समाचारं

सिचुआन्-नगरस्य नूतना ऊर्जा-स्थापिता क्षमता २०२५ तमे वर्षे ३२ मिलियन किलोवाट्-पर्यन्तं भविष्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर चेन् यान्फेई
"डबल कार्बन" लक्ष्यस्य मार्गदर्शनेन सिचुआन् प्रान्तः ऊर्जा-उद्योगस्य उच्चगुणवत्ता-विकासस्य समर्थनार्थं नूतन-ऊर्जा-प्रणालीं कथं निर्मातुम् अर्हति ? २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के चेङ्गडुविज्ञाननगरस्य क्षिंगलोङ्गसरोवरस्य तटे "क्सिंगलोङ्ग-सरोवरस्य ऊर्जा-विद्युत्-शिखरसम्मेलनम् - सिचुआन्-नवीन-ऊर्जा-प्रणाली-नियोजनं उच्च-गुणवत्ता-विकासः च" इति विशेषः कार्यक्रमः आयोजितः
इवेण्ट् साइट्
सिचुआन-प्रान्तीयविकास-सुधार-आयोगस्य पार्टी-नेतृत्व-समूहस्य सदस्यः, प्रान्तीय-ऊर्जा-ब्यूरो-निदेशकः च डेङ्ग-चाओ-इत्यनेन सिचुआन्-नगरस्य ऊर्जा-उद्योगस्य हाल-वर्षेषु विकास-उपार्जनानां परिचयः कृतः सः अवदत् यत् यथा यथा सिचुआन-प्रान्ते जलविद्युत्-विकासः समाप्तः भवति तथा तथा वयं पवन-प्रकाश-विद्युत्-हाइड्रोजन-ऊर्जायाः द्रुतविकासाय अपि महत् अवसरं प्रारब्धवन्तः सिचुआन्-नगरं जल-ऊर्जा-सम्पदां समृद्धम् अस्ति, अस्माकं जल-ऊर्जायाः ८०% भागः च | संसाधनाः जिनशानद्याः, यालोङ्गनद्याः, दालोङ्गनद्याः च केन्द्रीकृताः सन्ति, एते क्षेत्राणि पवन-वायु-प्रकाश-विद्युत्-उत्पादन-संसाधनैः अपि समृद्धाः सन्ति
"सम्प्रति सिचुआन्-नगरस्य जलविद्युत्-स्थापिता क्षमता १० कोटिकिलोवाट् अस्ति, यदा तु जून-मासस्य अन्ते अस्माकं वायु-सौर-स्थापिता क्षमता केवलं १५.८३ मिलियन-किलोवाट् आसीत् । अस्य अर्थः न भवति यत् अस्माकं वायु-सौर-सम्पदां उत्तमाः न सन्ति, अपितु वयं तस्य अनुसरणं कुर्मः ऊर्जा विकासस्य रणनीतिः पदे पदे सिचुआनस्य जलविद्युत् विकासः एर्टान् मध्ये अस्ति जलविद्युत् स्टेशनस्य समाप्तेः अनन्तरं परिपक्वतायाः स्थिरतायाः च अवधिः प्रारभ्यते स्म अस्माकं विद्युत्व्ययः प्रथमे १० सेण्टेषु मोटेन वर्षाणि, पवनशक्तिः प्रकाशविद्युत्शक्तिः च जलविद्युत्शक्तितः २ तः ३ गुणा आसीत्, परन्तु प्रौद्योगिकी परिवर्तनं तीव्रम् अद्यत्वे अस्माकं पवनशक्तिः प्रकाशविद्युत्साधननिर्माणक्षमता च विश्वस्य अग्रणी अस्ति, तेषां व्ययः विकासव्ययात् दूरं न्यूनः अस्ति of existing new hydropower .
