समाचारं

वाणिज्यमन्त्रालयः : विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचीं यथोचितरूपेण न्यूनीकरोतु, दूरसञ्चार, अन्तर्जाल, शिक्षा, संस्कृतिः, चिकित्सा इत्यादिक्षेत्रेषु उद्घाटनस्य व्यवस्थितविस्तारं प्रवर्धयितुं च

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यस्य सहायकमन्त्री ताङ्ग वेनहोङ्गः पत्रकारसम्मेलने अवदत् यत् वाणिज्यमन्त्रालयः अन्तर्राष्ट्रीय उच्चस्तरीय आर्थिकव्यापारनियमैः सह सक्रियरूपेण संरेखणं कर्तुं, बृहत्बाजारमागधायुक्तानां क्षेत्राणां चयनं कर्तुं अपर्याप्तप्रभाविणी आपूर्तिं च कृत्वा उद्घाटनपदस्य विस्तारं कर्तुं प्रासंगिकविभागैः सह कार्यं करिष्यति पदे, श्रेणीद्वारा, क्षेत्रेण च उद्घाटयितुं आपूर्तिं अनुकूलितुं, आपूर्तिसहितं माङ्गं निर्मातुं, सेवा उपभोगस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्तयितुं। एकतः अस्माभिः क्षेत्राणां उद्घाटनस्य निरन्तरं विस्तारः करणीयः, यत्र विदेशीयनिवेशं प्रोत्साहयन्ति ये उद्योगाः तेषां सूचीपत्रस्य संशोधनं तथा च सेवाउपभोगसम्बद्धक्षेत्रेषु प्रविष्टीनां विस्तारं प्रवर्धयितुं विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचीं अपि यथोचितरूपेण न्यूनीकर्तव्यम् दूरसञ्चारस्य, अन्तर्जालस्य, शिक्षायाः, संस्कृतिस्य, चिकित्सायाः इत्यादीनां क्षेत्राणां क्रमबद्धविकासं प्रवर्धयितुं सीमापारसेवाव्यापारस्य कृते नकारात्मकसूचीप्रबन्धनव्यवस्थायाः उद्घाटनस्य विस्तारं, स्थापनां, सुधारणं च, सीमापारसेवाव्यापारस्य मुक्ततास्तरं च सुधारयितुम्। अपरपक्षे, मुक्तमञ्चस्य प्रभावशीलतां सुधारयितुम् अस्ति राष्ट्रियसेवा-उद्योगस्य उद्घाटनस्य विस्तारस्य व्यापक-पायलट-प्रदर्शनस्य प्रचारः, सेवा-व्यापारस्य अभिनव-विकासाय च राष्ट्रिय-प्रदर्शन-क्षेत्रस्य निर्माणं करणीयम् | चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः पूर्णसत्रे अपि मुक्तव्यापारपायलटक्षेत्रसुधाररणनीत्याः कार्यान्वयनस्य आवश्यकता आसीत् एतत् सर्वं अस्माकं कृते सेवाउद्योगस्य बहिः जगति उद्घाटनस्य विस्तारार्थं महत्त्वपूर्णं मञ्चवाहकम् अस्ति। अस्माभिः चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो, चीन-सेवा-व्यापार-मेला इत्यादीनां प्रमुखानां प्रदर्शनीनां च संचालनं करणीयम्, येन अधिकाधिक-नवीन-सेवा-उद्योग-स्वरूपानाम् कार्यान्वयनस्य प्रवर्धनं भवति |. तदतिरिक्तं, अस्माभिः "चीनदेशे निवेशः" इति ब्राण्ड् निर्मातव्यः, उच्चगुणवत्तायुक्तानां क्रियाकलापानाम् एकां श्रृङ्खलां धारयितव्यं, निवेशप्रवर्धनं परियोजनामेलनं च प्रवर्धनीयं, सामान्यीकृतं बहुस्तरीयं च निवेशप्रवर्धनतन्त्रं सुधारयितुम्, नूतनक्षेत्रेषु अधिकं विदेशीयनिवेशं आकर्षयितुं च... सेवा उपभोगस्य नवीनाः पटलाः। (अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया