समाचारं

फॉर्च्यून ग्लोबल ५०० इति २०२४ तमे वर्षे प्रदर्शितम्, शाङ्घाई-नगरे मुख्यालयं विद्यमानानाम् कम्पनीनां संख्या १३ इत्येव वर्धिता

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"फॉर्च्यून्" पत्रिकायाः ​​२०२४ तमे वर्षे विश्वस्य शीर्ष ५०० कम्पनीनां सूची घोषिता । वैश्विककम्पनीनां २०२३ तमस्य वर्षस्य वार्षिकवित्तीयप्रतिवेदनानां आधारेण एषा सूची अस्ति, अस्मिन् वर्षे कुलराजस्वस्य आधारेण कुलम् १३३ चीनीयकम्पनयः अस्मिन् सूचौ सन्ति । तेषु शाङ्घाईनगरे मुख्यालयं विद्यमानं पिण्डुओडुओ इति अन्तर्जाल-ई-वाणिज्य-कम्पनी प्रथमवारं ४४२ तमे स्थाने सूचीं कृतवती । एतेन अस्मिन् वर्षे शाङ्घाईनगरे मुख्यालयं विद्यमानानाम् कम्पनीनां कुलसंख्या अपि १३ अस्ति, यत् गतवर्षस्य अपेक्षया एकं अधिकम् अस्ति । तस्मिन् एव काले शाङ्घाई-नगरं गतवर्षात् एकं स्थानं वर्धयित्वा बीजिंग-टोक्यो-न्यूयॉर्क-नगरयोः पश्चात् द्वितीयं भवति शाङ्गगुआन न्यूज↓ इत्यस्य प्रतिवेदनानि अवलोकयामः
शाङ्घाई-नगरे अन्यत् फॉर्च्यून ५०० कम्पनी योजितम् अस्ति
अस्मिन् वर्षे फॉर्च्यून ५०० कम्पनीनां सूचीकरणस्य सीमा (न्यूनतमं राजस्वं) ३०.९ अब्ज अमेरिकीडॉलरतः ३२.१ अब्ज अमेरिकीडॉलर् यावत् वर्धिता । पिण्डुओडुओ इत्यस्य कुलराजस्वं ३४.९८१ अमेरिकीडॉलर् इत्येव शॉर्टलिस्ट् अभवत्, सफलतया ४४२ तमे स्थाने अभवत् ।
अस्मिन् सूचौ शङ्घाईनगरे मुख्यालयं विद्यमानाः १३ कम्पनयः सन्ति, क्रमानुसारं चाइना बाओवु (४४), एसएआईसी मोटर (९३), बैंक् आफ् कम्युनिकेशन्स् (१५४), कोस्को शिपिंग (२६७), ग्रीनलैण्ड् होल्डिङ्ग्स् (२९१), शङ्घाई पुडोङ्ग च विकास बैंक (292 ), चीन राज्य जहाज निर्माण (309), प्रशांत बीमा (331), सुसुन निर्माण (340), शंघाई निर्माण अभियांत्रिकी (354), शंघाई औषधि (411), पिंडुओडुओ होल्डिंग्स (442), शंघाई डेलोंग लोहा एवं इस्पातसमूह (४५२)।
फॉर्च्यून ग्लोबल ५०० सूचीयां शाङ्घाईनगरे मुख्यालयं विद्यमानाः १३ कम्पनयः सन्ति ।
पिण्डुओडुओ इत्येतत् विहाय अन्ये १२ कम्पनयः शाङ्घाईनगरे मुख्यालयं विद्यमानाः सर्वे कम्पनयः सन्ति ये बहुवर्षेभ्यः सूचीयां सन्ति । तेषु चीन बाओवु २१ वर्षाणि यावत् अस्मिन् सूचौ अस्ति, त्रयः वर्षाणि यावत् क्रमशः ४४ तमे स्थाने अस्ति, शीर्ष ५० वर्षेषु स्थिरः अभवत् । कोस्को शिपिंग, बैंक आफ् कम्युनिकेशन्, पॅसिफिक इन्शुरेन्स् च क्रमशः १७ वर्षाणि, १६ वर्षाणि, १४ वर्षाणि च अस्मिन् सूचौ सन्ति । SAIC Motor 13 वर्षाणि यावत् क्रमशः सूचीयां अस्ति, 93 तमे स्थाने अस्ति, अद्यापि शीर्ष 100 मध्ये अस्ति । ग्रीनलैण्ड् समूहः अपि क्रमशः १३ वर्षाणि यावत् फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् सफलतया सूचीकृतः अस्ति, समग्रतया घरेलु-अचल-सम्पत्-कम्पनीषु उच्चस्थाने अस्ति ।
एकं वस्तु ज्ञातव्यं यत् चीनीय-अन्तर्जाल-कम्पनीनां परिचालनस्य स्थितिः सामान्यतया २०२३ तः पुनः पुनः प्राप्ता अस्ति । मुख्यभूमिचीनदेशस्य विश्वस्य शीर्ष ५०० कम्पनीनां सूचीयां ५ अन्तर्जालकम्पनयः सन्ति । प्रथमवारं सूचीं कृतवान् पिण्डुओडुओ इत्येतत् विहाय अलीबाबा द्वौ स्थानौ पतितः, यदा तु जेडी डॉट कॉम्, टेन्सेन्ट्, मेइटुआन् च सर्वेषां क्रमाङ्कनं सुदृढं कृतवन्तः । तेषु मेइटुआन् चीनदेशस्य कम्पनी अभवत् या फॉर्च्यून ग्लोबल ५०० सूचीयां सर्वाधिकं सुधारं कृतवती, ८३ स्थानानि कूर्दित्वा ३८४ तमे स्थानं प्राप्तवान् ।
मूलशीर्षकम् : "२०२४ तमे वर्षे फॉर्च्यून ५०० विमोचितम्, शङ्घाईनगरे मुख्यालययुक्ताः कम्पनयः १३ यावत् वर्धिताः" ।
मूललेखं पठन्तु
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया