समाचारं

अमेरिकी पुरुषबास्केटबॉलदलः ओलम्पिकसेमीफाइनल्-पर्यन्तं गच्छति, डुराण्ट् इतिहासं रचयति! जेम्स् - अहं तस्य विषये अत्यन्तं गर्वितः अस्मि

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर जिओ मिंगयुआन

अगस्तमासस्य ७ दिनाङ्के प्रातःकाले पेरिस् ओलम्पिकक्रीडायां पुरुषाणां बास्केटबॉलदलस्य क्वार्टर्फाइनल्-क्रीडायाः समाप्तिः अभवत् । अस्मिन् क्रीडने डुराण्ट् इतिहासं रचितवान् सः ४९४ अंकैः यूएसए बास्केटबॉल ओलम्पिकस्य इतिहासे सर्वाधिकं अंकं प्राप्तवान् खिलाडी अभवत् ।

अस्मिन् ओलम्पिकक्रीडायां अमेरिकीपुरुषबास्केटबॉलदलस्य नेतृत्वं त्रयः सुपरस्टारः कुर्वन्ति : जेम्स्, डुराण्ट्, करी च क्रीडायाः पूर्वं जनाः जिज्ञासुः आसन् यत् यदा त्रयः क्रीडकाः एकस्मिन् समये क्रीडन्ति तदा कन्दुकस्य अधिकारः कथं वितरितः भविष्यति इति फलतः जूनमासस्य मध्यभागे प्रशिक्षणे डुराण्ट् इत्यस्य दक्षिणवत्सस्य तनावः जातः, अमेरिकीदलस्य सर्वाणि वार्मअपक्रीडाः अपि न अभवत्, कन्दुकवितरणस्य समस्या स्वाभाविकतया समाधानं प्राप्तवती

वस्तुतः ओलम्पिकक्रीडायाः पूर्वं डुराण्ट् इत्यस्य अतिरिक्तं लियोनार्ड् अपि अमेरिकीदले चोटितः आसीत् । परन्तु प्रशिक्षकदलः लियोनार्डं गृहं प्रेषितवान्, परन्तु डुराण्ट् इत्यस्य दलस्य सदस्यत्वेन एव स्थापयितुं आग्रहं कृतवान् यतः दलस्य सुपरस्कोरिंग् क्षमतायाः आवश्यकता आसीत् । २०१२ तमे वर्षात् अमेरिकीपुरुषबास्केटबॉलदलेन लण्डन्, रियो, टोक्यो इत्यादिषु त्रयेषु क्रमशः ओलम्पिकक्रीडासु स्वर्णपदकं प्राप्तम्, डुराण्ट् च त्रयोऽपि ओलम्पिकक्रीडासु अमेरिकीदलस्य स्कोरिंग्-नेता अस्ति

अमेरिकी-पुरुष-बास्केटबॉल-दलेन डुराण्ट्-इत्यस्य ओलम्पिक-स्कोरिंग्-विजेता भवितुं अभिनन्दितुं सन्देशः प्रकाशितः (चित्र-स्रोत-जालम्)