समाचारं

डायन्ची-सरोवरस्य पूर्वतटे ३५०० जनाः क्लाउड्-कॉफी-पानं कृत्वा गिनीज-विश्व-अभिलेखं भङ्गं कृतवन्तः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, कुनमिङ्ग्, १० अगस्त (रिपोर्टरः हान शुएनन्) १० दिनाङ्के डायन्ची-सरोवरस्य पूर्वतटे अन्तर्राष्ट्रीय-कॉफी-संस्कृति-कार्निवल-श्रृङ्खला-क्रियाकलापानाम् एकः, गिनीज-विश्व-अभिलेख-TM इति उपाधिं चुनौतीं दत्तवान् - बृहत्तमः कॉफी-स्वादन-पार्टी आयोजितः युन्नानस्य कुन्मिङ्ग्-नगरस्य डायन्ची-सरोवरस्य पूर्वतटः आयोजितः । अस्मिन् आव्हाने भागं गृहीतवन्तः जनानां कुलप्रभावी संख्या ३५०० यावत् अभवत्, येन पूर्वस्य गिनीज-विश्व-अभिलेखः सफलतया भङ्गः कृतः ।

चित्रे बृहत्तमस्य कॉफी-स्वादन-पार्टि-कार्यक्रमस्य दृश्यं दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता ली जियाक्सियन इत्यस्य चित्रम्

युन्नान विश्वस्य सुवर्णकफीरोपणक्षेत्रे स्थितम् अस्ति यत्र कर्करोगस्य उष्णकटिबंधः गच्छति, चीनस्य ९८% अधिकं कॉफीरोपणक्षेत्रं, उत्पादनं, उत्पादनमूल्यं च भवति । गिनीज वर्ल्ड रिकार्ड्स् इत्यस्य उत्पत्तिः यूनाइटेड् किङ्ग्डम्-देशे अभवत्, वैश्विक-अभिलेख-प्रमाणीकरणार्थं आधिकारिक-सङ्गठनेषु अन्यतमम् अस्ति ।

प्रक्षेपणसमारोहे कुनमिंग डायन्ची राष्ट्रियपर्यटनरिसोर्टस्य दलकार्यसमितेः सचिवः ली शाओजुन् स्वभाषणे अवदत् यत् कुनमिंग डायन्ची राष्ट्रियपर्यटनरिसोर्टः एतत् आयोजनं विश्वविक्रमस्य मुख्यविषयाणां अनुसरणं कर्तुं, स्वस्य अद्वितीयं कॉफी संस्कृतिं प्रसारयितुं, अवसररूपेण गृह्णीयात्, and demonstrate ५०० माइलपर्यन्तं व्याप्तस्य डायन्ची-सरोवरस्य आकर्षकदृश्यानां सह सांस्कृतिकपर्यटनस्य विकासाय महती सम्भावना वर्तते संस्कृतिना सह सशक्तीकरणं कृत्वा कलाभिः सह वर्णं योजयित्वा वयं डायन्ची-सरोवरस्य पर्यटनार्थं भव्यं सुवर्णतटरेखां निर्मास्यामः, वसन्तस्य सुन्दरं परिदृश्यं च निर्मास्यामः नगरस्य सांस्कृतिकजीवनम्।