समाचारं

"अत्यन्तं शक्तिशालिनः मस्तिष्काः" शीर्षस्थाने संघर्षं कुर्वन्ति! षष्ठः झुहाई "डबल एक्स्पो" आयोजितः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्त दिनाङ्के झुहाई अन्तर्राष्ट्रीयसम्मेलने घरेलु-विदेशीय-युवा-चिकित्सकानाम् उत्तर-डॉक्टरेल्-सहयोगिनां च कृते षष्ठः झुहाई-नवाचार-उद्यम-मेला तथा च राष्ट्रिय-उच्च-स्तरीय-प्रतिभा-सेवा - एन्टर झुहाई इवेण्ट् (अतः परं "डबल एक्स्पो" इति उच्यते) आयोजितम् तथा प्रदर्शनकेन्द्रं अगस्तमासस्य १० दिनाङ्के पर्दां पृष्ठतः आकर्षयन्तु।
ज़ुहाई-नगरे उच्चस्तरीयप्रतिभाब्राण्ड-इवेण्ट्-रूपेण अस्मिन् वर्षे "डबल-एक्सपो"-इत्यस्य विषयः "नवीनगुणवत्ता-विकासस्य नेतृत्वाय वैश्विक-प्रतिभा-सङ्ग्रहः" इति अस्ति, यत्र कृत्रिम-बुद्धिः, एकीकृत-सर्किट्, नवीन-पीढी-सूचना-प्रौद्योगिकी, जैव-चिकित्सा, नवीन-सामग्री इत्यादीनां व्यावसायिकानां आकर्षणं भवति तथा अन्येषु व्यावसायिकक्षेत्रेषु 400 तः अधिकाः उच्चस्तरीयप्रतिभाप्रतिनिधिः, यत्र शिक्षाविदः, उच्चस्तरीयप्रतिभाचिन्तनसमूहविशेषज्ञाः, राज्यपरिषदः विशेषसरकारीभत्तायुक्ताः विशेषज्ञाः, देशविदेशयोः सुप्रसिद्धविश्वविद्यालयानाम् उत्कृष्टयुवाः पोस्टडॉक् च एकत्रिताः आसन् in Zhuhai to engage in top-notch intellectual collisions and promote the technological innovation and promote the integrated development of technological innovation and emerging industries with the "most powerful brain" , गुआंगडोंग-हांगकाङ्ग-मकाओ ग्रेटर बे क्षेत्रस्य नवीनता-सञ्चालित-विकासे प्रतिभानां योगदानं कृत्वा।
उद्योगानां उच्चगुणवत्तायुक्तविकासं सशक्तं कर्तुं प्रतिभानां संग्रहणं
पूर्वसंस्करणानाम् तुलने अयं झुहाई "डबल एक्स्पो" ज़ुहाई इत्यस्य सामरिक-उदयमान-उद्योगानाम् विकास-आवश्यकतासु अधिकं केन्द्रितः अस्ति, विशेषतः नवीन-पीढी-सूचना-प्रौद्योगिक्याः, नवीन-ऊर्जा-भण्डारणस्य, एकीकृत-परिपथस्य, न्यून-उच्चता-अर्थव्यवस्थायाः च क्षेत्रेषु, तथा च आकर्षयितुं प्रतिबद्धः अस्ति प्रतिभा। गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे क्षेत्रे उच्चस्तरीयप्रतिभा उच्चभूमिनिर्माणस्य गतिं कर्तुं, अधिकाधिक उत्कृष्टयुववैज्ञानिकप्रौद्योगिकीप्रतिभां आकर्षयितुं, ज़ुहाईनगरे प्रमुखोद्योगेषु ध्यानं दातुं च "शीर्षदशयुवाडॉक्टरलपोस्टडॉक्टरल" इति २०२४ तमे वर्षे झुहाई-नगरे नवीनकारानाम् चयनं कृतम् । उद्घाटनसमारोहे शीर्षदश-जनानाम् चयनं कृतम् । उत्कृष्ट-युवा-डॉक्टरेट्-उत्तर-प्रतिभाभ्यः प्रमाणपत्रं प्रदत्तं भवति
