समाचारं

Zhangye (Danxia) JD.com 5G शून्य-कार्बन स्मार्ट रसद औद्योगिक उद्यानं लिन्जे मध्ये भूमिः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhangye (Danxia) JD.com 5G शून्य-कार्बन स्मार्ट रसद औद्योगिक उद्यानं लिन्जे मध्ये भूमिः
संवाददाता झांग चाओजुन
विगतकेषु दिनेषु झाङ्गे (Danxia) Jingdong 5G शून्य-कार्बन स्मार्ट रसद औद्योगिक उद्यान परियोजनायाः निर्माणं पूर्णरूपेण प्रचलति निर्माणस्थलं क्रेनैः रेखितम्, निर्माणवाहनानि अग्रे-पश्चात् शटलानि, तनावपूर्णं व्यवस्थितं च निर्माणदलं च अस्ति "कठिनं कार्यं शीघ्रं कार्यं च" इति परमं लक्ष्यं क्रीडितवान् । अस्याः परियोजनायाः आरम्भः विश्वविद्यालयानाम् प्रतिभानां च आकर्षणार्थं लिन्जे-मण्डलस्य प्रयत्नस्य अन्यत् फलप्रदं उपलब्धिः अस्ति ।
झाङ्ग्ये (Danxia) JD 5G शून्य-कार्बन-स्मार्ट-रसद-औद्योगिक-उद्यान-परियोजना G312-रेखायाः G30-एक्सप्रेस्-मार्गस्य च समीपे अस्ति, तथा च Zhangye Danxia-सामान्यविमानस्थानकात् प्रायः 4 किलोमीटर्-दूरे अस्ति, अस्य परियोजनायाः कुलनिर्माणक्षेत्रं 186,000 वर्गः अस्ति मीटर् तथा कुलनिवेशः ७७८ मिलियन युआन् । गांसु-नगरे जेडी-समूहस्य “एकः कोरः द्वौ पक्षौ च” लेआउट् इत्यस्य महत्त्वपूर्णसमर्थनबिन्दुरूपेण (प्रथमः कोरः जेडी-रसदस्य “एशिया-सङ्ख्या १” लान्झौ-इंटेलिजेण्ट्-उद्योगिक-उद्यानं निर्दिशति, द्वौ पक्षौ हेडोङ्ग-नगरस्य किङ्ग्याङ्ग-क्सिफेङ्ग्-इत्यस्य, झाङ्गे-लिन्जे-इत्यस्य च निर्दिशति in Hexi), Zhangye (Danxia) JD 5G शून्य-कार्बन-स्मार्ट-रसद-औद्योगिक-उद्यानं 1 5G-स्मार्ट-शून्य-कार्बन-पार्कस्य, 2-डिजिटल-अनुप्रयोग-मञ्चानां, 8-समूहस्य च "1+2+8" समग्र-रूपरेखायाः अनुसारं निर्मितम् अस्ति प्रमुखव्यापारक्षेत्रेषु, तथा च जेडी रसद (Danxia) आपूर्तिश्रृङ्खला उद्योगः आधारः, Jingdong प्रौद्योगिकी जैविकसंपत्तिः डिजिटलसेवा आधारः, Jingdong Farm Linze Jujube अनुसन्धानक्षमता तथा मानकीकृतरोपण आधारः, सम्पूर्णं प्रान्तं कवरं कृत्वा बहुस्तरीयं रसदप्रणालीं निर्माय अनुज्ञापत्रं प्राप्तवान् अस्ति तथा च वायव्यदिशि विकिरणं कुर्वन्, हेक्सी क्षेत्रे एकं कोर-रसद-केन्द्रं कृत्वा लिन्जे-मण्डलस्य निर्माणार्थं मिलित्वा कार्यं करिष्यति ।
