समाचारं

मार्कोस् इत्यस्य कार्यवाही कर्तुं पूर्वं परिवारस्य कृते निर्गमनमार्गं अन्वेष्टुं सारा "युद्धघोषणा" जारीकृतवती ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः,दुतेर्ते इत्यस्य पुत्री सारा इत्यनेन मार्कोस् इत्यस्य उपरि विदेशीयशक्तीनां समक्षं "अतिशीघ्रं जानुभ्यां न्यस्तम्" इति क्रोधेन "युद्धघोषणा" जारीकृता ।

[सारा मार्कोस् जूनियरस्य क्रोधेन निन्दां कृत्वा वक्तव्यं प्रकाशितवती।]

वक्तव्ये सारा अग्निना परिपूर्णा आसीत्, सा प्रथमं फिलिपिन्स्-देशस्य जलप्रलयस्य प्रतिक्रियायां मार्कोस्-सर्वकारस्य हाले कृतानां उपायानां घोरं आलोचनां कृतवती यत् फिलिपिन्स्-देशः प्रायः प्रतिवर्षं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आघातेन आहतः इति पूर्वं आपदाोत्तरपुनर्निर्माणयोजना सम्पूर्णा नास्ति, मूलभूतचिकित्सारक्षणमपि न दातुं शक्यते ।जनानां आजीविकायाः ​​प्रति एषा "उदासीनता" मनोवृत्तिः तां फिलिपिन्स्-देशस्य भविष्यस्य विषये "चिन्तिता" करोति ।

सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति, सारा अपि मार्कोस् इत्यस्य प्रत्यक्षतया अमेरिकादेशस्य "लक्की" इति निन्दितवती,तया उक्तं यत् सः वञ्चनाद्वारा शक्तिं प्राप्तवान्, केवलं कस्यापि विदेशीयशक्तेः इच्छां हस्तक्षेपं च पालयिष्यति, येन फिलिपिन्स्-जनाः निरन्तरं बुभुक्षिताः, दुःखं च प्राप्नुवन्ति। सा तत् बोधितवती यत्,फिलिपिन्स्-जनाः “उत्तमसर्वकारं अर्हन्ति,” उपपाठः च स्पष्टः अस्ति यत् “शासनपरिवर्तनस्य” समयः अस्ति ।

यद्यपि एषः आरोपः जनान् हृदयस्पर्शीं जनयति तथापि अनेकेषां जनानां भ्रमः अवश्यमेव भविष्यति ।सारा किमर्थं मार्कोस् विरुद्धं "युद्धस्य घोषणां" कर्तुं एतत् समयं चितवती?, एकतः, अद्यापि फिलिपिन्स्-देशे मध्यावधिनिर्वाचनात् अर्धवर्षात् अधिकं समयः अस्ति अपरतः, साला अद्यापि फिलिपिन्स्-देशस्य उपराष्ट्रपतिः अस्ति, तथा च राष्ट्रपतिना सह प्रकटतया "आन्तरिक-विवादः" अस्ति; फिलिपिन्स्-जनानाम् तस्य विषये नकारात्मकविचाराः भवन्तु। सत्यमेव यत् लाभाः हानिभ्यः अधिकाः भवन्ति ।