समाचारं

"नमस्ते, शनिवासरः" इति प्रदर्शनमञ्चस्य स्पर्धा आरभ्यते! टाइम्स् यूथ् लीग् इत्यस्य कठिनचित्रेषु तेषां सामर्थ्यस्य पूर्णाङ्काः दृश्यन्ते

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् शनिवासरे (१० अगस्त) "नमस्ते, शनिवासरः" टाइम्स् यूथ् लीग् तथा "एक्स्प्लोसिव् बॉय ग्रुप्" इत्येतयोः आह्वानं करिष्यति यत् "सिक्स स्ट्रीट् बॉयस्" इत्यस्य सीमितसमूहं निर्माय प्रदर्शनमञ्चस्य कृते रोमाञ्चकारीं भयंकरं च स्पर्धां आरभ्यते! टाइम्स् यूथ् लीग् इत्यस्य मा जियाकी, डिङ्ग चेङ्गक्सिन्, सोङ्ग याक्सुआन्, लियू याओवेन्, झाङ्ग झेन्युआन्, यान् हाओक्सियाङ्ग, हे जुन्लिन् च विजयं प्राप्तुं निश्चिताः सन्ति, तथा च "सुधारबालकसमूहः" याङ्ग डी, जू जुन्कोङ्ग, यू याङ्ग, सोङ्ग च इत्यनेन निर्मितः क्षियाओबाओ तस्य दृष्टिपातं कुर्वन् अस्ति। अन्ते केवलं सप्त जनाः एव "Six Street Boys" इति समूहे सम्मिलिताः भवितुम् अर्हन्ति येन सीमितसंस्करणस्य प्रदर्शनमञ्चः आनेतुं शक्यते । अद्य रात्रौ उत्तरं प्रकाशितं भविष्यति!

टाइम्स् यूथ् लीग् इत्यनेन स्वस्य सामर्थ्यं दर्शितं तथा च "नवबालकसमूहे विस्फोटः जातः" तथा च हे जुन्लिन् पञ्चसु क्रमशः क्रीडेषु स्वस्य तुलनां कृतवान् तथा च डिङ्ग चेङ्गक्सिन् पञ्चविरुद्धं प्रश्नस्य उत्तरं दत्तवान्

क्रीडायाः प्रथमपरिक्रमे युगयुवसमूहः "विस्फोटकबालकसमूहः" च क्रमशः आधिकारिकचित्रशैल्याः आधारेण छायाचित्रं सम्पन्नवन्तः । प्रथमा मरुभूमिशैली, टाइम्स् यूथ् लीग् सृष्ट्याः परिवर्तनपर्यन्तं, मिश्रणात् उदात्तीकरणपर्यन्तं सज्जताप्रक्रियाणां श्रृङ्खलां गतः, अन्ते च प्रलयदिवसस्य बंजरभूमिषु धैर्यस्य, वायु-वालुका-उड्डयित-गतिशीलतायाः च भावः प्रस्तुतवान् "रिफॉर्म बॉय ग्रुप्" इत्यनेन सर्वं सरलं स्थापयितुं शिथिलतायाः भावः दर्शितः, सोङ्ग् जिओबाओ भूमौ शयनं कृत्वा वालुकायां अभिनयं कृतवान्, यू याङ्गः याङ्ग डी च स्वयमेव मस्तिष्कं प्रक्षाल्य "इदं ठीकम्" इति अवदन्, तथा च जू जुन्कोङ्गः स्वयमेव हसति स्म तथा च अजेयः डोङ्गफाङ्गः इव दृश्यते स्म। यदा द्वितीयः डोपामाइन् बालकसमूहशैल्याः फोटो गृहीतः तदा टाइम्स् यूथ् लीग् इत्यनेन स्वविरोधिभ्यः मान्यता प्राप्ता तथा च "प्रायः प्रकाशनीयः" इति सुपर उच्चप्रशंसाः प्राप्ताः तथापि "जनाः सुखिनः अनुभवन्ति तथापि सुधारबालकसमूहः अप्रत्याशितस्य The face- इत्यस्य उपरि अवलम्बितवान् shielding strategy विजयते। नूतनस्य चीनीयशैल्याः अन्तिमे खण्डे टाइम्स् यूथ् लीग् इत्यनेन तैल-कागजस्य छत्राणि धारयितुं, कागदस्य लालटेनं निर्मातुं, रक्त-लिफाफान् प्रकीर्णयितुं च पूर्णवातावरणं निर्मातुं चतुरविचाराः योजिताः सुधारितः बालकसमूहः स्वस्य आरामक्षेत्रं प्राप्य मुखयोः पुष्पाणि धारयित्वा, मद्यचषकान् धारयित्वा, सुवर्णस्य पिण्डान् धारयित्वा च अत्यन्तं उत्सवस्य वातावरणं निर्मितवान्