चीनदेशस्य शीर्षशतनिजीउद्यमेषु प्रथमस्थाने स्थितः जिंगडोङ्गसमूहः मुख्यतया चतुर्णां प्रमुखक्षेत्रेषु संलग्नः अस्ति: खुदरा, रसद, प्रौद्योगिकी, स्वास्थ्यं च अस्य रसदव्यवस्था अस्ति यत्र ७ रसदकेन्द्राणि, ३१ नगरीयगोदामकेन्द्राणि, प्रायः च सन्ति ६,००० वितरणस्थलानि अस्य ६,००,००० कर्मचारीः सन्ति । सः समूहः स्वस्य सशक्तस्य आपूर्तिश्रृङ्खलाक्षमतायाः, उत्पादचयनस्य विस्तृतपरिधिस्य, कुशलस्य रसदस्य वितरणस्य च कृते, उत्तमग्राहकसेवायाः च कृते विश्वप्रसिद्धः अस्ति, एषः "प्रौद्योगिकी-सञ्चालितः" उद्यमः अभवत् तथा च क्लाउड् कम्प्यूटिङ्ग् इत्यादिषु प्रौद्योगिकीक्षेत्रेषु उद्योगस्य अग्रणी अस्ति तथा बृहत् आँकडा।
गंसु इत्यस्मिन् JD.com इत्यस्य “एकः कोरः द्वौ पक्षौ च” इति विन्यासे लिन्जे किमर्थं महत्त्वपूर्णः नोड् अस्ति? जेडी लॉजिस्टिक्स ग्रुप् इत्यस्य सार्वजनिकव्यापारस्य महाप्रबन्धकः ग्रामीणपुनर्जीवनस्य प्रभारी च व्यक्तिः लुओ बाओझू इत्यनेन उक्तं यत् लिन्जे इत्यस्य स्पष्टाः भौगोलिकाः लाभाः, सुन्दरं पारिस्थितिकवातावरणं, तथा च लिन्जे इत्यस्य विशेषकृषि-उत्पादाः यथा जुजुबः उच्चगुणवत्तायुक्ताः सन्ति तथा च दीर्घकालीनप्रतिष्ठा, तथा च अस्य ठोस औद्योगिक आधारः अस्ति, समूहस्य विकासविन्यासेन सह अत्यन्तं सङ्गतः अस्ति, तस्य अद्वितीयलाभैः परियोजनासहकार्यस्य विस्तृतं मञ्चं निर्मितम् अस्ति
गतवर्षे, Linze County JD.com इत्यस्य “Top 100 Counties Cooperation” योजनायाः “Double Carbon” रणनीत्याः च प्रारम्भस्य अवसरं गृहीतवान्, तथा च “बृहत् नेतृत्वं, बलवन्तः नेतृत्वं, नेतृत्वं च इति कार्याणि गहनतया कार्यान्वितवान् शिरः"। काउण्टी इत्यस्य मुख्यनेतारः जिंगडोङ्गसमूहस्य निरीक्षणार्थं परामर्शार्थं च बहुवारं गत्वा सहकार्यस्य विकासस्य च दिशायाः विषये संयुक्तरूपेण चर्चां कृतवन्तः ते सक्रियरूपेण जिंगडोङ्गसमूहं निरीक्षणार्थं निरीक्षणार्थं च आमन्त्रितवन्तः येन सहकार्यस्य विकासस्य च मार्गस्य विषये चर्चा भवति। सहकार्यस्य विषये सहमतिः प्राप्तः, लिन्जे काउण्टी परियोजनानियोजनं त्वरितवान् अस्मिन् वर्षे जनवरीमासे JD.com समूहस्य "Top 100 Counties" इत्यत्र सम्मिलितुं आमन्त्रितः अभवत्, "एकः कोरः द्वौ च" इति विषये चर्चां कर्तुं परियोजनायाः मेलनं कृतम् wings" node layout with JD.com Group; अप्रैलमासे Jingdong Group इत्यस्य उपाध्यक्षः Feng Quanpu इत्यनेन नगरपालिकादलसमितेः मुख्यनेतृभिः सह चर्चां कृत्वा "रणनीतिकरूपरेखासहकार्यसम्झौते" हस्ताक्षरं कृतम्; मेमासे परियोजनायाः अनुमोदनं कृतम् कार्यान्वयनार्थम्।
