समाचारं

चीनीयः युवकः सद्दाम हुसैनस्य पुत्रीं रक्षति, प्रतिघण्टां १७३ युआन् अर्जयति, पदं त्यक्तुं पूर्वं सद्दाम हुसैनस्य छायाचित्रं च दत्तम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराकस्य पञ्चमः राष्ट्रपतिः सद्दाम हुसैनः ।

सद्दामस्य गृहीतस्य अनन्तरं तस्य ज्येष्ठा पुत्री लगार्डे चीनीयस्य अंगरक्षकस्य नियुक्त्यर्थं प्रतिघण्टां १७३ युआन् उच्चवेतनं प्रस्तावितवान् अंगरक्षकः स्वस्य कार्यकाले स्वकर्तव्यं सम्यक् कृतवान्, परन्तु पश्चात् आक्रमणकारणात् लागार्डे त्यक्त्वा अत्र कार्यं न कर्तुं निश्चयं कृतवान् शेषं तस्य जीवनम्।

अतः समग्रघटनायाः के कारणानि परिणामाश्च सन्ति ? एतस्य आरम्भः १९७० तमे दशके इराक्-देशे राजनैतिक-अशान्तिः अभवत् ।

मम पिता अमेरिकाविरुद्धः आसीत्, सः स्वपरिवारं विच्छिद्य जॉर्डन्देशं प्रति पलायितवान् ।

१९७२ तमे वर्षे क्रान्तिकारीकमाण्डस्य उपमहासचिवः, सुरक्षामन्त्री च चतुर्वर्षं यावत् कार्यं कृतवान् सद्दाम हुसैनः विदेशीयतैलकम्पनीनां राष्ट्रियीकरणस्य विषये चिन्तयितुं आरब्धवान्, सेनानिर्माणार्थं तैलराजस्वस्य उपयोगं कर्तुं च प्रवृत्तः

अस्मिन् काले सद्दामः सार्वजनिकरूपेण इराक-उच्चकमाण्डं प्रति अनुरोधं कृतवान् यत् सः सेनासेनापतिपदे पदोन्नतिः भविष्यति इति आशां कृतवान् ।

तत् कर्तुं अनुमतिं प्राप्य सद्दामः स्वस्य सैन्यनेतृत्वेन इजरायलविरोधि-अमेरिका-विरोधि-प्रवृत्तिः प्रबलं दर्शितवान् ।

१९७९ तमे वर्षे सद्दामः इराक्-देशस्य राष्ट्रपतिपदार्थं सफलतया प्रत्यायितवान् ।

पदं स्वीकृत्य सद्दामः इरान्-देशे आक्रमणं कर्तुं सैनिकाः प्रेषितवान्, "इराण-इराक्-युद्धम्" च प्रारब्धवान् यत् विश्वं स्तब्धं कृतवान् ।

इरान्-इराक्-युद्धकाले इराक्-देशे भविष्ये आक्रमणानां सुविधायै अमेरिका-देशः न केवलं इराक्-देशस्य इरान्-देशे आक्रमणं स्वीकृतवान्, अपितु इराक्-देशाय अनेकानि उन्नतानि शस्त्राणि अपि प्रदत्तवान्