"एतत् उपाधिं जित्वा मम कृते महत् प्रोत्साहनं समर्थनं च अस्ति।" परन्तु मम कृते अपि महत् गौरवम् अपि अस्ति।" मम कम्पनीतः एषः सम्मानः सर्वान् कर्मचारिणः एकत्र कार्यं कर्तुं प्रेरयति, अस्माकं भविष्यस्य उद्यमशीलतायां च अधिकं प्रेरणाम् अयच्छति।”
झुहाई नगरदलसमितेः स्थायीसमितेः सदस्यः उपमेयरः च चाओ गुइमिंग् स्वभाषणे अवदत् यत् वर्तमानकाले झुहाई-नगरस्य विभिन्नेषु औद्योगिकक्षेत्रेषु ६,००० तः अधिकाः डॉक्टरेट्-उत्तर-डॉक्टरेट्-प्रतिभाः सक्रियाः सन्ति, यत्र नगरस्य कुलप्रतिभा-समूहः ९,००,००० यावत् अस्ति, तथा च प्रान्ते शीर्षस्थानेषु स्थापितः शुद्धप्रतिभाप्रवाहदरः । उच्चस्तरीयस्य पोस्टडॉक्टरेट्-प्रतिभा-कार्यक्रमस्य आयोजनेन गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटर-बे-क्षेत्रे प्रतिभा-आदान-प्रदानं सहकार्यं च अधिकं सुदृढं भविष्यति तथा च वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां शक्तिना उच्चगुणवत्तायुक्त-औद्योगिक-विकासं सशक्तं कर्तुं ज़ुहाई-महोदयस्य आत्मविश्वासं दृढनिश्चयं च प्रदर्शयिष्यति |.
उद्यमानाम् "नियुक्तेः पर्यवेक्षणस्य च द्वौ मार्गौ" उद्घाटयितुं सशक्ततमस्य "बाह्यमस्तिष्कस्य" लाभं गृह्यताम्।
अस्मिन् कार्यक्रमे मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य विदेशीयछात्रविशेषज्ञसेवाकेन्द्रेण १५ उच्चस्तरीयप्रतिभाचिन्तनसमूहविशेषज्ञाः झुहाईनगरं प्रति आनिताः। ज़ुहाई-नगरस्य पारम्परिक-स्तम्भ-उद्योगेषु तथा सामरिक-उदयमान-उद्योगेषु प्रौद्योगिकी-सफलता, उन्नयन-परिवर्तनं, संसाधन-एकीकरणं, प्रतिभा-प्रशिक्षणम् इत्यादिषु मूल-विषयेषु केन्द्रीकृत्य, विशेषज्ञाः नुस्खाः कृतवन्तः, परवर्ती-पदे ते दीर्घकालीन-तन्त्राणि अपि स्थापयिष्यन्ति | to provide support for Zhuhai's industrial chain and प्रतिभाशृङ्खलायाः नवीनताशृङ्खलायाः च गहनं एकीकरणं, तथा च प्रतिभायाः अभिनवजीवन्ततायाः उत्तेजनं, Zhuhai इत्यस्य उच्चगुणवत्तायुक्तविकासे योगदानं ददाति।
मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य विदेशीयछात्राणां विशेषज्ञानाञ्च सेवाकेन्द्रस्य उपनिदेशकः ताओ जिंग् इत्यनेन उक्तं यत् अस्मिन् आयोजने प्रतिभानां तथा झुहाई इत्यस्य विशेषता औद्योगिकसमूहानां कृते नवीनतायाः उद्यमशीलतायाश्च आदानप्रदानस्य मञ्चः निर्मितः, यत्र विशेषज्ञसंसाधनानाम् बौद्धिकसाधनानां च एकीकरणं कृतम् अस्ति with national strategies and local development , उद्यमस्य आवश्यकताः निकटतया सम्बद्धाः सन्ति, तथा च Zhuhai उद्यमानाम् सशक्तीकरणाय तकनीकीसमस्यानां समाधानार्थं, विशेषज्ञानाम् प्रतिभानां च लचीलापनं परिचययितुं, परियोजनावार्तालापं डॉकिंगं च कर्तुं प्रयत्नाः क्रियन्ते।
