समाचारं

Hot Topics |.ब्राजीलदेशे एकं यात्रीविमानं दुर्घटितम् अभवत्, तत्र ६१ जनाः मृताः "इदं प्रायः ५,००० मीटर् तः प्रायः १,२५० मीटर् यावत् पतितम्।"

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ तमे स्थानीयसमये ब्राजीलदेशस्य वोपास् विमानसेवायाः यात्रीविमानं देशस्य दक्षिणपूर्वभागे साओ पाउलोराज्यस्य वेनेडोनगरे दुर्घटितम् । जहाजे ५७ यात्रिकाः ४ चालकदलस्य सदस्याः च आसन्, ये सर्वे मृताः । विमानसेवाद्वारा मुक्तानाम् पीडितानां सूचीतः न्याय्यं चेत् चीनदेशस्य कोऽपि यात्रिकः न प्राप्तः ।

साक्षिभिः गृहीतं भिडियो दृश्यते यत् यात्रीविमानं वायुतले भ्रमति, पतति च, आवासीयक्षेत्रस्य समीपे घनः धूमः उदयति, विशालः क्षेत्रः च अग्निना ज्वलति।

ब्राजीलस्य वोपास् विमानसेवायाम् पुष्टिः कृता यत् दुर्घटनाग्रस्तं यात्रीविमानं एटीआर-७२ टर्बोप्रोप् विमानं यत् ६८ यात्रिकान् वहितुं शक्नोति तथा च कास्कावेल्-गुआरुल्होस्-मार्गे उड्डीयते स्म

सम्प्रति दुर्घटनाग्रस्तस्य यात्रीविमानस्य कृष्णपेटी प्राप्ता, दुर्घटनाकारणं च अद्यापि अग्रे अन्वेषणं क्रियते ।

ब्राजीलस्य वायुसेनायाः प्रासंगिकविभागानाम् सूचनानुसारं ९ दिनाङ्के स्थानीयसमये १३:२० वादनपर्यन्तं विमानस्य सामान्यस्थितौ एव आसीत् परन्तु १३:२१ वादनात् आरभ्य यात्रिकविमानेन साओ पाउलोगोपुरात् आह्वानस्य प्रतिक्रिया न दत्ता, न च आपत्कालः घोषितः, भयंकरः मौसमस्य सम्मुखीभवनस्य सूचना वा न दत्तः रडार-अभिलेखाः दर्शयन्ति यत् स्थानीयसमये १३:२२ वादने विमानस्य उड्डयनस्य ऊर्ध्वता मूलतः प्रायः ५,००० मीटर् तः प्रायः १,२५० मीटर् यावत् न्यूनीभूता

विमानस्य सामान्यस्थितौ अस्ति तथा च चालकदलस्य वैधविमानचालकअनुज्ञापत्राणि सन्ति

ब्राजीलस्य नागरिकविमाननप्राधिकरणेन उक्तं यत् एतत् विमानं चालयन्तं विमानं सामान्यसञ्चालनस्थितौ अस्ति, वैधपञ्जीकरणं विमानयोग्यताप्रमाणपत्राणि च सन्ति, चालकदलस्य वैधविमानचालकअनुज्ञापत्राणि अपि सन्ति