"झाङ्गे (Danxia) Jingdong 5G शून्य-कार्बन स्मार्ट औद्योगिक उद्यान परियोजना मूल Zhangye Danxia राजमार्ग पोर्ट रसद उद्याने निर्मितम् अस्ति। 2021 तमे वर्षे, काउण्टी पार्टी समितिः तथा काउण्टी सर्वकारः परियोजना निर्माणस्थले रसदपार्क परियोजना योजनां कृतवती, तथा च listed the project construction land for transfer to the county इदं राज्यस्वामित्वस्य उद्यमस्य Tongda Company इत्यस्य अस्ति, तथा च, परियोजनायाः सर्वाणि प्रारम्भिकप्रक्रियाः सक्रियरूपेण सम्पन्नवती तथा च अवगतवती यत् परियोजना अनुबन्धे हस्ताक्षरं कृत्वा तत्क्षणमेव आरभ्यतुं शक्नोति, " इत्यनेन लिन्जे काउण्टी टोङ्गडा राजमार्ग अभियांत्रिकी कम्पनी लिमिटेड् इत्यस्य परियोजनानिर्माता महाप्रबन्धकः च झाङ्ग गुओटाओ अवदत्।
परियोजनायाः प्रचारार्थं यथाशीघ्रं सम्पन्नं भवति तथा च उपयोगे स्थापयितुं, काउण्टी Zhangye (Danxia) Jingdong 5G शून्य-कार्बन बुद्धिमान् रसद औद्योगिक उद्यान परियोजना वर्तमान परियोजना निर्माणस्य "हाइलाइट" इति मन्यते, तथा च सर्वं परियोजनायाः परितः परिभ्रमति तथा च सर्वं परियोजनायां केन्द्रितम् अस्ति। काउण्टी-सर्वकारेण प्रमुखपरियोजनाकार्यस्य व्यवस्थापनार्थं परिनियोजनाय च अनेकाः परियोजनानिर्माणप्रवर्धनसभाः आयोजिताः सन्ति, तथा च परियोजनाप्रवर्धनतन्त्राणि साप्ताहिकपरामर्शतन्त्राणि च यथा नेतृत्वगठबन्धनानि, विशेषवर्गप्रचारः, विशेषज्ञसेवाः च सख्यं कार्यान्विताः, सर्वेषां पक्षानां प्रयत्नानाम् समन्वयः, तथा च समग्रतया solve project progress bottlenecks बाधानां समस्यायाः समाधानार्थं परियोजनास्थापनात् समाप्तिपर्यन्तं उत्पादनपर्यन्तं "एकस्थानस्य" पूर्णजीवनचक्रसेवास्थापनार्थं रिक्तस्थानस्वीकारः सहायता इत्यादीनां पद्धतीनां व्यापकरूपेण उपयोगं कुर्वन्तु, द्रुतकार्यन्वयनार्थं, निर्माणार्थं च सशक्तसहायतां प्रदातुं शक्नुवन्ति परियोजनानां उत्पादनम्।
अवगम्यते यत् परियोजनायाः निर्माणं द्वयोः चरणयोः क्रियते प्रथमचरणस्य परियोजना मुख्यतया Jingdong Logistics transfer warehouse, auto repair and auto parts center, logistics distribution center and other sections इत्यस्य निर्माणं करोति अगस्तमासस्य अन्ते उपयोगे स्थापिता द्वितीयचरणस्य परियोजना मुख्यतया " "त्रिग्रामीणक्षेत्राणि ग्रामीणक्षेत्राणि च" सेवाकेन्द्रं, शीतभण्डारणशीतशृङ्खलाकेन्द्रं, केन्द्रीयपाकशाला, व्यापककार्यालयभवनं च इत्यादीनां सहायकसुविधानां निर्माणं करोति आगामिवर्षस्य अन्ते। परियोजनायाः समाप्तेः अनन्तरं विक्रयराजस्वं करं च लिन्जे-नगरे एव स्थापितं भविष्यति, आगामिषु वर्षेषु प्रायः ५० कोटि-युआन्-रूप्यकाणां उत्पादनमूल्यं प्राप्तुं, १००-तमेभ्यः अधिकेभ्यः लघु-मध्यम-सूक्ष्म-उद्यमानां सहकारीणां च चालनं, रोजगार-प्रदानस्य च अपेक्षा अस्ति प्रायः १,००० जनानां कृते, पूरकलाभान्, संसाधनसाझेदारी, सहकार्यं, विजय-विजय-लक्ष्याणि च प्राप्तुं च ।
