समाचारं

प्रथमसप्तमासेषु मम देशस्य आयातनिर्यातपरिमाणं तस्मिन् एव काले नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता नी हाओजुलैमासे चीनस्य आयातनिर्यातयोः निरन्तरं वृद्धिप्रवृत्तिः अभवत् । चीनस्य सीमाशुल्कसामान्यप्रशासनेन अगस्तमासस्य ७ दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् जुलैमासे मालस्य राष्ट्रियव्यापारस्य कुलआयातनिर्यातमूल्यं (अधः समानम्) ३.६८ खरबयुआन् आसीत्, यत् वर्षे वर्षे ६.५% वृद्धिः अभवत् तेषु निर्यातः २.१४ खरब युआन्, वर्षे वर्षे ६.५% वृद्धिः, आयातः १.५४ खरब युआन्, वर्षे वर्षे ६.६% वृद्धिः च अभवत् अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य कुल आयातनिर्यातमूल्यं २४.८३ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.२% वृद्धिः अभवत् । तेषु निर्यातः १४.२६ खरब युआन्, ६.७% वृद्धिः, आयातः १०.५७ खरब युआन्, ५.४% वृद्धिः, व्यापारस्य अधिशेषः ३.६९ खरब युआन्, १०.६% वृद्धिः;सीमाशुल्कसामान्यप्रशासनस्य सांख्यिकीविश्लेषणविभागस्य निदेशकः लु डालियाङ्गः अवदत् यत् प्रथमसप्तमासेषु मम देशस्य आयातनिर्यातपरिमाणं इतिहासस्य समानकालस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, तथा च वर्षे वर्षे वृद्धिः आयातनिर्यातस्य दरः चतुर्मासान् यावत् क्रमशः ५% तः उपरि एव अभवत् ।सीमाशुल्कसामान्यप्रशासनस्य आँकडानि दर्शयन्ति यत् प्रथमसप्तमासेषु आसियान, यूरोपीयसङ्घः, अमेरिका, दक्षिणकोरिया च क्रमशः चीनस्य प्रथमतः चतुर्थपर्यन्तं बृहत्तमव्यापारसाझेदाराः आसन् तेषु प्रथमसप्तमासेषु चीन-आसियान-देशयोः व्यापार-परिमाणं ३.९२ खरब-युआन् आसीत्, यत् १०.५% वृद्धिः अभवत् । यूरोपीयसङ्घः चीनस्य द्वितीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति, यस्य कुलद्विपक्षीयव्यापारमूल्यं ३.२२ खरब युआन् अस्ति, यत् ०.४% वृद्धिः अस्ति । अमेरिकादेशः तृतीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति । दक्षिणकोरिया चतुर्थः बृहत्तमः व्यापारिकः भागीदारः अस्ति मम देशस्य दक्षिणकोरियायाश्च कुलव्यापारमूल्यं १.३२ खरब युआन् आसीत्, यत् ८% वृद्धिः अभवत् । अस्मिन् एव काले मम देशस्य कुल आयातः निर्यातश्च "बेल्ट् एण्ड् रोड्" इत्यस्य सहनिर्माणं कुर्वतां देशेभ्यः ११.७२ खरब युआन् आसीत्, यत् वर्षे वर्षे ७.१% वृद्धिः अभवत्निर्यात-उत्पाद-संरचनायाः आर्धाधिकं यांत्रिक-विद्युत्-उत्पादाः भवन्ति इति अपि आँकडानि दर्शयन्ति । प्रथमसप्तमासेषु मम देशस्य यांत्रिकविद्युत्पदार्थानाम् निर्यातः ८.४१ खरब युआन् अभवत्, यत् ८.३% वृद्धिः अभवत्, यत् मम देशस्य कुलनिर्यातमूल्यानां ५९% भागः अभवत् तेषु एकीकृतपरिपथानाम् निर्यातः ६४०.