समाचारं

"सेना राष्ट्रियजनकाङ्ग्रेसस्य क्रमाङ्कस्य २७ विषये वदति" १९८५ तमे वर्षे गुइझोउ प्रान्तीयजनकाङ्ग्रेसस्य कार्यविनिमयसमागमेन गुइझोउ प्रान्तीयजनकाङ्ग्रेसस्य निर्माणे नूतनयुगस्य आरम्भः अभवत् इति किमर्थं कथ्यते?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९८४ तमे वर्षे एप्रिल-मासस्य १९ दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या सहचर-पेङ्ग-झेन्-महोदयस्य भाषणानां प्रकाशनस्य विषये सूचनां प्रकाशितवती । सूचनायां सूचितं यत् केन्द्रसर्वकारः कामरेड् पेङ्ग जेन् इत्यस्य "प्रान्तानां, स्वायत्तक्षेत्राणां, नगरपालिकानां च जनकाङ्ग्रेसस्य स्थायीसमितेः उत्तरदायीसहचरानाम् मञ्चे मुख्यभाषणविन्दवः" तथा च "तस्य भाषणस्य प्रमुखबिन्दवः बीजिंगनगरे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः सदस्यानां मञ्चः।" केन्द्रसर्वकारस्य मतं यत् सर्वेषु स्तरेषु जनकाङ्ग्रेसस्य स्थायीसमितीनां कार्यस्य निर्माणस्य च सुदृढीकरणं अस्माकं देशस्य जनकाङ्ग्रेसव्यवस्थायाः मौलिकराजनैतिकव्यवस्थायाः उन्नयनार्थं महत्त्वपूर्णः कडिः अस्ति, समाजवादीप्रजातन्त्रस्य विकासे समाजवादीसुधारे च महत्त्वपूर्णां भूमिकां निर्वहति विधिराज्यम् । सर्वेषु स्तरेषु दलसमित्याः अनुरोधः क्रियते यत् ते राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः उपरि स्वनेतृत्वं सुदृढं कुर्वन्तु, नियमितरूपेण राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः कार्यस्य विषये चर्चां कुर्वन्तु, तदनुसारं स्वशक्तिप्रयोगे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः समर्थनं कुर्वन्तु विधिना सह, राज्यशक्तिअङ्गानाम् भूमिकायाः ​​पूर्णं क्रीडां च ददति। संविधाने तथा कानूनेषु निर्धारिताः सर्वे विषयाः येषां समीक्षां कृत्वा निर्णयः करणीयः राष्ट्रियजनकाङ्ग्रेसेन वा राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या वा राष्ट्रियजनकाङ्ग्रेसस्य अथवा राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः समक्षं समीक्षायै निर्णयाय च प्रस्तुताः भवेयुः। राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः कार्यस्य सुविधायै दलसमित्याः नेतृत्वं समर्थनं च समये एव प्राप्तुं केन्द्रसमित्या निर्णयः कृतः यत् यदि सर्वेषु स्तरेषु स्थानीयजनकाङ्ग्रेसस्य स्थायीसमितीनां निदेशकाः दलसमितेः स्थायीसमितेः सदस्याः न सन्ति, ते दलसमितेः स्थायीसमितेः सभासु उपस्थिताः भवेयुः।
तस्मिन् एव वर्षे जनवरीमासे २४ दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या बीजिंगनगरे सदस्यानां संगोष्ठी आयोजिता अध्यक्षः पेङ्ग जेन् इत्यनेन दर्शितं यत् राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः च कार्यं मौलिकस्य, दीर्घकालं यावत् समीक्षां कृत्वा निर्णयः करणीयः -पदं, देशस्य प्रमुखाः विषयाः च। राष्ट्रीयजनकाङ्ग्रेसः स्थायीसमितिः च सर्वकारस्य न्यायविभागस्य च कार्यस्य स्थाने न भवितुं शक्नुवन्ति राष्ट्रियजनकाङ्ग्रेसः सामूहिकदायित्वव्यवस्था अस्ति, सामूहिकरूपेण स्वशक्तिं प्रयुङ्क्ते, सामूहिकरूपेण विषयेषु निर्णयं करोति च।
