्धः अभवत् । वर्तमान इस्लामिकक्रान्तिकारिरक्षकदलस्य ३,००,००० सैनिकाः सन्ति, येषु २६०,००० सेनायाः, २०,००० नौसेनायाः, २०,००० वायुसेनायाः च सैनिकाः सन्ति इदानीं इरान्-देशस्य सर्वैः उन्नत-उपकरणैः सुसज्जितम् अस्ति, समृद्धः युद्ध-अनुभवः अस्ति, अपि च अत्र बासिज्-मिलिशिया इति सशक्तं रिजर्व-बलम् अस्ति । अस्य कारणात् इस्लामिकक्रान्तिकारिरक्षकदलः समग्रबलस्य दृष्ट्या राष्ट्रियरक्षासेनायाः अपेक्षया बहु बलिष्ठः अस्ति ।