राज्य ग्रिड् सिचुआन् विद्युत् विद्युत् कम्पनीयाः महाप्रबन्धकः जू जियालोङ्गः अपि अवदत् यत् सम्प्रति सिचुआन् प्रान्ते पवनस्य सौरस्य च नवीन ऊर्जायाः स्थापिता क्षमता १५.८४ मिलियन किलोवाट् अस्ति, यत् २०२० तमस्य वर्षस्य अन्ते स्थापितायाः क्षमतायाः प्रायः २.६ गुणा अस्ति अपेक्षा अस्ति यत् २०२५ तमे वर्षे २०३० तमे वर्षे च नूतन ऊर्जायाः स्थापिता क्षमता क्रमशः ३२ मिलियन किलोवाट्, ८२ मिलियन किलोवाट् च प्राप्स्यति इति संचालनम् । तस्मिन् एव काले जू जियालोङ्ग इत्यनेन एतदपि बोधितं यत् नूतना ऊर्जायाः उत्कृष्टानि यादृच्छिकता, व्यत्यस्तता, अस्थिरता च लक्षणानि सन्ति, येन विद्युत्स्रोतानां "मौसमस्य उपरि निर्भरता" इति लक्षणं अधिकं वर्धयिष्यति, येन नवीन ऊर्जायाः बृहत्-परिमाणस्य विकासः शीघ्रमेव प्रणाली-समायोजनस्य उपभोगं करिष्यति संसाधनं च अपर्याप्तप्रणालीसमायोजनक्षमतायाः समस्यां वर्धयन्ति . ऊर्जायाः विद्युत्प्रदायस्य परिवर्तनस्य च उत्तमसेवायै प्रणालीसमायोजनक्षमतां तथा सुरक्षास्थिरतासमर्थनक्षमतां वर्धयितुं समर्थनरूपेण विनियमितविद्युत्प्रदायस्य उपयोगः आवश्यकः अस्ति
मुख्यप्रतिवेदनसत्रे चीनीयविज्ञान-अकादमीयाः शिक्षाविदः चीन-विद्युत्-विद्युत्-अनुसन्धान-संस्थायाः मानद-अध्यक्षः च झोउ-जिओक्सिन्-इत्यनेन नूतन-विद्युत्-प्रणालीनां सुरक्षित-आर्थिक-सञ्चालनेन सम्मुखीभूतानां चुनौतीनां विश्लेषणं कृतम् सः अवदत् यत् प्रकाशविद्युत्-वायु-शक्ति-उच्च-अनुपातयुक्ताः नवीन-शक्ति-प्रणाल्याः अत्यन्तं अस्थिराः, व्यत्यस्ताः, चरम-जलवायु-परिवर्तनस्य अधीनाः च सन्ति, यदा तु न्यून-लाभ-, उच्च-विश्वसनीय-नवीन-ऊर्जा-सञ्चय-, हरित-हाइड्रोजन-प्रौद्योगिकी च सन्ति It is very important, विशेषतः हरितहाइड्रोजन ऊर्जा तथा तस्याः व्युत्पन्नं गैसीयद्रव-इन्धन-विद्युत्-उत्पादनं, यस्य पारम्परिक-अङ्गार-शक्ति-गैस-शक्ति-प्रतिस्थापनस्य क्षमता वर्तते, तथा च भविष्यस्य विद्युत्-प्रणाली भवितुम् अर्हति, या चरम-मौसम-जलवायु-स्थितीनां सामना कर्तुं उच्च-लचीलतां प्रदाति, लचीलतां सुनिश्चितं करोति, तथा च सुरक्षितं आपूर्तिं आपूर्तिं च सुनिश्चितं करोति जडतायाः मुख्यः संसाधनः।