तस्मिन् एव वर्षे मार्चमासस्य १३ दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थस्य विभिन्नप्रान्तानां, स्वायत्तक्षेत्राणां, नगरपालिकानां च राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितीनां उत्तरदायीसहचरैः सह संगोष्ठी आयोजिता अध्यक्षः पेङ्ग जेन् इत्यनेन दर्शितं यत् राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः कार्यं अद्यापि प्रमुखपरिवर्तनस्य प्रक्रियायां वर्तते। युद्धकाले वयं मुख्यतया नीतीनां उपरि अवलम्बितवन्तः अधुना नीतीनां अवलम्बनात् न केवलं नीतिषु अवलम्बनं कर्तुं, अपितु कानूनीव्यवस्थायाः स्थापनां, सुधारणं च कर्तुं, कानूनानुसारं कार्यं कर्तुं च संक्रमणं करणीयम् |. प्रथमं, अनुसरणीयाः नियमाः भवितुमर्हन्ति, द्वितीयं च अस्माभिः नियमानुसारं कार्यं कर्तव्यम् ।
१९८० जनवरीतः अस्माकं प्रान्ते सर्वेषु स्तरेषु जनकाङ्ग्रेसस्य स्थायीसमित्याः क्रमेण सर्वेषु स्तरेषु प्रान्तीयदलसमित्याः दलसमित्याः च परिचर्यायां स्वसंस्थाः स्थापिताः सन्ति १९८५ तमे वर्षे आरम्भपर्यन्तं प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्याः पञ्च समितिः आसीत् : वित्तं अर्थशास्त्रं च, कानूनम्, जातीयसमूहाः, शिक्षा, विज्ञानं, संस्कृतिः स्वास्थ्यं च, प्रतिनिधियोग्यतासमीक्षासमितयः, सामान्यकार्यालयः च तस्मिन् एव वर्षे सितम्बरमासे प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्या २७ स्थानीयकायदानानि विनियमाः च निर्मिताः (प्रान्तीयजनकाङ्ग्रेसेन निर्मिताः १ कानूनानि च सहितम्), जातीयजनकाङ्ग्रेसेन ७ कानूनविनियमानाम् निर्माणं कार्यान्वयनञ्च अनुमोदितम् स्वायत्तक्षेत्राणि तेषां स्थायी समितिः च। नवीनसंविधानस्य घोषणायाः पूर्वं पश्चात् च प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्या स्थानीयजनकाङ्ग्रेसस्य स्थायीसमितीनां प्रकृतेः, कार्यस्य, भूमिकायाः ​​च आधारेण जनकाङ्ग्रेसव्यवस्थायाः प्रचारार्थं सम्पूर्णे प्रान्ते अध्ययनचर्चा आयोजिता प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्याः तथा प्रत्येकस्मिन् क्षेत्रे काउण्टी-नगरानां (विशेषक्षेत्राणां) जनकाङ्ग्रेसस्य स्थायीसमितीनां च मध्ये सम्बन्धं सुदृढं कर्तुं प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः नवमसमागमेन स्थापनायाः निर्णयः कृतः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्याः सम्पर्ककार्यालयस्य प्रत्यक्षनेतृत्वेन ज़ुन्यी, बिजीए, टोङ्गरेन्, अनशुन् इत्यत्र चत्वारि क्षेत्राणि। सम्पर्ककार्यालयस्य स्थापनातः आरभ्य प्रत्येकस्य काउण्टी इत्यस्य स्थायीसमितीनां निदेशकानां सभाः जनकाङ्ग्रेसस्य कार्ये विषयेषु चर्चां कर्तुं आयोजिताः सन्ति, यया जनकाङ्ग्रेसस्य स्थायीसमितेः कार्यस्य सुदृढीकरणे उत्तमं भूमिकां निर्वहति .