प्रतिभासंवर्धनस्य "चैनलम्" विस्तृतं कुर्वन्तु तथा च नवीनतायाः उद्यमशीलतायाश्च वाहकानां उन्नयनं कुर्वन्तु
२०२४ तमे वर्षे दक्षिणसमुद्रीविज्ञानं अभियांत्रिकी च गुआंगडोङ्ग प्रयोगशाला (झुहाई) तथा झुहाई वान्टोङ्ग विशेष अभियांत्रिकी प्लास्टिक कम्पनी लिमिटेड सहित १२ इकाइः पोस्टडॉक्टरल वैज्ञानिक शोधकार्यस्थानानि तथा गुआंगडोङ्ग पोस्टडॉक्टरल नवीनता अभ्यास आधाररूपेण अनुमोदिताः आसन्
"गुआंगडोङ्ग प्रान्तस्य पोस्टडॉक्टरल इनोवेशन प्रैक्टिस बेसः एकः उत्तमः मञ्चः अस्ति।" सः अवदत् यत् आधारः देशे विदेशे च उत्कृष्टान् पोस्टडॉक्टरेल्-सहकारिणः सम्मिलितुं आकर्षयितुं शक्नोति, तेषां तीव्रगत्या वर्धयितुं, कम्पनीयाः मूल्यं निर्मातुं च साहाय्यं कर्तुं शक्नोति, तत्सह कम्पनीयाः वैज्ञानिकसंशोधनशक्तिं च वर्धयितुं शक्नोति। भविष्ये अधिकानि उत्कृष्टप्रतिभाः प्रशिक्षणद्वारा समाजस्य स्तम्भाः वैज्ञानिकसंशोधनस्य मेरुदण्डः च भविष्यन्ति, येन स्थानीय आर्थिकपरिवर्तनस्य सामाजिकविकासस्य च ठोसप्रतिश्रुतिः प्रदास्यति।
२०२४ तमस्य वर्षस्य जूनमासपर्यन्तं झुहाई-नगरे १३ शैक्षणिककार्यस्थानानि सन्ति तथा च कुलम् १७८ डॉक्टरेट्-उत्तर-डॉक्टरेल्-वैज्ञानिक-अनुसन्धान-नवाचार-मञ्चाः सन्ति, येषु १२६-पश्चात्-डॉक्टरेल्-वैज्ञानिक-अनुसन्धान-कार्यस्थानानि (शाखा-स्थानकानि, आधाराणि) तथा च ५२-डॉक्टरेट्-कार्यस्थानानि सन्ति, येषु कुलम् ६,००० तः अधिकाः डॉक्टरेट्-उपकरणाः,... postdoctoral talents झुहाई मध्ये नवीनतायां उद्यमशीलतायां च जडं स्थापयन्तु।
सभायां प्रौद्योगिक्याः सशक्ताः उत्तमप्रतिभासेवाः निर्मातुं झुहाई-उत्तर-डॉक्टरेल्-नवाचार-उद्यम-सेवा-मञ्चस्य आधिकारिकरूपेण प्रारम्भः अभवत् इदं मञ्चं प्रान्तस्य प्रथमः नगरपालिकास्तरीयः उत्तर-डॉक्टरल-नवाचारः उद्यमशीलता-सेवा-मञ्चः अस्ति, नवीनतायाः उद्यमशीलतायाश्च, आदान-प्रदानस्य तथा डॉकिंगस्य, उपलब्धि-परिवर्तनस्य च कृते ज़ुहाई-महोदयस्य पोस्ट-डॉक्टरल-प्रतिभानां आवश्यकतासु केन्द्रीकृत्य, प्रतिभानां प्रदातुं आँकडा-सूचनाः सटीकरूपेण मेलनं करोति, बहु-आयामीरूपेण च उपयुज्यते सुविधाजनकैः विचारशीलैः बुद्धिमान् सेवाभिः सह सेवां कुर्वन्तु।
परिणामेषु निष्कपटतायाः आदानप्रदानं कुर्वन्तु तथा च प्रमुखविकासकारकाणां सङ्ग्रहणं त्वरयन्तु
इवेण्ट् साइट् इत्यत्र ग्री इलेक्ट्रिक एप्लायन्सेस्, हुआफा, साउथर्न् मरीन् लैबोरेटरी च समाविष्टाः ५२ प्रसिद्धाः उद्यमाः संस्थाः च प्रतिभानां भर्तीयां भागं गृहीतवन्तः, यत्र डॉक्टरेट्, पोस्टडॉक्टरेल् फेलो इत्यादीनां उच्चस्तरीयप्रतिभानां कृते कुलम् ४६७ कार्याणि प्रदत्तानि आसन् अधिकतमं वेतनस्तरं १३.५ मिलियन युआन् अस्ति ।