सिचुआन-विद्युत्-उद्योग-सङ्घस्य कार्यकारी-उपाध्यक्षः चेन् युन्हुई इत्यनेन उक्तं यत् २०३० तमे वर्षे सिचुआन्-नगरे जलविद्युत्-विकासः क्रमेण समाप्तः भविष्यति, यदा तु पवन-सौर-इत्यादीनां नूतनानां ऊर्जा-स्रोतानां बृहत्-परिमाणे भवितुं शक्नोति विकासः। सिचुआन्-नगरे अतीव समृद्धाः नवीन-ऊर्जा-भण्डाराः सन्ति, यत्र गन्जी, आबा, लिआङ्गशान्, पन्झिहुआ इत्यादिषु क्षेत्रेषु कुलम् २७ कोटिकिलोवाट्-भारः अस्ति सिचुआन् मध्ये गुणवत्तापूर्णाः नवीनाः विद्युत्प्रणाल्याः। "अधुना सिचुआनस्य नूतनविद्युत्प्रणालीनिर्माणे अतीव उत्तमः आधारः अस्ति। सिचुआनस्य विद्युत्प्रणालीनिर्माणस्य मुख्यकोरः नूतनविद्युत्प्रणालीनिर्माणम् अस्ति। नवीनविद्युत्प्रणालीनिर्माणद्वारा बहुऊर्जापूरकविकासं प्रवर्धयति। सिचुआनस्य स्वच्छः तथा सिचुआन-देशे न्यून-कार्बन-विद्युत्-संसाधनानाम् उपयोगः अवश्यं करणीयः लाभाः, अस्माभिः सिचुआन्-नगरे सुरक्षितं प्रचुरं च विद्युत्-सुरक्षा-प्रणालीं निर्मातव्यं, सिचुआन्-नगरे किफायती-कुशल-विद्युत्-बाजार-तन्त्रस्य सुधारः, सिचुआन्-नगरे आपूर्ति-माङ्ग-समन्वित-विद्युत्-सन्तुलन-पारिस्थितिकीतन्त्रस्य संवर्धनं च करणीयम्, तथा च एकं... सिचुआन्-नगरे लचीला बुद्धिमान् च शक्ति-समर्थन-मञ्चः” इति चेन् युन्हुई अवदत् ।
चीनविद्युत्निर्माणसमूहस्य चेङ्गडुसर्वक्षणस्य डिजाइनसंस्थानस्य कम्पनीलिमिटेडस्य च दलसमितेः सचिवः हे यान्फेङ्गः मन्यते यत् नूतन ऊर्जाव्यवस्थायाः अनुकूलतया समुचिततया च जलविद्युत्विकासस्य निर्माणस्य च सशक्ततया प्रवर्धनं आवश्यकम् अस्ति समायोजनभण्डारणक्षमतां वर्धयति, यत् पूरकनवीनशक्तिआवश्यकतानां चरमविद्युत्-उपभोगस्य सामना कर्तुं सहायकं भविष्यति, आपूर्तिसमायोजनस्य गारण्टीं ददाति तथा च नवीन-ऊर्जायाः चरम-स्थितौ विद्युत्-आपूर्ति-गुणवत्तायां सुधारं करिष्यति। तदनन्तरं जलविद्युत्विकासाय उत्साहं वर्धयितुं, नवीन ऊर्जा-आधारेषु जलविद्युत्-समर्थक-नियामक-भूमिकायाः ​​मूलभूत-ऊर्जा-स्रोतरूपेण विचारयितुं, जल-विद्युत्-कृते समर्थन-नवीन-ऊर्जा-नीतयः अध्ययनं कृत्वा, निर्मातुं, कतिपय-नवीन-ऊर्जायाः आवंटनार्थं च प्रासंगिकनीतीः समये एव प्रवर्तनीयाः जलविद्युतविनियमनक्षमतायाः आधारेण जलविद्युत्विकाससंस्थाभ्यः संसाधनं , जलविद्युत्स्य उत्साहं अधिकं वर्धयितुं।
अस्य आयोजनस्य मार्गदर्शनं सिचुआन प्रान्तीय ऊर्जा ब्यूरो द्वारा कृतम् आसीत् तथा च सिचुआन प्रान्तस्य प्रासंगिकसरकारीविभागानाम् उत्तरदायी सहचरानाम् तथा च नगरपालिकानां, केन्द्रीय उद्यमानाम्, प्रान्तीयराज्यस्वामित्वयुक्तानां उद्यमानाम्, तथा च निजी उद्यमाः सिचुआननगरे ऊर्जा-विद्युत्-उद्योगे सिचुआन-विश्वविद्यालयानाम्, शोधसंस्थानां, अन्यसंस्थानां च प्रभारीभिः प्रतिनिधिभिः, विशेषज्ञैः विद्वांसैः च ३०० तः अधिकाः भागं गृहीतवन्तः
प्रतिवेदन/प्रतिक्रिया