९१ अरब युआन्, २५.८% वृद्धिः, वाहनानां निर्यातः ४६२.८६ अरब युआन्, २०.७% वृद्धिः आसीत्लण्डन्-नगरस्य आर्थिकपरामर्शदातृसंस्थायाः कैपिटल इकोनॉमिक्स-संस्थायाः अद्यैव उक्तं यत् अधिकानि वित्त-उत्तेजना-उपायाः, निरन्तर-सशक्त-निर्यातानि च चीन-अर्थव्यवस्थायाः निकटकालीन-वृद्धिं वर्धयिष्यन्ति इति अपेक्षा अस्ति केचन अमेरिकीमाध्यमाः अवलोकितवन्तः यत् "चीनस्य प्रौद्योगिकी-उत्पादानाम् आयातेषु परिवर्तनस्य प्रमुखः सूचकः" इति नाम्ना दक्षिणकोरियादेशस्य चीनदेशं प्रति निर्यातः गतमासे १४.९% इत्येव महत्त्वपूर्णतया वर्धितः, यत् २१ मासस्य उच्चतमं भवति, यत्र कुलम् ११.४ अरब अमेरिकी-डॉलर् अभवत् "निहोन् केइजाई शिम्बुन्" इत्यनेन अवलोकितं यत् चीनदेशस्य व्यक्तिगतसङ्गणकानां, भागानां च निर्यातः जुलैमासे १९% वर्धितः, वाहननिर्यातस्य अपि प्रबलं गतिः अभवत्डोङ्गफाङ्ग जिन्चेङ्गस्य अनुसन्धानविकासविभागस्य निदेशकः फेङ्ग् लिन् ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् मम देशस्य समग्रनिर्यातः जुलैमासे तीव्रवृद्धिस्तरं निरन्तरं धारयति इति ज्ञातव्यं यत् यूरोपीयसङ्घः मम देशस्य नूतने ऊर्जावाहने अस्थायीशुल्कं आरोपितवान् imports in July, but तस्मिन् मासे मम देशस्य वाहननिर्यासे तस्य अल्पः प्रभावः आसीत् । जुलैमासे मम देशस्य वाहननिर्यातः ५५३,००० यूनिट् यावत् अभवत्, मासे मासे १२.९% वृद्धिः, वर्षे वर्षे २५.७% वृद्धिः च अभवत् मासस्य दत्तांशः । अस्य अर्थः अस्ति यत् यूरोपीयसङ्घस्य शुल्कवृद्ध्या मम देशस्य विद्युत्वाहननिर्यासे जुलैमासे अल्पः प्रभावः भविष्यति, परन्तु पश्चात् प्रभावे निरन्तरं ध्यानस्य आवश्यकता वर्तते।हाङ्गकाङ्गस्य "साउथ् चाइना मॉर्निंग पोस्ट्" इत्यनेन ज्ञापितं यत् अगस्तमासस्य ५ दिनाङ्के अमेरिकी आर्थिकमन्दतायाः विषये चिन्ता वैश्विक-शेयर-बजारेषु विशाल-विक्रयणस्य कारणात् वैश्विक-स्थूल-आर्थिक-वातावरणे परिवर्तनस्य दबावस्य सामनां कर्तुं शक्नोति सप्ताहः, यत् निर्यातकान् आनयत् Come for a challenge. वर्षस्य उत्तरार्धे चीनस्य विदेशव्यापारस्य प्रवृत्तेः विषये उद्योगस्य अन्तःस्थानां मतं यत् व्यापारबाधाः, हिंसकाः विदेशीयविनिमयविपण्यस्य उतार-चढावः इत्यादीनां कारकानाम् हस्तक्षेपस्य अभावेऽपि चीनस्य औद्योगिकशृङ्खला पूर्णा अस्ति, विदेशव्यापार-उद्योगः सक्रियरूपेण परिवर्तनं कुर्वन् उन्नयनं च कुर्वन् अस्ति , तथा च वैश्विकविपण्ये परिवर्तनस्य अनुकूलतां प्राप्तुं तस्य क्षमता निरन्तरं वर्धते विदेशव्यापारः प्राप्तवती वर्षे पूर्णे “गुणवत्तासुधारं परिमाणं च स्थिरीकर्तुं” लक्ष्यं अद्यापि ठोसमूलम् अस्ति। ▲
प्रतिवेदन/प्रतिक्रिया