दलस्य राष्ट्रियकाङ्ग्रेसस्य भावनां तथा च चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमित्या सह संगोष्ठीद्वये सहकर्मी पेङ्ग जेन् इत्यस्य भाषणानां निर्गमनविषये जारीसूचनायाः भावनां च कार्यान्वितुं गुइझोउ प्रान्तीयजनकाङ्ग्रेसस्य कार्यानुभवविनिमयसभा १९८५ तमे वर्षे डिसेम्बर्-मासस्य ५ तः ११ पर्यन्तं गुइयाङ्ग-नगरे आयोजितम् । प्रान्तीयदलसमितेः तत्कालीनसचिवः हू जिन्ताओ, प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः झाङ्ग युहुआन्, राज्यपालः चाओ वेन्, तथैव विभिन्नस्वायत्तप्रान्तानां, प्रान्तीयनगरपालिकानां, केषाञ्चन काउण्टीनां (स्वायत्तानां) जनकाङ्ग्रेसस्य स्थायीसमितीनां च काउण्टी, नगर, विशेषक्षेत्र एवं जिल्हा), प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः क्षेत्रीयसंपर्ककार्यालयः तथा च सम्बन्धितप्रान्तीयविभागेभ्यः कुलम् ११८ उत्तरदायी सहचराः सभायां उपस्थिताः आसन्।
हू जिन्ताओ तस्मिन् समये त्रयाणां विषयाणां विषये चर्चां कृतवान् - प्रथमं समाजवादीप्रजातन्त्रस्य निर्माणं विधिराज्यं च सुदृढं करणं समाजवादी आधुनिकीकरणे तात्कालिकं महत्त्वपूर्णं च कार्यम् अस्ति द्वितीयं, जनकाङ्ग्रेसव्यवस्थायाः अवगमने, तस्य स्थितिं भूमिकां च प्रबलतया सुधारयितुम् तृतीयः, सर्वेषु स्तरेषु दलसमित्याः जनकाङ्ग्रेसस्य कार्ये स्वनेतृत्वं सुदृढं कर्तव्यं तथा च स्थानीयजनकाङ्ग्रेसस्य स्थायीसमितीनां कार्यस्य पालनं समर्थनं च करणीयम् अस्याः सत्रस्य माध्यमेन सहभागिनः सहचराः राष्ट्रियजनकाङ्ग्रेसस्य तस्याः स्थायीसमितेः च स्वरूपस्य, स्थितिस्य, भूमिकायाः, अधिकारस्य च विषये स्वस्य अवगमनं सुदृढं कृतवन्तः, राष्ट्रियजनकाङ्ग्रेसस्य कार्यस्य मार्गदर्शिकाः मुख्यकार्यं च अधिकं स्पष्टीकृतवन्तः, काश्चन दुर्भावनाः सम्यक् कृतवन्तः, स्वस्य... राष्ट्रीयजनकाङ्ग्रेसपक्षे उत्तमं कार्यं कर्तुं आत्मविश्वासः उत्तरदायित्वस्य च भावः।
सभायां सर्वेषु स्तरेषु जनकाङ्ग्रेसानाम् स्थायीसमितीनां कार्यसंस्थानां निर्माणं अधिकं स्पष्टीकृतम्। सुव्यवस्थितीकरणस्य, कार्यक्षमतायाः च सिद्धान्तानुसारं, कार्यकर्तानां "चतुर्णां आधुनिकीकरणानां" आवश्यकतानुसारं च सीढिसंरचना निर्मातुं समर्थैः कर्मचारिभिः सुसज्जितं भवितुम् आवश्यकम् अस्ति कर्मचारीसङ्ख्यायाः विषये वयं १९८४ तमे वर्षे अक्टोबर्-मासस्य १२ दिनाङ्के प्रान्तीयदलसमित्याः स्थायीसमित्याः सभायाः निर्णयस्य पुनः पुष्टिं कृतवन्तः ।अध्यक्षस्य उपनिदेशकानां च अतिरिक्तं काउण्टी-स्तरीयजनकाङ्ग्रेसस्य स्थायीसमित्याम् बृहत्-काउण्टी-कृते ३० जनाः कर्मचारीः भविष्यन्ति, मध्यमप्रमाणस्य प्रान्तानां कृते २०, लघुप्रान्तानां कृते १५ च । राज्यस्य, नगरस्य, काउण्टी-जनकाङ्ग्रेसस्य स्थायीसमितीनां, क्षेत्रीयसम्पर्ककार्यालयानाञ्च कार्यालयभवनानि, कर्मचारीछात्रावासाः, परिवहनम् इत्यादीनां समाधानं न कृतम्, तेषां समाधानं यथाशीघ्रं करणीयम्।
एषा सभा अस्माकं चिन्तनं अधिकं एकीकृतवती तथा च विगतपञ्चवर्षेषु स्थानीयजनकाङ्ग्रेस-स्थायि-समितीनां कार्य-लक्षणानाम्, सारांशं च कृतवान् विशेषतः, वयं जन-काङ्ग्रेस-स्थायि-समितीनां कर्मचारी-स्थानस्य, कार्यालय-स्थानस्य च सर्वथा समाधानार्थं महत्-प्रयत्नाः कृतवन्तः | स्तरं, तथा च प्रान्तस्य Build उत्तमं कार्यं कर्तुं ठोस आधारं प्रदातुं।
(अस्य लेखस्य लेखकः गुइझोउ प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः सामान्यकार्यालयस्य प्रचारविभागस्य निदेशकः झोउ दाजुन् अस्ति)
स्रोत गुइझोउ नियमस्य शासन समाचार
सम्पादक झोउ झीगे
द्वितीय परीक्षण चांग युएयुए
तृतीय परीक्षण फू गीत
प्रतिवेदन/प्रतिक्रिया