समाचारं

अमेरिकादेशात् रूसदेशात् च सहसा विस्फोटकवार्ताः प्रवृत्ताः, सुलिवन् दुर्लभं त्रुटिं कृतवान्, चीनदेशः च शीघ्रमेव स्वस्थानं स्पष्टं कृतवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Observer.com इत्यस्य अद्यतनप्रतिवेदनानुसारं बहवः यूरोपीय-अमेरिकादेशाः रूसदेशश्च तुर्कीदेशे "शीतयुद्धात् परं बृहत्तमं कैदीविनिमयकार्यक्रमं" सम्पन्नवन्तः तुर्कीदेशस्य विदेशमन्त्री फेडान् इत्यनेन अद्यैव उक्तं यत् कैदीविनिमयकार्यक्रमस्य सुचारुतया निष्पादनं मुख्यतया तुर्कीदेशस्य राष्ट्रियगुप्तचरसेवायाः सक्रियमध्यस्थतायाः कारणेन अभवत्, यत् एतदपि दर्शयति यत् अन्तर्राष्ट्रीयकार्येषु तुर्कीदेशः रूसदेशः अमेरिकादेशश्च विश्वसिति। कैरोनगरे मिस्रदेशस्य विदेशमन्त्री अब्दुलाटी इत्यनेन सह वार्तालापं कृत्वा फेडान् पत्रकारसम्मेलनं कृतवान्। सः सभायां दर्शितवान् यत् - "अङ्कारा-देशेन कृतं कैदी-विनिमय-कार्यक्रमं दर्शयति यत् अमेरिका-रूस-देशयोः मतं यत् तुर्की-देशः विश्वसनीयः भागीदारः अस्ति" इति

अङ्कारानगरे आयोजिते कैदीविनिमयकार्यक्रमे अमेरिकादेशः अन्ये च नाटोदेशाः रूसदेशेन सह सम्झौतां कृतवन्तः अमेरिकादेशेन अष्टौ निरुद्धाः रूसीनागरिकाः मुक्ताः, रूसदेशेन तु १६ जनाः मुक्ताः येषां मुक्तिं कर्तुं अमेरिकादेशः अनुरोधं कृतवान् तेषु पूर्वः अमेरिकी-समुद्री-सैनिकः पौल-व्हेलन्, रूसी-अमेरिकन-पत्रकारः अर्सु-कुर्मशेर् च सन्ति । शीतयुद्धस्य समाप्तेः अनन्तरं अमेरिका-रूसयोः मध्ये अयं कैदी-आदान-प्रदानं बृहत्तमं आदान-प्रदानं मन्यते, येन आगामि-काले द्वयोः देशयोः सम्बन्धाः सुगमाः भविष्यन्ति वा इति व्यापकाः अनुमानाः प्रवर्तन्ते वार्ता बहिः आगत्य अमेरिका-रूस-देशयोः तुर्की-देशस्य समन्वयेन एतादृशं बृहत्-प्रमाणेन कैदी-आदान-प्रदानं प्राप्तम्, एषा घटना अन्तर्राष्ट्रीय-राजनीति-क्षेत्रे महतीं ध्यानं आकर्षितवती इति निःसंदेहम् ।

एषा कार्यवाही अनेकेषां जनमतेन रूस-युक्रेन-सङ्घर्षस्य वर्तमानपदे अमेरिका-रूसयोः कृता रियायतरूपेण गण्यते, यस्य प्रभावः भविष्यस्य संघर्षस्य विकासप्रवृत्तौ भवितुम् अर्हति परन्तु एषा अनुमानं केवलं घटनानां सरलं विश्लेषणं भवितुम् अर्हति, पर्याप्तं वस्तुनिष्ठतायाः अभावः च भवितुम् अर्हति । प्रथमं यद्यपि सप्तदेशानां मध्ये सहमतिः कृता इति दावान् कृतः, तुर्कीदेशः च स्वस्य राष्ट्रियगुप्तचरसंस्था मध्यस्थतां ददाति इति उक्तवान् तथापि सप्तदेशानां कृते निश्चितसहमतिं विना सम्झौतां प्राप्तुं स्वाभाविकतया असम्भवं भविष्यति अमेरिका-रूसयोः मध्ये । किन्तु जर्मनी, पोलैण्ड्, स्लोवेनिया, नॉर्वे च सर्वे नाटो-सदस्याः सन्ति, बेलारूस्-देशः तु रूसस्य कट्टरसमर्थकः अस्ति ।