समाचारं

चीनदेशस्य शीर्ष ५०० नवीनब्राण्ड् प्रथमवारं विमोचिताः, यत्र हुवावे प्रथमस्थानं प्राप्तवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के २०२४ तमे वर्षे १८ तमे चीनब्राण्ड् महोत्सवः (अतः परं "अयं ब्राण्ड् महोत्सवः" इति उच्यते) "नवीनगुणवत्ता च सफलता च" इति विषयेण गुआङ्गझौ बैयुन् अन्तर्राष्ट्रीयसम्मेलनकेन्द्रस्य अन्तर्राष्ट्रीयभवने उद्घाटितम्
सम्मेलने "शीर्ष ५०० विश्वब्राण्ड् २०२४" "शीर्ष ५०० चीनी ब्राण्ड् २०२४" च प्रकाशिताः । तस्मिन् एव काले चीनब्राण्ड्-महोत्सवस्य प्रतीकं जातम् "हुआपु-पुरस्कारः" प्रथमवारं प्रदर्शितः । JD.com, China General Nuclear Power Group Co., Ltd., Tencent, GAC Group, China Communications Construction Company, Xpeng Motors, Gree Electric Appliances इत्यादीनां २५ कम्पनयः अस्मिन् वर्षे हुआपुपुरस्कारं प्राप्तवन्तः
"Top 500 World Brands 2024" इत्यस्मिन् एप्पल् इत्यस्य ब्राण्ड् मूल्यं US$1,021.728 अरबं यावत् अस्ति, तस्य ब्राण्ड् मूल्यं च 2,059.914 बिलियन युआन् अस्ति माइक्रोसॉफ्ट-अमेजन-योः क्रमेण ९६६.९३२ अरब-अमेरिकन-डॉलर्-८०४.२७९ अब्ज-अमेरिकन-डॉलर्-इत्यनेन द्वितीय-तृतीय-स्थानं प्राप्तम् । एआइ चिप्स् क्षेत्रे नूतनः अधिपतिः एनवीडिया चतुर्थस्थाने अस्ति यस्य ब्राण्ड् मूल्यं ८०४.२७९ अब्ज अमेरिकीडॉलर् अस्ति । सिनोपेक्, लेनोवो ग्रुप्, चाइना जनरल् न्यूक्लियर पावर ग्रुप्, ग्री इलेक्ट्रिक एप्लायन्सेस्, चिनाल्को ग्रुप् इत्येतयोः सूचीयां समावेशार्थं मानदप्रमाणपत्राणि प्रदत्तानि
"शीर्ष ५०० चीनी ब्राण्ड् २०२४" इत्यस्मिन् सिनोपेक् प्रथमस्थाने अस्ति, यस्य ब्राण्ड् मूल्यं २०५९.९१४ अरब युआन् अस्ति । पेट्रोचाइना, स्टेट् ग्रिड् च क्रमशः तैल-गैस-ऊर्जा-उद्योगेषु महत्त्वपूर्णस्थानानि धारयन्ति, यत्र ब्राण्ड्-मूल्यानि क्रमशः १,९९१.२२४ अरब-युआन्-पर्यन्तं १,९८१.८२४ अरब-युआन्-पर्यन्तं भवन्ति, द्वितीयतृतीयस्थानं च तदतिरिक्तं, Tencent तथा ​​Huawei, प्रौद्योगिकी उद्योगे अग्रणीरूपेण, क्रमशः 1,151.024 अरब तथा 1,109.009 अरब युआन ब्राण्डमूल्येन सह 6th तथा 8th स्थानं प्राप्तवान्, अलीबाबा 11 स्थाने, बाजारे स्वस्य प्रबलप्रभावं प्रदर्शयति
तदतिरिक्तं "२०२४ तमे वर्षे चीनस्य शीर्ष ५०० नवीनब्राण्ड्" इति सूची प्रथमवारं प्रकाशिता । हुवावे २०१३.१६ नवीनतासूचकाङ्केन सूचीयां शीर्षस्थाने अस्ति, तदनन्तरं चाइना मोबाईल्, टेन्सेन्ट् च क्रमशः २००९.६८, २००८.४४ इति नवीनतासूचकाङ्कैः २, ३ च स्थानं प्राप्तवन्तौ अस्मिन् ब्राण्ड्-महोत्सवे "२०२४ तमे वर्षे शीर्ष ५०० गुआङ्गडोङ्ग-ब्राण्ड्", "२०२४ तमे वर्षे शीर्ष-५०० चीनी-ब्राण्ड्-विशेषज्ञाः", "२०२४ तमे वर्षे शीर्ष-५०० चीन-मुख्य-ब्राण्ड्-अधिकारिणः" इत्यादीनां सूचीः अपि प्रकाशिताः
(१८ तमे चीन ब्राण्ड् महोत्सवस्य २०२४ इत्यस्य दृश्यम्, साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
अस्मिन् वर्षे ब्राण्ड्-महोत्सवः ब्राण्ड्-गठबन्धनेन चीनी-संस्कृति-प्रवर्धन-सङ्घस्य च संयुक्तरूपेण प्रायोजितः अस्ति, "१९५०"-प्रतिरूपं स्वीकृत्य, यस्मिन् बृहत्-परिमाणेन उद्घाटन-समारोहः, ब्राण्ड्-एक्स्पो, उद्यमी-क्रीडा, महिमा-समारोहः, ब्राण्ड्-इत्यादीनि ९ महत्त्वपूर्णानि क्रियाकलापाः च सन्ति भ्रमणं, तथा च समानान्तरमञ्चाः, ब्राण्ड्-नेतृभिः सह साक्षात्कारः च समाविष्टाः ५० तः अधिकाः रङ्गिणः क्रियाकलापानाम् श्रृङ्खलाः ।
संवाददाता ज्ञातवान् यत् चीन-ब्राण्ड्-महोत्सवः १७ वर्षाणि यावत् क्रमशः आयोजितः अस्ति, अनेकेषु नगरेषु अपि अस्य गहनं चिह्नं त्यक्तवान् अस्ति । १८ वर्षाणाम् अनन्तरं चीन-ब्राण्ड्-महोत्सवः सहस्राब्दीय-वाणिज्यिकराजधानी-ग्वाङ्गझौ-नगरम् आगतः, यत्र क्यू-जूचुन्, वाङ्ग-योङ्ग्, वाङ्ग-हुआन्किङ्ग्-इत्यादीनां १८ अतिथयः प्रक्षेपण-समारोहं पूर्णं कर्तुं मञ्चं गृहीतवन्तः, ततः क्रमेण एषः कार्यक्रमः पराकाष्ठां प्राप्तवान्
अस्मिन् वर्षे ब्राण्ड्-महोत्सवस्य विषयः "नवीनगुणवत्ता च सफलता च" इति । नवीनगुणः तुरहीपत्रः, भङ्गः मार्गः, नूतनगुणः साधनम्; ब्राण्ड्-महोत्सवस्य बहवः पक्षाः अपि तत्कालीन-समस्यानां निकटतया अनुसरणं कुर्वन्ति, ये व्याख्यानानि दातुं, ब्राण्ड्-नवीनीकरणस्य विषये चर्चां कर्तुं, स्थितिं भङ्गयितुं च, ब्राण्ड्-शक्ति-निर्माणार्थं सुझाव-प्रदानार्थं च एकत्रिताः आसन्
(चीन दैनिक गुआंगडोंग रिपोर्टर स्टेशन Qiu Quanlin | झांग Ningxin)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया