समाचारं

इरान् पुनः कार्यवाहीम् अकरोत्, २६ बैलिस्टिकक्षेपणानि समीचीनतया प्रक्षेप्य ३५०० सैनिकाः स्थले एव मारितवन्तः ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि भवान् वक्तुम् इच्छति यत् विश्वे कः स्थानः अधिकतया अराजकः अस्ति तर्हि तत् मध्यपूर्वं अवश्यमेव अस्ति। द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं मध्यपूर्वे युद्धं कदापि न स्थगितम् । एतावता युद्धानि भवन्ति इति कारणं यत् मध्यपूर्वदेशः तैलसम्पदां समृद्धः अस्ति, परन्तु मध्यपूर्वस्य देशाः तुल्यकालिकरूपेण दुर्बलाः सन्ति यथा बालकः सुवर्णस्य इष्टकाम् आदाय लुटेराणां समूहस्य मध्ये गच्छति अन्येषां देशानाम् लोभं प्रेरितवान् अस्ति। अपि च मध्यपूर्वस्य देशाः प्रायः तैलस्य धार्मिककारणानां च कारणेन युद्धं कुर्वन्ति the Middle East has not इदं शरणार्थीनां विषयः नास्ति, अयं अमेरिका-इरान्-देशयोः मध्ये विषयः अस्ति ।

इराणपरमाणुसम्झौतेः निवृत्तेः एकपक्षीयघोषणाकारणात् अमेरिका-इरान्-देशयोः पुनः विच्छेदः अभवत् पश्चात् अमेरिका-देशः ड्रोन्-इत्यनेन सफलतया ईरानी-मेजर-जनरल्-सोलेमानी-शिरःच्छेदनं कृतवान्, येन अमेरिका-देशस्य मध्ये द्वन्द्वः पूर्णतया प्रज्वलितः राज्यानि इरान् च . तदनन्तरं इरान्-देशः अमेरिका-देशस्य प्रतिकारं करिष्यामि इति घोषितवान् पश्चात् मध्यपूर्वे स्थितेषु अनेकेषु अमेरिकीसैन्यकेन्द्रेषु इरान्-देशेन क्षेपणास्त्रैः आक्रमणं कृतम्, येन बहुसंख्याकाः जनाः मृताः । अस्य आक्रमणस्य चक्रस्य अनन्तरं इरान्-देशः स्वस्य प्रतिकारः समाप्तः इति घोषितवान् यत् एषः प्रतिकारः वास्तवतः समाप्तः इति भासते स्म, परन्तु किं वास्तवम् अस्ति? एतत् न। , तथा च तत्रैव ३५०० सैनिकानाम् मृत्युः अभवत् ।