समाचारं

बेलारूसस्य राष्ट्रपतिः अवदत् यत् युक्रेनदेशः स्वस्य वायुक्षेत्रस्य उल्लङ्घनं कृत्वा बहुविधं लक्ष्यं नष्टवान्! रूसस्य रक्षामन्त्रालयः : कुर्स्क-राज्ये युक्रेन-सैनिकानाम् उपरि आक्रमणं कर्तुं थर्मोबैरिक-बम्बस्य उपयोगः कृतः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन अगस्तमासस्य १० दिनाङ्के उक्तं यत् ९ दिनाङ्के स्थानीयसमये १८:०० वादने बेलारूसस्य वायुसेना वायुरक्षासेना च प्रथमस्तरीययुद्धसज्जतायाः अवस्थायां प्रविष्टाः।युक्रेनदेशस्य सशस्त्रसेना सर्वेषां आचारनियमानाम् उल्लङ्घनं कृत्वा बेलारूसगणराज्यस्य वायुक्षेत्रस्य उल्लङ्घनं कृतवान् ।एकदर्जनाधिकानि विमानलक्ष्याणि ज्ञात्वा बेलारूस्-देशेन विमानानि, हेलिकॉप्टराणि च प्रेषितानि । तस्मिन् दिने १९:०४ वादने वायुरक्षासेनाबेलारूसी-प्रदेशस्य उपरि अनेकाः लक्ष्याः नष्टाः ।सम्प्रति श्वेतः पतितस्य भग्नावशेषस्य अन्वेषणं कुर्वन् अस्ति ।

लुकाशेन्को इत्यनेन उक्तं यत् बेलारूस्-देशेन शङ्कितं यत् एते लक्ष्याः युक्रेन-देशात् उड्डीयमानाः आक्रमण-ड्रोन्-यानानि सन्ति, बेलारूस्-देशस्य वायुक्षेत्रस्य उल्लङ्घनं च कृतवन्तः । बेलारूस्-देशस्य वायुरक्षासेनाभिः बेलारूस्-देशे लक्ष्याणि नष्टानि । बेलारूस-रूसयोः एकीकृतवायुरक्षाव्यवस्थायाः आवश्यकतानुसारं अवशिष्टानि लक्ष्याणि रूसीवायुरक्षासेनानां हस्ते समर्पितानि

रूसी नाम युक्रेन-सेनायाः रूसी-क्षेत्रे गभीरं प्रवेशस्य प्रयासं विफलं कृतवान्, युक्रेन-देशः च रूसी-उपकरणानाम् नाशं कृतवान् इति दावान् अकरोत्

रूसस्य रक्षामन्त्रालयेन १० तमे स्थानीयसमये घोषितं यत् विगत २४ घण्टेषुयुक्रेन-सेनायाः कुर्स्क-दिशि प्रायः १७५ जनाः, ३६ विविधप्रकारस्य बखरीवाहनानि च हारितानि । इवान्श्कोव् इत्यादिषु क्षेत्रेषु रूसीक्षेत्रे गभीरं प्रवेशं कर्तुं युक्रेनसेनायाः प्रयासं रूसीसेना विफलं कृतवती ।रूसीसेना दक्षिणे सुजाक्षेत्रे विदेशीयभाडेकेन्द्रे अपि आक्रमणं कृत्वा १५ विदेशीयभाडेकान् मृताः । रूसीविमानसेना युक्रेनदेशस्य सुमी ओब्लास्ट्-नगरे युक्रेन-सेना-आरक्षितानां कर्मचारिणां उपरि अपि आक्रमणं कृतवान् ।