"रसदस्थानांतरणगोदामस्य प्रथमचरणस्य समाप्तेः अनन्तरं कार्यानुष्ठानस्य अनन्तरं जेडी रसदः लान्झौ-नगरस्य एशिया-नम्बर-१ गोदामे क्रमणं सम्पन्नं करिष्यति, तथा च हेक्सी-नगरस्य सर्वाणि एक्स्प्रेस्-रसदं प्रत्यक्षतया लिन्जे-गोदामे केन्द्रीक्रियितुं शक्नोति, ततः च विकिरणं पूर्वदिशि Wuwei and Jinchang through the Linze warehouse , विकिरणं पश्चिमदिशि वितरणार्थं Jiuquan, Jiayuguan इत्यादिषु स्थानेषु, तथा च हेक्सी क्षेत्रे केन्द्रीकृतरसदपरिवहनस्य साक्षात्कारः, यत् निश्चितरूपेण एकस्य 'लघुस्य निर्माणस्य त्वरिततायै सशक्तं समर्थनं प्रदास्यति काउण्टी, बृहत् रसदस्य औद्योगिकविकासस्य प्रतिमानं," झाङ्ग गुओटाओ अवदत्।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे स्पष्टतया प्रस्तावितं यत् “एकीकृतनगरीयग्रामीणविकासस्य व्यवस्थायां तन्त्रे च सुधारः करणीयः” इति नगरीयग्रामीणकारकाणां समानविनिमयस्य द्विपक्षीयप्रवाहस्य च प्रवर्धनं तथा च काउण्टीरसदस्य विकासः महत्त्वपूर्णः भागः अस्ति । भविष्ये, लिन्जे काउण्टी जेडी समूहेन अनुज्ञापत्रं प्राप्तस्य "जेडी रसद (Danxia) आपूर्तिश्रृङ्खला औद्योगिक आधारः", "जेडी प्रौद्योगिकी जैविकसंपत्तिः डिजिटल सेवा आधारः" तथा "जेडी फार्म लिन्जे जुजुबे अनुसन्धानक्षमता तथा मानकीकृत रोपण आधार" इत्येतयोः उपरि निर्भरं भविष्यति, तथा च जेडी पारिस्थितिकीतन्त्रप्रणाल्याः सहायता, कृषिउत्पादरोपणं, प्रसंस्करणं, परिसंचरणनियोजनं, उपभोक्तृबाजारमागधा च मिलित्वा, सर्वे पक्षाः मिलित्वा झाङ्गे (Danxia) Jingdong 5G शून्य-कार्बन बुद्धिमान् रसद-औद्योगिक-उद्यानं राष्ट्रिय-स्तरस्य हरित-शून्य-कार्बन-रूपेण निर्मातुं कार्यं कुर्वन्ति आधुनिकरसदपार्कः तथा च राष्ट्रियस्तरीयः आधुनिककृषिउद्योगः एतत् एकं व्यापकं सेवाकेन्द्रं वर्तते यत् श्रृङ्खलामानकीकरणप्रदर्शनाधारस्य, राष्ट्रियशीतशृङ्खलामेरुदण्डस्य रसदस्य आधारस्य, तथा च वायव्यकृषिउत्पादस्य गारण्टी आपूर्तिमूल्यस्थिरीकरणस्य आपत्कालीनभण्डारस्य आधारस्य च कार्यं करोति, निरन्तरं भवति ग्रामीणपुनर्जीवनं औद्योगिकं उन्नयनं च प्रवर्धयितुं, उच्चगुणवत्तायुक्तविकासस्य त्वरणं च कर्तुं।
प्रतिवेदन/प्रतिक्रिया