तदतिरिक्तं, अस्मिन् कार्यक्रमे राष्ट्रिय-ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रस्य डॉक्टरेट्-उत्तर-डॉक्टरेल्-नवाचार-उद्यम-प्रतियोगितानां २७ पुरस्कार-विजेतानां परियोजनानां, तथैव सुप्रसिद्ध-विश्वविद्यालयानाम् विशेषज्ञैः नेतृत्वे अन्तर्राष्ट्रीय-उन्नत-घरेलु-अग्रणी-उत्कृष्ट-परियोजनानां च आमन्त्रणं कृतम् तथा देशे विदेशे च प्रमुखप्रयोगशालाः, तथा च नगरसर्वकारेण सह सहकार्यं कृतवन्तः निवेशप्रवर्धनविभागाः निवेशवित्तपोषणसंस्थाः च स्थले एव डॉकिंग् कुर्वन्ति। Xiaomao AI स्मार्ट लाइफ असिस्टेन्ट रोबोट् आर एण्ड डी तथा औद्योगिकीकरण परियोजना, उच्चस्तरीय यूवी पोलाराइजर परियोजना, कुन्वु रक्षा ड्रोन परियोजना च सहितं सप्त डॉक्टरेट् तथा पोस्ट् डॉक्टरेल् परियोजनासु स्थले हस्ताक्षरं कृतम्, यत्र कुलनिवेशः २.५७ अरब युआन् अभवत्
प्रौद्योगिकी डॉकिंग् इत्यस्य दृष्ट्या अस्मिन् कार्यक्रमे इलेक्ट्रॉनिकसूचनाप्रौद्योगिकी, कृत्रिमबुद्धिः, उन्नतनिर्माणं, जैवचिकित्सा, बृहत्स्वास्थ्यं च क्षेत्रेभ्यः १० उच्चस्तरीयप्रतिभाचिन्तनटङ्कविशेषज्ञाः आमन्त्रिताः येन १३ मध्ये २७ तकनीकीआवश्यकताभिः सह एकैकं डॉकिंग् आदानप्रदानं कृतम् companies in Zhuhai to help तकनीकीसहकार्यं उपलब्धिपरिवर्तनं च द्वयोः पक्षयोः सहकार्यं भवति, आदानप्रदानं च भवति। तस्मिन् एव काले डबल एक्स्पो इत्यनेन प्रतिभानां, बुद्धिमत्ता, प्रौद्योगिकी च परिचययितुं द्वितीयस्य गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटर बे एरिया-डॉक्टरल-उत्तर-डॉक्टरल-नवाचार-उद्यम-प्रतियोगितायाः अवसरस्य पूर्णतया उपयोगः कृतः, तथा च चर्चायै १४ घरेलु-विदेशीय-उत्तर-डॉक्टरेल्-सहकारिणां आयोजनं कृतम् झुहाई उद्यमैः सह प्रमुखाः तकनीकी आवश्यकताः डॉकिंगं कुर्वन्ति तथा च स्थले तकनीकीसमस्यानां समाधानं कुर्वन्ति।
अवगम्यते यत् डबल एक्स्पो झुहाई कृते महत्त्वपूर्णः ब्राण्डः अस्ति यत् युवानां वैज्ञानिकानां प्रौद्योगिकीनां च प्रतिभानां प्रदर्शनं, उच्चस्तरीयप्रतिभाविनिमयः, उच्चस्तरीयनिगमप्रतिभानां नियुक्तिः, तथा च उत्तमं नगरस्य प्रतिबिम्बं प्रवर्धयति अतः पञ्चसत्रेभ्यः सफलतया आयोजितम् अस्ति दूरम्‌। प्रतिवर्षं देशविदेशयोः ५०० तः अधिकाः युवानः पोस्ट्-डॉक्टरेट्-प्रतिभाः झुहाई-नगरम् आगच्छन्ति यत् ते नवीनतां कर्तुं व्यवसायं च आरभन्ते, येन झुहाई-नगरे बहूनां वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां प्रतिभा-परियोजनानां च सफल-कार्यन्वयनं जातम्
पाठ |.रिपोर्टर झेंग दा, इंटर्न रेन कियानरु, गुओ जिक्सिन
प्रतिवेदन/प्रतिक्रिया